समाचारं

चेन् मेङ्गः सहकारिभिः शाण्डोङ्ग्-सहकारिभिः सोङ्ग कियान्, चेन् हाओ च सह पार्टीं कृतवान्, अपि च स्वस्य चचेरे भाई हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन सह एकं फोटो गृहीतवान् सः लिखितवान् यत्: भ्राता शाओमिंग् केवलं ऑनलाइन-रूपेण उपस्थितः भवितुम् अर्हति, अग्रिमे समये च अवश्यमेव सम्मिलितः भवेत्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के ओलम्पिकविजेता चेन् मेङ्गः पोस्ट् कृतवान् यत् "कालः मम मित्राणि मिलित्वा अहं बहु प्रसन्नः अभवम्। मम सहकारिणां शाण्डोङ्ग-सहचरानाम् एकत्र मिलित्वा अस्य क्षणस्य आनन्दं साझां कर्तुं दुर्लभम्। अपि च, भ्राता ज़ियाओमिंग्, यः केवलं अस्मिन् ऑनलाइन-रूपेण उपस्थितः भवितुम् अर्हति समयः, सर्वे भवन्तं अवतरितुं पृच्छन्ति अवश्यं सम्मिलितं कुर्वन्तु।”

अगस्तमासस्य ३ दिनाङ्के बीजिंगसमये चेन् मेङ्ग् इत्यनेन पेरिस्-ओलम्पिक-क्रीडायां महिलानां एकल-मेज-टेनिस्-स्वर्णपदकं प्राप्तम्, ततः परं ओलम्पिक-महिला-एकल-क्रीडायां क्रमशः द्वौ उपाधिौ प्राप्तौ

चचेरा भाई huang xiaoming अभिनन्दनार्थं पङ्क्तिबद्धरूपेण 20 "ah"s प्रेषितवान्: धन्यवादः द्वौ एथलीट् अस्मान् एतादृशं अद्भुतं क्रीडां आनयतु! मां निःश्वासं ददाति! अभिनन्दनम् मेङ्गमेङ्ग, भवता कृतम्! त्वं सर्वान् दबावान् सहित्वा पुनः स्वबलेन स्वं सिद्धं कृतवान् त्वं सर्वदा अस्माकं गौरवं भविष्यसि! सर्वः परिश्रमः स्वेदः च सार्थकः अस्ति!

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः महिलादलस्य टेबलटेनिस्-अन्तिम-क्रीडायां चीन-दलेन जापानी-दलं पराजय्य स्वर्णपदकं प्राप्तम्

हुआङ्ग् ज़ियाओमिङ्ग् इत्यनेन अभिनन्दनार्थं सन्देशः प्रेषितः यत् "प्रतियोगिता एतावता तीव्रा रोमाञ्चकारी च अस्ति, जनान् उत्साहितं करोति! चेन् मेङ्ग्, सन यिंगशा, वाङ्ग मन्यु च इति त्रयः बालिकाः ये स्वस्वप्नानां कृते परिश्रमं कृतवन्तः। भवतः प्रयत्नाः स्वेदः च अस्ति not been in vain, and you have achieved the olympic table tennis women’s दलं पञ्चवारं क्रमशः विजयं प्राप्तवान् स्पर्धा समाप्तवती, सर्वेषां कृते उत्तमं विश्रामं कर्तव्यम्।

२६ अगस्तदिनाङ्के अपराह्णे पेरिस्-ओलम्पिकक्रीडायां शाण्डोङ्ग-क्रीडकानां सहभागितायाः सारांशसमागमः जिनान्-नगरे अभवत् ।

चेन् मेङ्गः एथलीट्-प्रतिनिधिरूपेण वदति स्म, अवदत् च यत् - "पेरिस्-ओलम्पिक-क्रीडायां अहं महिलानां एकल-टेबल-टेनिस्-क्रीडायां चॅम्पियनशिपस्य रक्षणं कृतवान्, महिला-दल-स्पर्धायां राष्ट्रिय-टेबल-टेनिस्-दलस्य पञ्चवारं क्रमशः चॅम्पियनशिप-प्राप्त्यर्थं साहाय्यं कृतवान्, तस्य सह च अनेकानि उत्तम-परिणामानि निर्मितवान् अनेकाः शाण्डोङ्ग-क्रीडकाः तथापि परिणामाः केवलं अतीतानां प्रतिनिधित्वं कर्तुं शक्नुवन्ति नूतनं ओलम्पिक-चक्रं आरब्धम् अस्ति ।

अगस्तमासस्य २७ दिनाङ्के चेन् मेङ्गः पेरिस् ओलम्पिकस्य सारांशसभायां शाण्डोङ्ग-क्रीडकानां समूहचित्रं स्थापितवान्, यत्र सः कृतज्ञतां प्रकटितवान् यत्, "मम महान् शाण्डोङ्गं प्रति पुनः आगच्छ। धन्यवादः, धन्यवादः" इति