समाचारं

भोज्यभोजने भागं गृहीत्वा एकस्याः महिलायाः मृत्युः अभवत्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग पेंग

२९ अगस्तदिनाङ्के एकेन संवाददाता जिमु न्यूज (रिपोर्ट् ईमेल: [email protected]) इत्यस्मै ज्ञापितवान् यत् अस्मिन् वर्षे फरवरीमासे अन्ते ताशान् टाउन, लियान्युङ्गङ्ग, ​​जियाङ्गसु प्रान्तस्य एकस्याः महिलायाः मृत्युः अभवत् तस्मिन् समये, तस्मिन् समये, the town अनेके सार्वजनिकाधिकारिणः वाइनब्यूरो इत्यत्र उपस्थिताः आसन् २९ तमे दिनाङ्के सम्बद्धस्य कम्पनीयाः प्रभारी व्यक्तिः अवदत् यत् सः घटनायाः अनन्तरं यथाशीघ्रं पुलिसं आहूतवान्, तस्य अधिकारीणः अन्वेषणस्य स्पष्टः निष्कर्षः अभवत्

चाङ्गलोङ्ग पैकेजिंग् कम्पनीयाः भोजनालये एकत्र भोजनं पिबनं च (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

संवाददाता जिमु न्यूज इत्यस्मै प्रकटितवान् यत् लालटेन महोत्सवस्य परितः, चाङ्गलोङ्ग पैकेजिंग् न्यू मटेरियल्स् कम्पनी लिमिटेड्, ताशान टाउन, गन्यु डिस्ट्रिक्ट्, लियान्युङ्गङ्ग सिटी इत्यस्य आन्तरिककैंटीनमध्ये कम्पनीयाः मालिकेन वाइन ब्यूरो आयोजितम्, यत्र ताशान टाउन इत्यस्य अनेकाः सार्वजनिकाधिकारिणः अपि आसन् तथा कम्पनी staff सम्मिलिताः आसन्, पानपार्टिषु उपस्थिता महिला च परदिने मृता। मृतः ताशान-नगरस्य एकस्य ग्रामस्य, कम्पनीयाः प्रबन्धकः च आसीत् ।

मृतः यस्मिन् ग्रामे निवसति स्म तस्य ग्रामस्य एकः कार्यकर्ता अपि तदनन्तरं भागं गृहीतवान् । सः अवदत् यत् महिलायाः मृत्योः अनन्तरं पुलिस, अनुशासननिरीक्षण-पर्यवेक्षण-आयोगः च तस्याः रात्रौ मद्य-पार्टि-समारोहे उपस्थिताः खलु सार्वजनिक-अधिकारिणः आसन्, तेषां सर्वेषां सह पश्चात् व्यवहारः कृतः मृतस्य परिवारेण क्षतिपूर्तिः प्राप्ता।

एकः स्थानीयः कार्यकर्ता यः पूर्वं ताशान-नगरस्य उपमेयरः आसीत्, सः जिमु न्यूज-सम्वादकं प्रति पुष्टिं कृतवान् यत् "एतादृशं कार्यं भवति एव, परन्तु सः विशिष्टविवरणं न जानाति, संवाददाता ताशान-नगरस्य मुख्यनेतृभ्यः आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् फोनं।

२९ दिनाङ्के प्रातःकाले कम्पनीयाः कानूनीप्रतिनिधिः लियू इत्यनेन उक्तं यत्, घटनायाः अनन्तरं यथाशीघ्रं पुलिसं आहूता, ततः पुलिस-अधिकारिणः घटनास्थले आगताः, अधिकारीणः अन्वेषणस्य स्पष्टः निष्कर्षः अभवत्, तथा च अन्येषां साक्षात्कारः न स्यात्।