समाचारं

जीवनस्य पंथः : boss इत्यनेन 2024 तमस्य वर्षस्य शरद-शीतकालस्य विज्ञापनस्य ब्लॉकबस्टरं विमोचितम्, अन्तर्राष्ट्रीयतारकाः नूतनं corpcore आवागमनप्रेरणश्रृङ्खलां प्रस्तुतुं एकत्रिताः आसन्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेविड् बेकहमः स्वस्य पदार्पणं कृतवान्, यत् boss ब्राण्ड् इत्यनेन सह बहुवर्षीयस्य सामरिकसहकार्यस्य प्रथमं सोपानम् अभवत् ।

नवीनमुखाः उच्च-प्रोफाइल-तारकाः च मञ्चं साझां कुर्वन्ति, परिचिताः सुपरस्टारः एकत्र समागच्छन्ति, boss च अद्भुतं नूतनं अध्यायं उद्घाटयितुं सर्व-तारक-पङ्क्तिं सङ्गृह्णाति डेविड् बेकहमः, पौराणिकः ब्रिटिश-फुटबॉल-तारकः, फैशन-चिह्नं च, boss-सङ्गठनेन सह सामरिक-बहुवर्षीय-डिजाइन-सहकार्यस्य घोषणां कृत्वा प्रथमवारं boss-विज्ञापन-अभियानस्य प्रदर्शनं कृतवान् तस्मिन् एव काले नाइजीरियादेशस्य गायकः गीतकारः बर्ना बॉय, कोरियादेशस्य अभिनेता ली जोङ्ग-सुक् च कलाकारेषु सम्मिलितौ, ब्राजीलदेशस्य सुपरमॉडेल् गिसेल् बुण्ड्चेन्, पौराणिकः नाओमी कैम्पबेल् च एकं दीप्तिमत् पुनरागमनं कृतवन्तौ नाओमी, इटालियन-टेनिस्-तारकः पुनरागमनं च matteo berrettini च अस्मिन् सत्रे boss-घटिकायाः, गहनानां, चक्षुषः च श्रृङ्खलायाः ब्राण्ड्-दूतरूपेण कार्यं कुर्वन्ति ।

यदा #beyourownboss आत्म-प्रभुत्व-विषयः प्रारब्धः तदा आरभ्य boss इत्यनेन सर्वदा शैल्या आत्मविश्वासेन च सह-अस्तित्वं युक्तं स्वतन्त्रं जीवनं प्रेरितम्, वकालतम् च कृतम् अस्ति शरदः शिशिरः च समीपं गच्छति, ब्राण्ड् च एतत् आदर्शवाक्यं नूतनस्तरं प्रति नीतवान्: स्वस्य आन्तरिकशक्तिं स्थापयन्तु, स्वस्य स्वरं अन्विष्य, स्वस्य सच्चा boss भवितुम् साहसं कुर्वन्तु - एतत् अस्थायी प्रतिज्ञा नास्ति, अपितु जीवनपन्थः अस्ति।

“boss इत्यस्य शरद/शीतकालस्य २०२४ अभियानस्य भागः भूत्वा अहं हर्षितः अस्मि यत् boss ब्राण्ड् इत्यनेन सह मम दीर्घकालीनसमर्थनसाझेदारी इत्यस्य रोमाञ्चकारी आरम्भः अस्ति” इति डेविड् बेकहमः अवदत् ।

नूतनविज्ञापन-अभियानस्य नायकाः boss-इत्यस्य नूतनं वस्त्र-श्रृङ्खलां धारयन्ति, स्व-स्व-जीवन-यात्रासु प्रचलति इति पंथं घोषयन्ति । २०२४ तमस्य वर्षस्य शरद-शीतकाल-सङ्ग्रहः विभिन्नानां अवसरानां कृते सम्पूर्णं अलमारी-प्रदानं करोति, यत् २४-घण्टा-जीवनशैल्या सह निर्विघ्नतया एकीकृत्य । प्रतिष्ठितः boss सूटः नूतनेन सशक्तेन आधुनिकसिल्हूटेन सह पुनः आकारितः अस्ति, यः शरदस्य शिशिरस्य च नूतनविचारानाम् नूतनदृष्ट्या व्याख्यां करोति। चलचित्रस्य प्रत्येकं नायकः स्वस्य लेखनीयाः प्रत्येकं प्रहारेन स्वस्य आत्मविश्वासस्य विषये लिखति । सिलवाया: कार्यालयस्य दृश्यानि सिलाईशैल्या: च, तथैव सम्पूर्णे दृश्यनिर्माणे निगमशैल्या दृष्टि: "corpcore" (आवागमनशैली) विषयात् विस्तारिता अस्ति यत् गतवर्षस्य सितम्बरमासे boss 2023 शरद-शीतकालीन-फैशन-प्रदर्शने प्रारम्भं कृतवान् .

boss अस्य विज्ञापनविमोचनस्य कृते सामाजिकमाध्यमेषु व्यापकं विपणन-अभियानं प्रारभते, अपि च स्वस्य प्रभावं सुदृढं कर्तुं विश्वस्य २९ महत्त्वपूर्णनगरेषु बृहत्-परिमाणेन बहिः विज्ञापनं प्रारभते |.

२०२४ तमस्य वर्षस्य नूतना शरद-शीतकाल-श्रृङ्खला २०२४ तमस्य वर्षस्य अगस्त-मासस्य २८ दिनाङ्कात् आरभ्य boss वैश्विकभण्डारेषु, boss.com तथा चयनितथोकचैनलेषु विक्रयणार्थं भविष्यति ।

कोर लुक् : १.

boss पुरुषवस्त्रसङ्ग्रहस्य मूलरूपाः पुनः परिभाषितकार्यालयपरिधानशैल्याः प्रदर्शयन्ति, यथा तीक्ष्णरेखाभिः सह सूट् जैकेट् च, सशक्तस्कन्धरेखासु बलं दत्त्वा कुरकुरे बन्धनैः सह युग्मितं च, कार्यस्थलस्य मूलभूतविषयाणां शक्तिशाली पुनर्व्याख्यां निर्माति। boss संग्रहे द्वौ प्रमुखौ पुरुषौ रूपौ bisontex वस्त्रेण निर्मितौ स्तः, यत् अद्वितीयरेवालुका-टौपे-वर्णे याकस्य कश्मीरी-योः मिश्रणम् अस्ति

महिलावस्त्रेषु पुनर्जीवितशक्तिसूटाः अपि अस्मिन् ऋतौ केन्द्रबिन्दुः सन्ति, ताजाः कटाः, स्केलः च सन्ति ये समृद्धबनावटैः, दृढस्कन्धसिल्हूटैः च विलासपूर्णं स्पर्शं योजयन्ति मुख्यरूपेषु पिनस्ट्रिप्ड् ऊनट्वीड् इत्यस्मिन् जिप्-बैक् ब्लेज़रः, मेलयुक्तेन पेन्सिलस्कर्टेन सह युग्मितः, क्रोक्-एम्बॉस्ड् चर्मणि रैप् कोट्, तथा च पुरुषवस्त्रसूट्स् तथा खाई कोट।

निर्माणदलः : १.

छायाचित्रकारः माइकल जान्सोन्

रचनात्मक निर्देशनम् : trey laird & team laird

कलाकाराः : डेविड् बेकहम्, नाओमी कैम्पबेल्, ली जोङ्ग सुक्, गिसेले बुण्ड्चेन्, बर्ना बॉय, मट्टियो बेरेट्टिनी ।

boss तथा hugo boss इत्यस्य विषये : boss इत्यस्य डिजाइनं अनियंत्रितसाहसिकव्यक्तित्वयुक्तानां जनानां कृते कृतम् अस्ति ये स्वकीयजीवनशैल्याः अनुसरणं कुर्वन्ति, अनुरागेण, अद्वितीयशैल्याः, स्पष्टलक्ष्यैः च परिपूर्णाः। boss उत्पादानाम् डिजाइनाः गतिशीलाः आधुनिकाः च सन्ति, ये पूर्णतया प्रतिबद्धाः सन्ति, आरक्षणं विना स्वस्य आन्तरिकमार्गदर्शनस्य अनुसरणं च कुर्वन्ति तेषां कृते उपयुक्ताः सन्ति: ते "स्व-प्रभुत्वस्य" वकालतम् कुर्वन्ति boss ब्राण्ड् स्मार्ट उपभोक्तृणां शैलीआवश्यकतानां पूर्तये पारम्परिकं सिलाईसूटं, प्रदर्शनसूटं, आकस्मिकवस्त्रं, डेनिमवस्त्रं, एथलेइजरपरिधानं, सहायकसामग्रीश्रृङ्खलां च प्रदाति। अनुज्ञापत्रं प्राप्तेषु उत्पादेषु इत्रं, चक्षुषी, घडिकाः, बालवस्त्रश्रृङ्खला च सन्ति, येन उत्पादपङ्क्तिः अधिकं पूर्णा भवति । ग्राहकाः विश्वस्य ४८९ भण्डारेषु boss इत्यस्य जगतः अनुभवं कर्तुं शक्नुवन्ति । boss hugo boss group इत्यस्य मूलब्राण्ड् अस्ति hugo boss उच्चस्तरीयपरिधानस्य विश्वस्य प्रमुखकम्पनीषु अन्यतमः अस्ति। hugo boss समूहः विश्वस्य १३१ देशेषु प्रायः ७,८०० विक्रयबिन्दुद्वारा तथा ७३ देशेषु hugoboss.com इति जालपुटस्य माध्यमेन उत्पादानाम् एकां श्रृङ्खलां विक्रयति कम्पनीयाः मुख्यालयः जर्मनीदेशस्य मेत्जिङ्गेन्-नगरे अस्ति, विश्वे प्रायः १९,००० कर्मचारीः सन्ति, वित्तवर्षे २०२३ तमे वर्षे ४.२ अरब यूरो-रूप्यकाणां विक्रयः अभवत्