समाचारं

हुवावे 128tb बृहत्-क्षमतायुक्तं ssd प्रक्षेपयति: एकस्मिन् एव स्थाने १० गुणा क्षमता वर्धते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य अभिनवदत्तांशमूलसंरचनामञ्चः कालमेव ब्राजीलदेशस्य रियो डी जनेरियोनगरे आयोजितः।

मञ्चे हुवावे इत्यस्य उपाध्यक्षः, डाटा स्टोरेज प्रोडक्ट लाइन् इत्यस्य अध्यक्षः च डॉ. झोउ युफेङ्गः मुख्यभाषणं कृतवान् सः अवदत् यत् एआइ युगः नूतनपीढीयाः डाटा स्टोरेजस्य आह्वानं करोति, हुवावे च प्रदातुं प्रतिबद्धः अस्ति अग्रणीदत्तांशसञ्चयउत्पादानाम् एकः पूर्णः श्रृङ्खला।

झोउ युफेङ्ग् इत्यनेन उल्लेखितम् यत् पूर्वं दत्तांशसञ्चयः मुख्यतया त्रयः पक्षेषु केन्द्रितः आसीत् : प्रदर्शनं, विश्वसनीयता, आँकडाप्रतिमानं च । भविष्यस्य सम्मुखं एआइ-भण्डारणं त्रीणि आयामानि अपि योजयितव्यानि : उच्च-मापनीयता, हरित-ऊर्जा-बचनम्, आँकडा-बुननम् च ।

एतदर्थं .हुवावे इत्यनेन आँकडा-भण्डारणं पुनः परिभाषितं कृत्वा नूतनं ए-श्रृङ्खला उच्च-प्रदर्शन-भण्डारणं oceanstor a800 प्रारब्धम्, यत् प्रभावीरूपेण एआइ-क्लस्टर-उपलब्धतायां ३०% सुधारं करोति

अपि,हुवावे इत्यस्य नवप्रक्षेपितेन १२८टीबी-बृहत्क्षमतायाः एसएसडी-डिस्केन प्रति-पीबी-इत्यस्य ८८% स्थानस्य रक्षणं भवति, उद्योगस्य समवयस्कानाम् अपेक्षया ऊर्जायाः उपभोगस्य ९२% च रक्षणं भवति, येन समानस्थानस्य क्षमतायां १० गुणाधिकं वृद्धिः भवति, दत्तांशकेन्द्रस्य ऊर्जायाः उपभोगं अधिकं न्यूनीकरोति ।

हुवावे इत्यनेन उक्तं यत् हुवावे-दत्तांशसञ्चयः अद्यावधि विश्वे २६,००० तः अधिकानां ग्राहकानाम् सेवां कृतवान्, १५० तः अधिकान् देशान् क्षेत्रान् च आच्छादितवान्, विश्वे कुलम् ३०,०००पीबी-दत्तांशस्य रक्षणं कृतवान् उल्लेखनीयं यत् विश्वस्य शीर्षशत-शत-बैङ्केषु ६३ बङ्काः हुवावे-दत्तांशसञ्चयस्य चयनं कुर्वन्ति, येन विभिन्नेषु उद्योगेषु ग्राहकानाम् व्यापकं विश्वासः प्राप्यते