समाचारं

आगामिषु वर्षत्रयेषु प्रतिभूति-वायदा-उद्योगस्य मानकीकरणकार्ययोजना प्रकाशिता अस्ति: ४३ कार्याणि स्पष्टीकृतानि, अष्ट प्रमुखाः प्रणाल्याः प्रारम्भः च।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | चेन जिंग

पर्यवेक्षणेन आगामिषु वर्षत्रयेषु प्रतिभूति-वायदा-उद्योगस्य मानकीकरणकार्यस्य केन्द्रीकरण-कार्यविभागयोजना स्पष्टी भविष्यति।

जिमियन न्यूजस्य संवाददातारः उद्योगात् ज्ञातवन्तः यत् अद्यतने, "प्रतिभूति-भविष्य-उद्योगस्य मानकीकरणकार्यस्य सुदृढीकरणस्य मार्गदर्शक-मताः" (अतः परं "मार्गदर्शक-मताः" इति उच्यन्ते) गहन-कार्यन्वयनं ठोसरूपेण प्रवर्धयितुं,... अग्रिमत्रिवर्षेभ्यः प्रमुखकार्यं स्पष्टीकृतम् अस्ति, तथा च पूंजीबाजारशासनस्य प्रवर्धनार्थं मानकीकरणस्य पूर्णतया उपयोगः कृतः अस्ति प्रणालीनां शासनक्षमतानां च आधुनिकीकरणस्य मौलिकं अग्रणीं च भूमिका। चीनप्रतिभूतिनियामकआयोगस्य विज्ञानप्रौद्योगिकीविभागेन "प्रतिभूतिभविष्यउद्योगस्य मानकीकरणकार्यस्य सुदृढीकरणार्थं त्रिवर्षीयकार्ययोजनायाः (२०२४-२०२६) (टिप्पणीनां मसौदा)" (अतः परं... "कार्ययोजना")।

अद्यैव चीनस्य प्रतिभूतिसङ्घः (अतः परं "चीनप्रतिभूतिसङ्घः" इति उच्यते) "कार्ययोजना" विषये प्रतिभूतिकम्पनीभ्यः मतं याचितवान्, तथा च प्रतिभूतिकम्पनीभिः अद्यतनकाले प्रतिक्रियाः प्रदत्ताः

समग्रतया, "कार्ययोजना" मसौदा चीनीयलक्षणैः सह आधुनिकपूञ्जीबाजारस्य निर्माणस्य आवश्यकतायाः मुख्यपङ्क्तौ केन्द्रितः अस्ति, एकैकशः प्रमुखकार्यस्य सूचीकरणस्य पद्धतिं स्वीकुर्वति, संरचनात्मकरूपेण च "मार्गदर्शनमतानाम्" सामग्रीयाः अनुरूपः अस्ति । .इदं 5 प्रमुखभागेषु विभक्तम् अस्ति 43 निम्नलिखितकार्यं : प्रथमं, प्रमुखक्षेत्रेषु मानकानां विकासं प्रवर्तयितुं, चतुर्थं, मानकीकरणप्रतिभादलस्य निर्माणं सुदृढं कर्तुं; पञ्चमम्, मानकीकरणकार्यगारण्टीतन्त्रं स्थापयन्तु।

विशेषतया, मानकीकरणजागरूकतां क्षमतां च वर्धयितुं "कार्ययोजना" इत्यस्य आवश्यकता अस्ति यत् प्रथमं, उद्योगस्य मानकीकरणस्य सामरिकस्थितिं वर्धयितुं द्वितीयं, उद्योगस्य मानकीकरणस्य शासनस्य स्तरं सुधारयितुम्;

प्रमुखक्षेत्रेषु मानकानां विकासस्य प्रवर्धनस्य दृष्ट्या "कार्ययोजना" प्रस्तावति: प्रथमं, सार्वभौमिकमूलभूतमानकप्रणालीं विकसितुं द्वितीयं, आँकडाशासनमानकव्यवस्थायाः निर्माणं सुदृढं कर्तुं तृतीयं, व्यावसायिकमानकव्यवस्थां विकसितुं चतुर्थं, सूचनाप्रकटीकरणमानकव्यवस्थायाः निर्माणं सुदृढं कर्तुं षष्ठं, वित्तीयप्रौद्योगिकीमानकव्यवस्थायाः निर्माणं कर्तुं; अष्टमम्, ऋणनवाचारमानकव्यवस्थायाः निर्माणं कुर्वन्ति।

तेषु व्यावसायिकमानकव्यवस्थायाः निर्माणस्य दृष्ट्या "कार्ययोजना" इत्यस्य आवश्यकता अस्ति यत् प्रतिभूतिदलालीव्यापारस्य, सीमापारव्यापारस्य इत्यादीनां मानकीकरणस्य आवश्यकताः केन्द्रीकृताः भवेयुः, तथा च सार्वजनिकनिधिव्यापारदत्तांशसम्पत्त्याः गुणवत्तानियन्त्रणं च सार्वजनिकनिधि नियामकदत्तांशप्रस्तुतिः वायदा उद्योगप्रणाली अन्तरफलके तथा वायदा दलालीव्यापारे केन्द्रीकृत्य मानकविकासं कर्तुं प्रासंगिकउद्योगसङ्गठनानि संगठितानि भविष्यन्ति।

तदतिरिक्तं सूचनाप्रकटीकरणमानकव्यवस्थायाः निर्माणस्य विषये "कार्ययोजना" दर्शयति यत् सा व्यापकपञ्जीकरणव्यवस्थासुधारस्य कार्यान्वयनस्य समर्थनं करिष्यति, सूचीकृतकम्पनीनां इलेक्ट्रॉनिकसूचनाप्रकटीकरणे केन्द्रीभवति, ईएसजीविकासं च अग्रे प्रवर्धयिष्यति , सूचीकृतकम्पनीनां कृते बन्धनम् अन्ये च सम्बद्धाः सूचनाप्रकटीकरणमानकाः।

मानकानां कार्यान्वयनस्य सुदृढीकरणस्य दृष्ट्या "कार्ययोजना" इत्यस्य आवश्यकता अस्ति यत् प्रथमं, मानकानां अनुप्रयोगं प्रवर्धनं च तृतीयं, मानकपरीक्षणं सत्यापनमञ्चं च निर्मातव्यम्; प्रभावमूल्यांकनं पञ्चमम्, मानककार्यन्वयनस्य स्थितिं निरीक्षत .

मानकीकरणप्रतिभादलस्य निर्माणस्य सुदृढीकरणस्य दृष्ट्या "कार्ययोजना" दर्शयति: प्रथमं, प्रतिभाप्रशिक्षणार्थं सहायकनीतयः अध्ययनं कृत्वा निर्मातुं द्वितीयं, उद्योगं पूर्णकालिकमानकीकरणकर्मचारिणः स्थापयितुं प्रोत्साहयितुं तृतीयं, निर्माणं सुदृढं कर्तुं मानकीकरणविशेषज्ञदलस्य।

तेषु पूर्णकालिकमानकीकरणकर्मचारिणां स्थापनायाः दृष्ट्या "कार्ययोजना" उद्यममानकीकरणनिदेशकव्यवस्थां स्थापयितुं उद्योगसङ्गठनानां सक्रियरूपेण मार्गदर्शनं कर्तुं, उद्यममानकीकरणनिदेशकानां मानकविशेषज्ञानाञ्च कार्यदायित्वं स्पष्टीकर्तुं, स्थापनं च प्रवर्तयितुं प्रस्तावति मानकीकरणकार्यस्य समग्रसमन्वयस्य समन्वयस्य च उत्तरदायी भवितुं कोर-उद्योग-संस्थाभिः मानकीकरण-कार्यसमूहान् उद्यम-मानकीकरण-कार्यस्य प्रबन्धनार्थं उत्तरदायी भवितुं योग्य-उद्योग-व्यापार-सेवा-एजेन्सी-पदार्थान् सुसज्जयितुं प्रोत्साहयितुं;

मानकीकरणकार्यस्य गारण्टीतन्त्रस्य स्थापनायाः दृष्ट्या "कार्ययोजना" संगठनात्मकनेतृत्वं समग्रसमन्वयस्य च सुदृढीकरणस्य, संसाधनप्रतिश्रुतितन्त्रस्य स्थापनायाः सुधारस्य च, प्रासंगिकप्रोत्साहनस्य मूल्याङ्कनस्य च तन्त्रस्य निर्माणस्य, मानकीकरणकार्यस्य समर्थनवर्धनस्य च दृष्ट्या विशिष्टान् उपायान् प्रस्तावयति

चीन प्रतिभूति संघेन उक्तं यत् "मार्गदर्शकमताः" वर्तमानस्य भविष्यस्य च अवधिषु मानकीकरणकार्यस्य व्यवस्थितरूपेण योजनां कुर्वन्ति, वैज्ञानिकरूपेण च परिनियोजयन्ति एतत् नूतनयुगे पूंजीबाजारस्य मानकीकरणस्य विकासाय कार्यक्रमात्मकं दस्तावेजम् अस्ति प्रतिभूति-वायदा-क्षेत्रे मानकीकरण-कार्यं अधिकं सुदृढं कर्तुं पूंजी-बाजार-शासन-व्यवस्थायाः, शासन-क्षमतायाः च आधुनिकीकरणस्य प्रवर्धने मानकानि मौलिकं अग्रणीं च भूमिकां निर्वहन्ति

प्रतिवेदन/प्रतिक्रिया