समाचारं

अस्य प्रदर्शनस्य एकसप्ताहात् अपि न्यूनकालं यावत् "हेजहोग्" तथा "इन्वर्स् स्केल्" इत्येतयोः बक्स् आफिसः १० कोटिः अतिक्रान्तवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माओयान् प्रोफेशनल् एडिशनस्य आँकडानुसारं २९ अगस्तदिनाङ्के ०:३२ वादनपर्यन्तं "हेजहोग्" इति चलच्चित्रस्य बक्स् आफिसः प्रदर्शितस्य पञ्चदिनानन्तरं १० कोटि युआन् अतिक्रान्तवान्, अस्मिन् वर्षे १० कोटि युआन् अधिकं कृतवान् ४८तमः चलच्चित्रः अभवत्
सद्यः एव प्रदर्शितानां नूतनानां चलच्चित्रेषु एकं उत्तमं प्रदर्शनं कृतवान् "इन्साइड् द स्केल्" इति चलच्चित्रम्, यत् ६ दिवसेभ्यः परं बक्स् आफिस-मध्ये १० कोटिम् अतिक्रान्तम् । यद्यपि एतत् ६ वर्षपूर्वं शेन् टेङ्ग इत्यनेन गृहीतं चलच्चित्रम् अस्ति तथापि अद्यापि अस्य निश्चितं बक्स् आफिस-आकर्षणं वर्तते ।
गु चाङ्ग्वेइ इत्यनेन निर्देशितस्य "हेजहोग्" इत्यस्य चलच्चित्रस्य, गे यू, वाङ्ग जुङ्काई च अभिनीतौ, ली पिंग, गेङ्ग ले, लियू वेइवेइ इत्यादयः अभिनीतौ च, तस्य बक्स् आफिसः १० कोटिभ्यः अधिकः अस्ति, डौबन् स्कोरः च ७.४ अस्ति, येन उज्ज्वलस्थानं प्राप्तम् साहित्यिकचलच्चित्रेभ्यः ।
लेखकस्य झेङ्ग झी इत्यस्य लघुकथायाः "अमररोगः" इत्यस्मात् रूपान्तरितः अयं चलच्चित्रः प्रतिवर्षं मित्रतां कुर्वतः असङ्गतयोः हाशियाकृतयोः जनानां कथां कथयति । चलच्चित्रे वाङ्ग झान्तुआन्, झोउ झेङ्ग् च कुण्ठिताः आदर्शवादिनः सन्ति, परन्तु ते स्वपरिवेशेन न अवगच्छन्ति, परन्तु ते विश्वे विलम्बं कर्तुं पारिवारिकसम्बन्धैः आकृष्यन्ते । "द हेजहोग्" इति साहित्यस्य लोकप्रियतां च गृहीत्वा साहित्यिकचलच्चित्रस्य पृष्ठभूमितः हास्यं समावेशयति ।
चलचित्रं तस्मिन् अमूर्तयथार्थवादशैल्यां पुनः आगच्छति यस्मिन् निर्देशकः गु चाङ्ग्वेई कुशलः अस्ति, यथार्थतां जादू च अन्तर्बद्धं कृत्वा युगस्य व्यक्तिस्य च मिश्रणं करोति "द हेजहोग्" गु चाङ्ग्वेइ इत्यस्य पूर्ववर्तीनां कृतिनां "मयूर" "वसन्तस्य आरम्भः" इत्येतयोः सदृशम् अस्ति, अन्यस्य कालस्य त्रासदीं हास्यं च कथयति वाङ्ग झान्तुआन् इत्यस्य भूमिकां निर्वहन् गे यू इत्यस्य प्रशंसा अभवत् यत् सः अन्तिमेषु वर्षेषु उत्तमं प्रदर्शनं कृतवान् ।
"रिवर्स स्केल" शेन् टेङ्गस्य प्रथमः प्रयासः अस्ति यत् सः स्वस्य हास्य-आराम-क्षेत्रात् बहिः गत्वा गुण्डा-अपराध-विषयस्य प्रयासं करोति । अस्य चलच्चित्रस्य संचयी बक्स् आफिसः प्रदर्शितस्य षड्दिनानन्तरं १० कोटि युआन् अतिक्रान्तवान्, शेन् टेङ्ग इत्यनेन अभिनीतं प्रथमं गैर-हास्यचलच्चित्रं यस्य बक्स् आफिस १० कोटि युआन् अधिकं भवति माओयान् प्रोफेशनल् एडिशन इत्यस्य भविष्यवाणीनुसारं चलच्चित्रस्य अन्तिमः बक्स् आफिसः २११ मिलियनं यावत् भवितुं शक्नोति ।
वर्तमान समये शेन् टेङ्गस्य अभिनीतचलच्चित्रेषु सञ्चितरूपेण बक्स् आफिसः ३६.८५२ अरबं यावत् अभवत्, मुख्यभूमिचीनदेशे सर्वाधिकं बक्स् आफिस-आकर्षणं प्राप्तानां अभिनेतानां सूचीयां प्रथमस्थानं प्राप्तवान्, द्वितीयस्थानं वु जिंग् इत्यस्मै ३.४ अरब युआन् इत्येव अतिक्रान्तवान्
(लोकप्रिय समाचार·qilu one point ग्राहक संवाददाता liu yuhan)
प्रतिवेदन/प्रतिक्रिया