समाचारं

नेटिजन्स् मेट्रोयानं कॉस्प्ले यात्रिकान् अङ्गीकुर्वन्तु इति पृष्टवन्तः : एनिमे वेषभूषाः निषिद्धाः न सन्ति, परन्तु अत्यधिकं अतिशयोक्तिं न कुर्वन्तु।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः सामाजिकमञ्चेषु पोस्ट् कृतवन्तः यत् ते सिचुआन् राजनैतिकप्रश्नमञ्चे "कॉस्प्ले (रिपोर्टरस्य टिप्पणी: भूमिका-निर्वाहः) सुधारयितुम्, युवानां रक्षणं कर्तुं" सुझावः दृष्टवन्तः "मेट्रोसुरक्षानिरीक्षणेन आडम्बरपूर्णवेषधारिणः (रिपोर्टरस्य टिप्पणी: cosplayers)" इति सुझावस्य विषये चेङ्गडु मेट्रो ऑपरेशन कम्पनी लिमिटेड् इत्यनेन प्रतिक्रिया दत्ता यत्, "प्रासंगिकविनियमानाम् अनुसारं एनिमे वेषभूषां धारयितुं निषिद्धव्यवहारः नास्ति २९ दिनाङ्के अपस्ट्रीम न्यूज इत्यस्य संवाददातारः चेङ्गडु मेट्रो ऑपरेशन कम्पनी लिमिटेड् इत्यनेन सह अस्य विषये परामर्शं कृतवन्तः यत् खलु सवारीं कर्तुं स्पष्टं प्रतिबन्धं नास्ति, परन्तु इदमपि अनुशंसितं यत् कॉस्प्लेयराः अत्यधिकं अतिशयोक्तिपूर्णानि वस्त्राणि मेकअपं च न धारयन्तु अन्येषां यात्रिकाणां बाधां परिहरितुं ।

संवाददाता सिचुआन् राजनैतिकप्रश्नमञ्चे दृष्टवान् यत् अगस्तमासस्य ६ दिनाङ्के प्रातःकाले एकः नेटिजनः "सहक्रीडायां निषेधं करणं युवानां रक्षणं च" इति शीर्षकेण सन्देशं स्थापितवान् यत् "हालस्य वर्षेषु यथा विभिन्नाः स्थानीयसंस्थाः, व्यवसायाः, निजीव्यक्तिः च तथैव धारयन्ति -कथितानां हास्यप्रदर्शनानां कारणात् अधिकांशकिशोराणां सहभागिता अभवत्, तथा च अधिकाधिकाः बालकाः प्रभाविताः अभवन् तथाकथिताः cosplayers सर्वत्र तियानफू-चतुष्कं, मेट्रो-यानेषु, अपि च बृहत्-शॉपिङ्ग्-मॉल-मध्ये दृश्यन्ते, येन शारीरिक-मानसिकयोः गम्भीरः प्रभावः भवति health of teenagers.आशासे यत् प्रासंगिकविभागाः तान् दण्डयितुं शक्नुवन्ति!

किङ्ग्झेङ्ग् सिचुआन् इत्यत्र सुझावः पोस्ट् कृत्वा नेटिजनैः प्राप्ताः उत्तराः। जालपुटस्य स्क्रीनशॉट्

८ दिनाङ्के प्रातःकाले चेङ्गडु मेट्रो ऑपरेशन कम्पनी लिमिटेड् इत्यनेन आधिकारिकं उत्तरं जारीकृतम् यत् "नमस्ते नेटिजन! भवतः पृच्छायाः प्रतिक्रियारूपेण सत्यापनस्य अनन्तरं उत्तरं निम्नलिखितम् अस्ति: "चेङ्गडु शहरी रेल पारगमन प्रबन्धन विनियमानाम्" अनुसारम्। तथा "chengdu urban rail transit passenger code" नियमानाम् अनुसारं भवता यत् एनिमे वेषभूषा धारयितुं स्थितिः निषिद्धव्यवहारयोः मध्ये नास्ति यदि भवान् सवारीं कुर्वन् अन्येषां यात्रिकाणां असभ्यव्यवहारं पश्यति तर्हि भवान् शीघ्रमेव स्टेशनस्य कर्मचारिणः अथवा रेलगस्तं सूचयितुं शक्नोति personnel, and we will promptly stop the above.

नेटिजनस्य सुझावेन बहुषु सामाजिकमञ्चेषु उष्णचर्चा उत्पन्ना। अनेके नेटिजनाः भ्रमम् अभिव्यक्तवन्तः, "मम पुत्रः हास्यप्रदर्शनीषु गत्वा कुक्कुटं क्रेतुं रोचते। अहं मन्ये शौकः भवितुं साधु। केचन जनाः यदि सहितुं न शक्नुवन्ति तर्हि किमर्थं तत् रद्दं कुर्वन्तु" "अहं भवन्तं एकं वचनं दास्यामि : take care of you." "myself" "उच्चैः शब्दान् मा कुरुत, केवलं सामान्यजनानाम् जीवनं प्रभावितं कुरुत।" तथापि केचन नेटिजनाः अपि स्वसमर्थनं प्रकटितवन्तः, "वैविध्यस्य समर्थनं कुर्वन्तु, परन्तु बहुसंस्कृतिवादस्य नामधेयेन जनानां दुष्टकार्यं कर्तुं सावधानाः भवन्तु" तथा च "केचन कॉस्प्लेयरस्य वेषभूषाः वास्तवमेव भयङ्कराः सन्ति" इति।

२९ तमे दिनाङ्के अपस्ट्रीम न्यूजस्य एकः संवाददाता चेङ्गडु मेट्रो इत्यस्य आधिकारिकजालस्थलं पश्यन् ज्ञातवान् यत् "यात्रीसेवाः" इति पृष्ठे "रेलपारगमनसुविधानां व्याप्तेः अन्तः व्यवहाराः निषिद्धाः" इति स्पष्टतया निर्धारितं यत् क्रीडनं, शयनं, भिक्षाटनं, स्थापनं च मेजः, तथा च संतुलनद्विचक्रिकाणां सवारी निषिद्धाः अन्ये च व्यवहाराः, परन्तु कोसरस्य मेट्रोयानं ग्रहीतुं स्पष्टतया निषिद्धं नास्ति । चेङ्गडुनगरपालनब्यूरो इत्यस्य आधिकारिकजालस्थले "चेङ्गडुनगरीयरेलपारगमनयात्रीसंहिता" इत्यस्य प्रासंगिकप्रावधानानाम् अनुसारं प्रासंगिकाः निषेधाः नास्ति

२९ तमे दिनाङ्के चेङ्गडु मेट्रो ऑपरेशन कम्पनी लिमिटेड् इत्यस्य एकः कर्मचारी अवदत् यत् "वर्तमानकाले अस्माकं चेङ्गडु मेट्रो इत्यस्य कोस्प्ले यात्रिकाणां विषये स्पष्टाः प्रतिबन्धाः नास्ति, परन्तु अत्यधिकं अतिशयोक्तिपूर्णानि वस्त्राणि मेकअपं च न धारयितुं अनुशंसितम्। यतः ग्रहणम् सार्वजनिकयानव्यवस्था सामान्यम् अस्ति, सर्वथा वृद्धाः, बालकाः अन्ये च यात्रिकाः सन्ति, अतः यत् वस्त्रं अतिशयोक्तिपूर्णं नास्ति तत् ठीकम् अस्ति, अतः आवश्यकतानुसारं भवन्तः स्ववस्त्रं वा मेकअपं वा समायोजयितुं शक्नुवन्ति।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे ग्वाङ्गझौ-मेट्रो-यानेन आतङ्कवादीनां चित्राणां प्रवेशं प्रतिषिद्धं कृत्वा उष्णविषयः अभवत् । जालचित्रम्

रिपोर्टरस्य अन्वेषणेन ज्ञातं यत् मेट्रोयाने अतिशयोक्तिपूर्णानां कॉस्प्ले-वेषभूषाणां प्रतिबन्धस्य विषये बहवः समाचाराः सन्ति - अक्टोबर् २०२३ तमे वर्षे याङ्गचेङ्ग इवनिङ्ग् न्यूज-पत्रिकायाः ​​अनुसारं ग्वाङ्गझौ-मेट्रो-यानस्य भयङ्कर-चित्रेषु स्टेशन-प्रवेशस्य प्रतिबन्धः उष्ण-अन्वेषण-विषयः अभवत् कि "गुआंगझौ शहरी रेल" इत्यस्य अनुसारं यातायातयात्रीसंहितायां अनुच्छेदः १३ (९) "नग्नपदानि, शर्टहीनानि, विच्छिन्नवस्त्राणि वा मेकअपं वा वेषभूषाणि वा निषिद्धं यत् अन्येषां असुविधां जनयितुं वा आतङ्कं जनयितुं वा शक्नोति "एते यात्रिकाः मनोरञ्जनाय गतवन्तः पार्कं हेलोवीन-क्रियाकलापयोः भागं ग्रहीतुं, तेषां वेषभूषाः च भयङ्कराः आसन्। अन्येषां यात्रिकाणां बाधां न कर्तुं भवन्तः स्टेशनं प्रविष्टुं पूर्वं तस्य निवारणं कर्तुं प्रवृत्ताः सन्ति। अन्येषां यात्रिकाणां असुविधां, आतङ्कं च न जनयितुं मेट्रोयानं गच्छन् वा मेट्रोप्रदर्शनकलायां "दुष्टाचारं" कर्तुं वा "भयङ्करं" मेकअपं न धारयन्तु, "भूतरूपेण" वेषं न धारयन्तु इति सल्लाहः दत्तः भवति ये निवर्तनं श्रोतुं नकारयन्ति अथवा लोकव्यवस्थायाः जनसुरक्षायाः च प्रतिकूलपरिणामान् जनयन्ति तेषां विषये लोकसुरक्षाअङ्गैः कानूनानुसारं व्यवहारः भविष्यति।

२०१७ तमस्य वर्षस्य अक्टोबर्-मासे चेङ्गडु-मेट्रो-नगरस्य आधिकारिक-ब्लॉग्-इत्यनेन "मेट्रोयाने दृश्यमानस्य ज़ॉम्बी-इत्यस्य" व्यवहारस्य no इति उक्तम् । चेङ्गडु मेट्रो इत्यस्य आधिकारिकवेइबो इत्यस्य स्क्रीनशॉट्

चेङ्गडुनगरे अपि एतादृशी स्थितिः अभवत् । २०१७ तमस्य वर्षस्य अक्टोबर्-मासे चेङ्गडु-वाणिज्यिक-दैनिक-पत्रिकायाः ​​अनुसारं "चेङ्गडु-मेट्रो-मार्गे ज़ॉम्बी-जनाः प्रकटिताः: एतादृशानां व्यवहारानां कृते दृढतया no इति" इति शीर्षकेण अपि बहिः जगतः ध्यानं आकर्षितवान् तस्मिन् समये लोङ्गक्वैन्यी-नगरं गच्छन्त्याः चेङ्गडु-मेट्रो-रेखायाः २-इत्यत्र मृत्युवधूः, पिशाचाः, अन्ये च चित्राणि इति वेषं धारयन्तः अभिनेतारः मेट्रोयाने आरुह्य उष्णविमर्शाः अभवन् तस्मिन् समये चेङ्गडु मेट्रो-नगरस्य अधिकारी वेइबो-इत्यनेन शीघ्रमेव प्रतिक्रिया दत्ता, "मेट्रोयाने 'ज़ॉम्बी'-इत्येतत् आविर्भूताः, येन यात्रिकाः आहताः, सभ्यतां च आहताः । मेट्रोयाने सार्वजनिकनीतिशास्त्रस्य उल्लङ्घनं कुर्वन् एतादृशः व्यवहारः न केवलं यात्रिकान् भयभीतान् करोति, अपितु जनान् अपि आहतं करोति सभ्यता एतादृशं व्यवहारं प्रति चेङ्गडु मेट्रो दृढतया वदति no!”

नेटिजनाः अपि एतस्य विषये वदन्ति यत् "भवन्तः प्रसन्नाः सन्ति, अन्ये भवन्तं भयभीताः कुर्वन्ति वा? मेट्रोयाने बालकाः वृद्धाः च सन्ति इति न वक्तव्यम् "मम विचारेण उत्सवस्य उत्सवः ठीकः अस्ति मेट्रो न गन्तुं सर्वोत्तमम्, वास्तवतः वृद्धान् बालकान् च भयभीतं करिष्यति।" अवश्यं बहवः जनाः सन्ति ये मन्यन्ते यत् एतत् “न महत् कार्यम्” “एतत् कथं क्रमं प्रभावितं करोति? free to dress up and wear whatever they want, so they are afraid of being intimidated , then take a taxi"... तस्मिन् समये चेङ्गडु-वाणिज्यिकदैनिकेन आरब्धे सर्वेक्षणे ३२% नेटिजनाः एतत् "स्वीकार्यम्" इति चिन्तयन्ति स्म । , ३३% जनाः "जननैतिकतायाः उल्लङ्घनम्" इति चिन्तयन्ति स्म, "भवता अवसरे ध्यानं दातव्यम्" इति ३३% जनाः चिन्तयन्ति स्म ।

अपस्ट्रीम समाचार संवाददाता जिन् शीन् प्रशिक्षुः वेन शेन्घान्