समाचारं

सीआईसीसी इत्यनेन अन्यः कार्मिकपरिवर्तनः कृतः, यस्मिन् शोधविभागः, संस्थागतप्रबन्धनविभागः, सीआईसीसी अकादमी इत्यादीनि व्यावसायिकपङ्क्तयः सन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | चेन जिंग

जिमियन न्यूज इत्यनेन उद्योगात् ज्ञातं यत् हालमेव cicc (601995.sh) इत्यनेन केषुचित् व्यावसायिकपङ्क्तौ कार्मिकसमायोजनं कृतम् अस्ति, यत्र शोधविभागः, सामरिकविकासविभागः, संस्थागतप्रबन्धनविभागः, जोखिमप्रबन्धनविभागः, सीआईसीसी अकादमी इत्यादयः सन्तिविशेषतः : १.

सीआईसीसी-संशोधनविभागस्य कार्यकारीनिदेशकः झोउ गुआङ्गः राजीनामा दत्तवान्, ततः वु हुइमिन् शोधविभागस्य कार्यकारीनिदेशकः अभवत्, अद्यापि च सीआईसीसी-संशोधनसंस्थायाः कार्यकारीनिदेशकरूपेण कार्यं करोति

सीआईसीसी इत्यस्य सामरिकविकासविभागस्य संस्थागतप्रबन्धनविभागस्य च विलयः अभवत्, संस्थागतप्रबन्धनविभागस्य पूर्वप्रमुखः मा कुई इत्ययं प्रभारीव्यक्तिरूपेण नियुक्तः सः अस्मिन् वर्षे फरवरीमासे एव कम्पनीयाः वित्तीयनिदेशकपदं त्यक्तवान् आसीत्

सीआईसीसी इत्यस्य जोखिमप्रबन्धनविभागस्य कार्यकारीप्रमुखः ये हाङ्गः सेवानिवृत्तः अभवत् तथा च जोखिमविभागस्य प्रबन्धनिदेशकः हुआ हैयुए जोखिमप्रबन्धनविभागस्य कार्यकारीप्रमुखत्वेन कार्यं स्वीकृतवान्

सीआईसीसी संस्थानं समाप्तं, कार्यकारीनिदेशकः झा क्षियाङ्गयाङ्गः राजीनामा दत्तवान्, सीआईसीसी प्रशासनिकप्रबन्धनविभागस्य प्रमुखः ली युआन् इत्यनेन राजीनामा दत्तः ।

सार्वजनिकसूचनाः दर्शयति यत् वु हुइमिन् २००७ तमे वर्षे सीआईसीसी-संस्थायां सम्मिलितवती, प्रारम्भिकेषु दिनेषु यन्त्राणां निर्माण-इञ्जिनीयरिङ्ग-उद्योगेषु च शोधस्य उत्तरदायी आसीत् सा उद्योगे अनेकेषु प्रमुखेषु आईपीओ-परियोजनासु भागं गृहीतवती अस्ति

मा कुई इत्यस्य जन्म १९७१ तमे वर्षे अभवत् ।सः १९९८ तमे वर्षे एप्रिलमासे सीआईसीसी-संस्थायां सम्मिलितवान्, वित्तविभागस्य प्रमुखः, बाजारजोखिमविभागस्य प्रमुखः, योजनाविश्लेषणविभागस्य प्रमुखः, परिचालनसमर्थनविभागस्य प्रमुखः च इत्यादयः विविधपदेषु कार्यं कृतवान् , सहायक मुख्य वित्तीय अधिकारी, सीआईसीसी पुचेंग के अध्यक्ष एवं सीआईसीसी जियाचेंग के निदेशक। २०१५ तमस्य वर्षस्य मे-मासतः २०११ तमस्य वर्षस्य सितम्बरमासात् च सः क्रमशः सीआईसीसी-संस्थायाः वित्तीयनिदेशकः, संस्थागतप्रबन्धनविभागस्य प्रमुखः च नियुक्तः अस्ति ।

जिमियन न्यूज इत्यस्य पूर्वसमाचारानुसारंअस्मिन् वर्षे प्रथमार्धे सीआईसीसी इत्यस्य स्टॉक्, स्थिर-आय-व्यापार-रेखाः च कार्मिक-समायोजनस्य आरम्भं कृतवन्तः ।तेषु जिया जिया इत्यनेन स्टॉकव्यापारविभागस्य कार्यकारीप्रमुखत्वेन राजीनामा दत्तः, तस्य स्थाने वैश्विकशेयरव्यापारप्रबन्धनसमितेः सदस्यः प्रबन्धनिदेशकः च झाङ्ग यिमिंगः नियुक्तः तदतिरिक्तं वाङ्ग के स्थिर-आयविभागस्य कार्यकारीप्रमुखत्वेन कार्यं करोति ।

अधुना एव जुलैमासे cicc तथा china galaxy securities (601881.sh) इत्येतयोः मध्ये विलयस्य वार्ता पुनः प्राप्ता । तस्मिन् समये cicc इत्यस्य निवेशकसम्बन्धविभागेन प्रतिक्रिया दत्ता यत् तस्य कृते किमपि प्रासंगिकं वार्ता न प्राप्तम् इति ।

विगतवर्षद्वये स्थानान्तरणार्थं भागधारकस्य सेण्ट्रल् हुइजिन् इत्यस्य अनुशंसया सीआईसीसी-चाइना-गैलेक्सी-योः मध्ये वरिष्ठकार्यकारीणां द्विपक्षीयप्रवाहः बहुधा भवति गतवर्षस्य अक्टोबर् मासे उभयकम्पनी कोचिंग् परिवर्तनस्य घोषणां कृतवन्तौ । तेषु चीन गैलेक्सी इत्यस्य पूर्वाध्यक्षः चेन् लिआङ्ग् वायुमार्गेण सीआईसीसी इत्यस्य अध्यक्षः अभवत्, चाइना गैलेक्सी इत्यस्य पूर्वाध्यक्षः वाङ्ग शेङ्गः अध्यक्षपदं प्राप्तवान् .

ततः द्वयोः कम्पनीयोः विलयस्य वार्ता अभवत् । २०२३ तमस्य वर्षस्य नवम्बरमासस्य मध्यभागे चाइना गैलेक्सी, सीआईसीसी च क्रमशः स्पष्टीकरणघोषणानि जारीकृतवन्तौ, यत्र द्वयोः विलयस्य पुनर्गठनस्य च विषये मार्केट्-अफवाः अङ्गीकृताः

नीतिप्रोत्साहनस्य दृष्ट्या उच्चस्तरीयाः अधिकारिणः अस्माकं देशे प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च संवर्धनं सहितं उच्चगुणवत्तायुक्तवित्तीयविकासं प्रवर्तयितुं बलं ददति। चीनप्रतिभूतिनियामकआयोगेन अपि उक्तं यत् सः प्रमुखप्रतिभूतिसंस्थानां व्यावसायिकनवाचारस्य, विलयस्य अधिग्रहणस्य च, पुनर्गठनस्य च माध्यमेन उत्तमं सशक्तं च भवितुं समर्थनं करिष्यति।

प्रदर्शनस्य दृष्ट्या चाइना गैलेक्सी, सीआईसीसी च गतवर्षे क्रमशः ३३.६४४ अरब युआन्, २२.९९ अरब युआन् च कुलराजस्वं प्राप्तवन्तौ, तेषां मूलकम्पनीनां कारणं शुद्धलाभं क्रमशः ७.८७९ अरब युआन्, ६.१५६ अरब युआन् च अभवत्

विशिष्टव्यापारप्रदर्शनं दृष्ट्वा चीनगैलेक्सी इत्यस्य गतवर्षे दलाली, निवेशबैङ्किंग, सम्पत्तिप्रबन्धन, स्वसञ्चालित, ऋणव्यापाराणां शुद्धा आयः क्रमशः ५.५०२ अरब युआन्, ५४८ मिलियन युआन्, ४५७ मिलियन युआन्, ७.६५८ अरब युआन्, ४.१६३ अरब युआन् च अभवत् सीआईसीसी इत्यस्य दलाली, निवेशबैङ्किंग, सम्पत्तिप्रबन्धन, स्वसञ्चालित, ऋणव्यापाराणां शुद्धा आयः क्रमशः ४.५३ अरब युआन्, ३.७०२ अरब युआन्, १.२१३ अरब युआन्, १०.५५६ अरब युआन्, -१.३३४ अरब युआन् च आसीत्

प्रतिवेदन/प्रतिक्रिया