समाचारं

उपयोक्तारः अवदन् यत् galaxy z fold6 इति दूरभाषस्य रङ्गः छिलति स्म, samsung इत्यनेन च तृतीयपक्षस्य चार्जरस्य कारणेन एतत् जातम् इति उक्तम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् samsung इत्यस्य नवीनतमस्य फोल्डेबल स्क्रीन् फ़ोन् galaxy z fold6 इत्यस्य अप्रत्याशितसमस्या अभवत् : केषाञ्चन उपयोक्तृणां फ़ोन रङ्गः छिलितः। उपयोक्तारः रेडिट् इत्यादिषु ऑनलाइन-मञ्चेषु स्वस्य दूरभाषेषु रङ्गस्य छिलनस्य चित्राणि साझां कृतवन्तः, येन दर्शितं यत् तेषां अन्यथा सुस्पष्टाः दूरभाषाः अधुना धब्बेदाराः सन्ति।

सैमसंग तृतीयपक्षस्य चार्जरस्य, सहायकसामग्रीणां च दोषं ददाति, कम्पनी स्वस्य समर्थनपृष्ठे एकं वक्तव्यं प्रकाशितवती यत् तृतीयपक्षस्य उच्चगतिचार्जरस्य उपयोगेन ये सम्यक् ग्राउण्ड् न भवन्ति, तेषां कारणेन गैलेक्सी जेड् फोल्ड्६ इत्यस्य रङ्गः छिलितुं शक्नोति यत् चार्जं कुर्वन् दूरभाषं धारयित्वा तथाकथितं "लीकेज करण्ट्" भवति ।

तदतिरिक्तं आईटी हाउस् इत्यनेन अवलोकितं यत् सैमसंग इत्यनेन अपि उल्लेखः कृतः यत् मोबाईलफोनेन चालितस्य ईएमएस-मालिशस्य उपयोगेन अपि एतादृशी समस्या भवितुम् अर्हति ।

samsung अनुशंसति यत् उपयोक्तारः आधिकारिक samsung चार्जर अथवा तृतीयपक्षस्य चार्जरेषु अटन्तु ये आवश्यकसुरक्षामानकेषु प्रमाणिताः सन्ति तदतिरिक्तं ते ems मालिशकर्तृणां वा अन्यसामग्रीणां उपयोगं परिहरितुं अनुशंसन्ति ये चार्जिंगकाले फ़ोनतः शक्तिं आकर्षयन्ति।