समाचारं

फोशन शिशी प्रायोगिकविद्यालयस्य प्राथमिकविद्यालयः पुनः उद्घाटनं प्रारभते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव फोशनशिशी प्रयोगविद्यालयस्य प्राथमिकविद्यालये अभिभावकसभा आयोजिता, यस्य अर्थः अपि अस्ति यत् नानहाईमण्डलस्य डालीनगरे अनेकाः उच्चगुणवत्तायुक्ताः प्राथमिकविद्यालयस्थानानि आनेतुं विद्यालयस्य प्राथमिकविद्यालयस्य आधिकारिकरूपेण आरम्भः भविष्यति।
तस्मिन् दिने अपराह्णे ३ वादने प्राथमिकविद्यालये नवीनछात्राणां प्रवेशसमारोहः अभिभावकसमागमः च अभवत् । फोशान् शिशी प्रयोगात्मकविद्यालयस्य प्राथमिकविद्यालयस्य प्राचार्यः चेन् वेई इत्यनेन प्राथमिकविद्यालयस्य शैक्षिकदर्शनस्य भविष्यविकासयोजनानां च परिचयः अभिभावकानां समक्षं कृतः, "शिक्षा कीदृशी भवेत्" इति बलं दत्त्वा "इच्छुकतायाः" "अवगमनस्य" महत्त्वं च प्रस्तावितवान् प्राथमिकविद्यालये नैतिकशिक्षायाः अध्यापनस्य च उपनिदेशकः शाङ्ग युहुआन् शिक्षकदलस्य नेतृत्वं कृत्वा विशेषपाठ्यक्रमस्य परिचयं सावधानीपूर्वकं सज्जीकृतवान्, यत्र अभिभावकान् विद्यालयस्य शिक्षणविशेषताः पाठ्यक्रमव्यवस्था च दर्शयति स्म, यत्र वैज्ञानिक अन्वेषणं, कलात्मकसृष्टिः, क्रीडाप्रतियोगिता, भाषाशिक्षणम् इत्यादयः . शिक्षासाझेदारानाम् शुभारम्भसमारोहेण सह मिलन-अभिवादनम् अभवत् ।
समाचारानुसारं शिशी प्रयोगात्मकविद्यालयः (पूर्वं शिमेन् प्रयोगविद्यालयः इति नाम्ना प्रसिद्धः) फोशाननगरस्य नानहाईमण्डलस्य डालीनगरे स्थितः अस्ति, यः "गुआङ्गफोगलियारा" इति नाम्ना प्रसिद्धः अस्ति तथा च "चीनस्य प्रसिद्धव्यापारनगरम्" इति नाम्ना प्रसिद्धः अस्ति it was opened in 2000. फोशान्-नगरे प्रथमः प्रयोगात्मकः आवासीयः निजीविद्यालयः । २०१९ तमस्य वर्षस्य सितम्बरमासे समग्ररूपेण विद्यालयस्य स्थानान्तरणं कृत्वा पूर्णतया उन्नयनं कृत्वा १२० एकरक्षेत्रं व्याप्य उच्चस्तरीयं, उच्चविन्यासयुक्तं, सूचना-आधारितं आधुनिकं च परिसरं निर्मितम् २०२४ तमे वर्षे नानहाई-मण्डले कनिष्ठ-उच्चविद्यालय-शिक्षायाः उच्चगुणवत्ता-विकासाय विद्यालयेन प्रथमपुरस्कारः प्राप्तः । २०२३ तमे वर्षे उच्चविद्यालयस्य प्रवेशपरीक्षायां विद्यालयात् ३ छात्राः कुलम् ७०० तः अधिकान् अंकं प्राप्तवन्तः, नानहाई जिला युवा विज्ञानस्य अकादमीयाः कृते १० जनानां चयनं कृतम्, १११ जनाः शिमेन् मध्यविद्यालये अध्ययनं कृतवन्तः (क्रीडाविशेषतायुक्ताः २ छात्राः विहाय), तथा १६३ जनाः नानहाई मध्यविद्यालये अध्ययनं कृतवन्तः अत्र ३१२ जनाः सन्ति ये गुइचेङ्ग मध्यविद्यालयस्य प्रवेशाङ्कं उत्तीर्णाः सन्ति ।
अस्मिन् समये पुनः कार्यं आरभमाणस्य शिशी प्रयोगविद्यालयस्य प्राथमिकविद्यालये प्रथमश्रेण्यां चत्वारि कक्षाः, चतुर्थश्रेण्यां एकः वर्गः, पञ्चमश्रेण्यां द्वौ वर्गौ, षष्ठश्रेण्यां च एकः वर्गः चतुर्णां कक्षासु नव शिक्षणवर्गाणां नामाङ्कनं करिष्यति, सह प्रत्येकस्मिन् कक्षायां ३५ छात्राः वयं १:६ इति शिक्षक-छात्र-अनुपातेन सह लघुवर्गव्यवस्थां स्वीकुर्मः । शिक्षणकर्मचारिणां दृष्ट्या प्रथमवर्षस्य शिक्षणकर्मचारिणः २६ पूर्णकालिकशिक्षकाः, १२ आजीवनशिक्षकाः, ४ कर्मचारिणः च भवितुं योजना अस्ति; वर्षाणां अध्ययनं, तथा स्थानान्तरणछात्राणां नामाङ्कनार्थं प्राथमिकता दीयते।
पाठः चित्राणि च|सम्वादकः झाङ्ग वेन
प्रतिवेदन/प्रतिक्रिया