समाचारं

qfii इत्यनेन द्वितीयत्रिमासे ३२५ भागानां धारणा वर्धिता, ९ भागानां धारणा २० त्रैमासिकपर्यन्तं प्राप्ता

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु दीर्घकालीननिधिनां प्रतिनिधित्वेन qfii इत्यस्य विन्यासस्य स्थितिस्थानस्य च परिवर्तनेन निवेशकानां बहु ध्यानं आकर्षितम् अस्ति । सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं २८ अगस्तपर्यन्तं कुलम् ४२३ सूचीबद्धकम्पनीनां द्वितीयत्रिमासिकस्य अन्ते शीर्षदशव्यापारयोग्यभागधारकाणां मध्ये क्यूएफआईआई आसीत्, तेषां स्थानानां कुलविपण्यमूल्यं ५५.९७७ अरब युआन् यावत् अभवत्

उद्योगानां दृष्ट्या १२ उद्योगेषु क्यूएफआईआई-स्थानानां विपण्यमूल्यं १ अरब युआन्-अधिकं भवति तेषु बैंकिंग्, इलेक्ट्रॉनिक्स, मूलभूतरसायनानां, गैर-लौहधातु-उद्योगेषु च स्थानानां विपण्यमूल्यं तुल्यकालिकरूपेण अधिकं भवति, यत् १७.६३३ अरब-युआन्-पर्यन्तं भवति , क्रमशः ९.३५२ अरब युआन्, ३.६४८ अरब युआन्, ३.२९४ अरब युआन् च ।

व्यक्तिगत-स्टॉकस्य दृष्ट्या द्वितीयत्रिमासिकस्य अन्ते यावत् qfii द्वारा 1 अरब युआन-अधिकं विपण्यमूल्यं धारयन्तः 9 स्टॉकाः आसन् तेषु बैंक-ऑफ्-नान्जिंग्-इत्यस्य सर्वाधिकं विपण्यमूल्यं आसीत्, यस्य विपण्यमूल्यं आसीत् अवधिस्य अन्ते 17.633 अरब युआनस्य शेङ्गी प्रौद्योगिकी, जिजिन् खनन, तथा च वानहुआ रसायन , हेन्ग्ली हाइड्रोलिक्स्' स्टॉक होल्डिंग्स मूल्ये शीर्षस्थाने अस्ति।

प्रथमत्रिमासिकस्य अन्ते तुलने द्वितीयत्रिमासे क्यूएफआईआई द्वारा ३२५ स्टॉक्स् वर्धिताः, येषु २४६ स्टॉक्स् क्यूएफआईआई द्वारा नवीनरूपेण धारिताः आसन् । नवीनशेयरेषु बाओक्सिनियाओ, कोन्बाई, चाइना कोल एनर्जी, तिआण्डी टेक्नोलॉजी च सहित ९ स्टॉक्स् इत्यनेन एककोटिभ्यः अधिकेभ्यः शेयर्स् इत्यस्य नवीन क्यूएफआईआई होल्डिङ्ग्स् प्राप्ताः तेषु बाओक्सिनियाओ इत्यनेन द्वितीयत्रिमासे द मौद्रिक अथॉरिटी आफ् मकाऊ तथा कुवैत सरकारी इन्वेस्टमेण्ट् अथॉरिटी इत्यनेन द्वितीयत्रिमासे क्रमशः २०.४७२३ मिलियनं भागं १५.०४४५ मिलियनं च भागं प्राप्तम्।

वर्धितानां भागधारणानां मध्ये बैंक् आफ् नान्जिङ्ग् इत्यस्य भागधारकतायां सर्वाधिकं वृद्धिः अभवत्, द्वितीयत्रिमासे बीएनपी परिबास् इत्यस्य भागधारकतायां ३५.३९३७ मिलियनं भागाः वर्धिताः क्यूएफआईआई-शेयरहोल्डिङ्ग्-वृद्धेः दृष्ट्या फोकस-मीडिया, युटोङ्ग-बस्, चाङ्गबैशान्, हुअमिङ्ग्-इक्विप्मेण्ट् च प्रथमस्थानं प्राप्तवन्तः ।

होल्डिङ्ग्स् इत्यस्य अनुपातात् न्याय्यं चेत्, नवीनतया वर्धितानां होल्डिङ्ग्स् मध्ये १६ स्टॉक्स् आसन्, येषु द्वितीयत्रिमासिकस्य अन्ते बकाया शेयर्स् इत्यस्य ३% अधिकं भागः आसीत् बैंक् आफ् नान्जिङ्ग्, यूनाइटेड् केमिकल्, बेलोन् प्रिसिजन इत्यस्य सर्वाधिकं भागधारकानुपातः क्रमशः १८.४२%, १०.३२%, ५.३४% च अस्ति । प्रथमत्रिमासिकस्य अन्ते भागधारकाणां तुलने टेक्-लॉन्ग, बेइलोङ्ग प्रिसिजन, यितियन, वेन्यी टेक्नोलॉजी, चाङ्गबैशान्, चाङ्गरुन् इत्यादीनां क्यूएफआईआई शेयरधारकानुपाताः सर्वेऽपि १ प्रतिशताङ्कात् अधिकं वर्धिताः सन्ति

तस्य विपरीतम्, qfii, jiangsu financial leasing, weir holdings, bonded technology इत्यनेन न्यूनीकृतानां 80 स्टॉकानां मध्ये सर्वाधिकं न्यूनीकरणं कृतम् अस्ति, तेषु सर्वेषु 10 मिलियनं भागं तः अधिकम् अस्ति मिलियनं भागं त्रैमासिकस्य अन्ते ७९.९७१४ मिलियनं भागं यावत् न्यूनीकृत्य ४२.९७१४ मिलियनं भागं यावत् न्यूनीकृतम्, यत् ३७ मिलियनं भागं न्यूनीकृतम् ।

एसटी स्टॉक्स् बहिष्कृत्य अनेके स्टॉक्स् qfii द्वारा दीर्घकालं यावत् धारिताः सन्ति, तेषु 9 20 त्रैमासिकं वा अधिकं वा धारिताः सन्ति अर्थात् ते 5 वर्षाणि यावत् धारिताः सन्ति। शेन्ग्यी टेक्नोलॉजी इत्यस्य क्यूएफआईआई इत्यस्य होल्डिंग् अवधिः सर्वाधिकं दीर्घः अस्ति, यः 70 त्रैमासिकं (17 वर्षाणाम् अधिकं) यावत् अस्ति ।

वर्षस्य प्रथमार्धे २० त्रैमासिकपर्यन्तं वा अधिकानि यावत् qfii द्वारा धारितानां नव स्टॉकानां प्रदर्शनं सामान्यतया उत्तमम् आसीत् केवलं feike electric इत्यस्य शुद्धलाभः वर्षे वर्षे ४८.१३% न्यूनः अभवत्, अन्येषां स्टॉकानां सर्वेषां प्रदर्शनं वर्षे प्राप्तम् -वर्षे वृद्धिः ।

शेन्झेन् विमानस्थानकं ४० त्रैमासिकं (१० वर्षाणि) यावत् qfii द्वारा धारितम् अस्ति मूलकम्पनी १७४ मिलियन युआन् आसीत्, वर्षे वर्षे हानिः अभवत् ।

उपर्युक्तेषु स्टॉकेषु शेन्नन् सर्किट्, हैद ग्रुप्, शेन्ग्यी टेक्नोलॉजी इत्येतयोः शुद्धलाभस्य वर्षे वर्षे सर्वाधिकवृद्धिः अभवत्, यस्य कारणं शेयरधारकाणां कारणं भवति, सर्वेषु ५०% अधिका आसीत् बाजारस्य प्रदर्शनात् न्याय्यं चेत् शेन्नन् सर्किट्, बैंक् आफ् नान्जिङ्ग्, युन्नान् बैयाओ च वर्षे उत्तमं प्रदर्शनं कृतवन्तः, यत्र तेषां शेयरमूल्यानि क्रमशः ४७.४८%, ४५.८३%, १४.११% च वर्धितानि