समाचारं

ए-शेयर्स् अस्मिन् सप्ताहे अन्यत् "बृहत् लॉटरी" अस्ति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:28
अस्मिन् सप्ताहे ए-शेयर-विपण्यं पुनः "बृहत् मांस-लॉटरी" इति रूपेण प्रादुर्भूतम्, जियालिकी जीईएम-पत्रिकायां सूचीकृतः, सूचीकरणस्य प्रथमदिने २४०% अधिकं च उच्छ्रितः अस्मिन् वर्षे आरम्भात् यथा यथा आईपीओ-गतिः मन्दः अभवत्, नूतनानां भागानां दुर्लभता अधिकं प्रमुखा अभवत्, नूतनानां भागानां ब्रेकआउट्-दरः महतीं न्यूनीभूता, नूतनानां भागानां लाभप्रदः प्रभावः च महत्त्वपूर्णः अभवत्
"बृहत् मांसपिक्स्" जियालिकी स्वस्य सूचीकरणे २४०% अधिकं उच्छ्रितवान्
२८ अगस्त (बुधवासरे), जियालिकी आधिकारिकतया जीईएम इत्यत्र अवतरत्, जारीमूल्यं १८.०९ युआन्/शेयरः आसीत्, तथा च उद्घाटनमूल्यं ६०.०४ युआन्/शेयरः आसीत्, यत् २३१.९०% वृद्धिः अभवत् सर्वाधिकं वृद्धिः २७६.७८ युआन् आसीत् .
जिआलिकी इत्यस्य सूचीकरणस्य प्रथमदिने २४०% वृद्धिः अभवत्
सार्वजनिकसूचनाः दर्शयति यत् जियालिकी सैन्यविमाननसमष्टिभागानाम् अनुसन्धानविकासः, उत्पादनं, विक्रयणं च तत्सम्बद्धसेवासु च केन्द्रितः अस्ति .द्वौ प्रमुखौ वर्गौ, परिवहनविमान, ड्रोन्, क्षेपणास्त्र इत्यादिषु उपकरणानां प्रमुखमाडलयोः व्यापकरूपेण प्रयुक्तौ ।
कार्यप्रदर्शनस्य दृष्ट्या २०२१, २०२२, २०२३, २०२४ च वर्षेषु जनवरीतः जूनपर्यन्तं क्रमशः ४२८ मिलियन युआन्, ५९२ मिलियन युआन्, ४६३ मिलियन युआन्, २७ कोटि युआन् च आसीत् , १५ कोटि युआन्, १०३ मिलियन युआन्, ६२ मिलियन युआन् च । कम्पनी जनवरीतः सितम्बर २०२४ पर्यन्तं मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य वर्षे वर्षे परिवर्तनानुपातः -४.५३% तः ७.११% पर्यन्तं भविष्यति इति अपेक्षां करोति
आईपीओ-सञ्चारस्य गतिः मन्दं भवति, नूतनानां उत्पादानाम् आरम्भस्य लाभप्रदः प्रभावः च पुनः आगच्छति
अस्मिन् वर्षे आरम्भात् यथा यथा आईपीओ-सञ्चारस्य गतिः मन्दतां गता, तथैव नूतनानां स्टॉकानां दुर्लभता अधिकं प्रमुखा अभवत्, ब्रेक रेट् महती न्यूनीभूता, नूतनानां स्टॉकानां लाभप्रदः प्रभावः च महत्त्वपूर्णः अभवत्
टोङ्गहुआशुन्-दत्तांशैः ज्ञायते यत् सूचीकरण-तिथि-आधारितं २०२३ तमे वर्षे ए-शेयर-बाजारे कुलम् ३१३ नवीन-स्टॉक्स्-सूचीकरणं भविष्यति, यत्र कुलम् ३५६.५ अरब-युआन्-रूप्यकाणां आईपीओ-धनसङ्ग्रहः भविष्यति २०२४ तमस्य वर्षस्य आर्धाधिकं व्यतीतम्, ए-शेयर-विपण्ये कुलम् ५८ नूतनानि स्टॉक्-समूहानि सूचीबद्धानि सन्ति २०२३ तमे वर्षे ।
अस्मिन् वर्षे एतावता आईपीओ-सङ्ख्या, कुलधनसङ्ग्रहः च
समग्रतया ए-शेयर-बाजारस्य २०१९ तः २०२२ पर्यन्तं महती विस्तारः अभवत्, तथा च आईपीओ-धनसङ्ग्रहस्य परिमाणं सूचीकृतकम्पनीनां संख्यायां च महती वृद्धिः अभवत्, २०२२ तमे वर्षे च आईपीओ-धनसङ्ग्रहस्य परिमाणं ५८६.९ अरब युआन् यावत् भविष्यति, यत् अभिलेखात्मकं उच्चतमम् .
विश्लेषकाः दर्शितवन्तः यत् पञ्जीकरणव्यवस्थासुधारस्य क्रमिककार्यन्वयनेन २०२२ तः २०२३ पर्यन्तं नूतनानां भागानां ब्रेकआउट्-दरः क्रमशः २८.५%, १६.६१% च प्राप्स्यति २०२३ तमस्य वर्षस्य उत्तरार्धात् आरभ्य क्रमेण आईपीओ-सञ्चारस्य गतिः मन्दतां प्राप्तवती, नूतनानां भागानां दुर्लभता च अधिकं प्रमुखा अभवत् ।
अस्मिन् वर्षे आरम्भात् ५८ नूतनानां ए-शेयर-समूहानां मध्ये केवलं एकः नूतनः स्टॉकः शङ्घाई हेजिङ्ग् इति सूचीकरणस्य प्रथमदिने ६.३१% न्यूनतां प्राप्य स्टॉक-मूल्यं भङ्गं कृतवान् वर्षे विच्छेद-दरः केवलं १.७२% आसीत्, यत् २०२३ तः महत्त्वपूर्णं न्यूनता आसीत् २०२० तः नूतनं न्यूनं च आसीत्;
विश्लेषकाः अवदन् यत् वर्षे आईपीओ-दरस्य तीव्र-क्षयस्य कारणं भवितुम् अर्हति यत् पूंजी-बाजारस्य "प्रवेश-द्वारे" कठोर-नियामक-नियन्त्रणस्य पृष्ठभूमितः सूचीकृत-कम्पनीनां गुणवत्तायाः अधिका गारण्टी कृता अस्ति तस्मिन् एव काले यथा यथा पूंजीविपण्यस्य वातावरणं सुधरति तथा तथा निवेशकानां विपण्यविश्वासः महतीं वर्धितः, "नवीनीकरणस्य" उत्साहः क्रमेण सामान्यः अभवत् तदतिरिक्तं, पर्यवेक्षणेन नूतनानां स्टॉकमूल्यनिर्धारणस्य तर्कशीलतायां निरन्तरं सुधारं कर्तुं अधिककठोरमूल्यनिर्धारणनियमानां समीक्षाप्रक्रियाणां च श्रृङ्खला अपि प्रवर्तिता अस्ति
प्रथमदिने ह्युइचेङ्ग् वैक्यूम् ७ वाराधिकं उच्छ्रितं कृत्वा सूचीयां शीर्षस्थाने अभवत्
२०२४ तमे वर्षात् ५८ नूतनानां स्टॉक्-मध्ये सूचीकृतेषु सर्वाधिकं संख्या जीईएम-मध्ये सूचीकृता अस्ति, २२ यावत् अभवत्, यत्र ३७.९३% भागः अस्ति । शङ्घाई-स्टॉक-एक्सचेंज-मुख्य-मण्डले संकलितस्य कुल-आइपीओ-निधिराशिः सर्वाधिकं आसीत्, १४.७६४ अरब-युआन् इति ।
विशेषतया व्यक्तिगत-स्टॉकं दृष्ट्वा, टोङ्गहुआशुन्-आँकडानां अनुसारं, अस्मिन् वर्षे ५८ नूतनानां स्टॉक्-मध्ये, सूचीकरणस्य प्रथमदिने कुलम् ३४ दुगुणं जातम्, यत्र ५८.६२% भागः अस्ति तेषु ५ जून दिनाङ्के जीईएम-पत्रिकायां सूचीकृतं हुइचेन्-वैक्यूम्-इत्यस्य सूचीकरणस्य प्रथमदिने ७५२.९५% वृद्धिः अभवत्, अस्थायीरूपेण प्रथमस्थानं प्राप्तवान् ।
हुइचेङ्ग् वैक्यूम् इत्यस्य सूचीकरणस्य प्रथमदिने ७ वारात् अधिकं उछालः अभवत्
तदतिरिक्तं केमा टेक्नोलॉजी तथा लिआन् टेक्नोलॉजी इत्येतयोः द्वयोः अपि सूचीकरणस्य प्रथमदिने ३००% अधिकं वृद्धिः अभवत् । केन्ट् होल्डिङ्ग्स्, जियालिकी, होङ्गक्सिन् टेक्नोलॉजी, झोङ्गलुन् न्यू मटेरियल्स्, वाण्डा बेयरिंग्, गुओके तियान्चेङ्ग्, नोवा नेबुला इत्यादीनां सर्वेषां प्रथमदिने २००% अधिकं वृद्धिः अभवत् । यांगजी इवनिंग न्यूज/ziniu news रिपोर्टर फैन जिओलिन्
जू हेङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया