समाचारं

एकीकरणस्य गतिः आरभते ? जनमुक्तिसेनायाः १०,००० टनभारयुक्तं विशालं जहाजं ताइवानजलसन्धिं प्रति प्रस्थितवान्, तस्य सम्पूर्णप्रक्रियायां द्वौ अवरोहणौ जहाजौ निकटतया अनुसरणं कृतवन्तौ

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाश्चात्य उपग्रहाः फुजियान्-नगरस्य उपरि गत्वा ताइवान-जलसन्धिं प्रति प्रविशन्तौ जनमुक्तिसेनायाः विशालौ १०,००० टनभारस्य जहाजौ छायाचित्रं कृतवन्तः, जनमुक्तिसेना सम्भवतः एकं नूतनं अवरोहण-रणनीतिं अभ्यासयति, जलसन्धि-पार-पुनर्मिलनस्य उल्टागणना च प्रविष्टा अस्ति

ताइवान-जलसन्धिस्य पारं फुजियान् डोङ्गशान्-द्वीपस्य जलक्षेत्रे उपग्रहैः गृहीतानाम् चित्राणां आधारेण सैन्यविशेषज्ञाः निर्धारितवन्तः यत् एतानि चत्वारि युद्धपोतानि ०७२ए-टङ्क-अवरोहण-जहाजद्वयं, द्वौ च १०,००० टनाधिकं विस्थापनयुक्तानि जहाजानि बृहत्-रोल्-ऑफ्-चक्राणि ।

विशेषज्ञस्य मतं यत् एतत् अतीव दुर्लभं सैन्यनियोजनम् अस्ति, यत् सूचयति यत् जनमुक्तिसेना सम्भवतः द्वीपे अवरोहणार्थं नूतनं रणनीतिं अभ्यासयति, तथा च रो-रो-जहाजद्वयं महत्त्वपूर्णां भूमिकां निर्वहति |.

【रोल-ऑफ चक्र】

वस्तुतः रो-रो सैन्य-नागरिक-उद्देश्ययोः कृते द्वय-उपयोग-जहाजः अस्ति, अस्य अद्वितीय-आकार-निर्माणं वाहनानां कृते प्रत्यक्षतया पृष्ठद्वारेण वा पार्श्वद्वारेण वा अन्तः बहिः च चालयितुं शक्नोति, येन भार-अवरोहण-वेगः बहु सुधरति

सैन्यकार्यक्रमेषु एतेन रोल्-ऑफ्-चक्राणां माध्यमेन शीघ्रं अग्रपङ्क्तौ अथवा नाट्यगृहे बहूनां बख्रिष्टवाहनानां, टङ्कानां, स्वयमेव चालितानां तोपानां अन्येषां च भारीनां उपकरणानां स्थापनं भवति, येन सैनिकानाम् तत्कालं अग्निसमर्थनं, सामरिकगतिशीलता च प्राप्यते

विशेषतः उभयचर-अवरोहण-कार्यक्रमेषु रोल-ऑफ्-चक्रं युद्धाय प्रमुखमञ्चरूपेण कार्यं कर्तुं शक्नोति, यत् विमानवाहक-युद्धसमूहे उभयचर-आक्रमण-जहाजस्य कार्यस्य अनुकरणं करोति

समुद्रतटस्य अवरोहणपदे समुद्रीसेनायाः तस्य उपकरणैः च भारितम् रोल-ऑफ-चक्रं शीघ्रं वायु-कुशन-अवरोहण-शिल्पं मुक्तुं वा प्रत्यक्षतया समुद्रतटं प्रति गोदीं कर्तुं शक्नोति यत् सैनिकानाम् कृते समुद्रतटस्य शिरः उद्घाटयितुं शक्नोति तथा च अवरोहण-कब्ज-कार्यक्रमं प्रभावीरूपेण कार्यान्वितुं शक्नोति

केचन जनाः जिज्ञासुः भवेयुः, यतः रो-रो-चक्रस्य पूर्वमेव एतादृशी शक्तिशालिनी वाहकक्षमता अस्ति, अतः जनमुक्तिसेना किमर्थं बहूनां उभयचर-अवरोहण-नौकाः निरन्तरं स्थापयति ?

वस्तुतः यद्यपि परिवहनक्षमतायाः दृष्ट्या रो-रो चक्राणि युद्धपोतानां अपेक्षया न्यूनानि न सन्ति तथापि तेषां आत्मरक्षाक्षमता मूलतः शून्या एव भवति अतः ते नियमितसेनायाः सह सैन्यकार्यक्रमेषु दुर्लभाः भवन्ति

[जनमुक्तिसेनायाः अवरोहणजहाजः] ।

अमेरिकीसैन्यस्य कटौतीषु अपि अवरोहणकार्यक्रमानाम् उग्रयुद्धपदे रो-रो चक्राणां उपयोगः न भविष्यति इति विश्वासः अस्ति यत् स्थिरस्थानं स्थापितं जातं चेत् एव रो-रो चक्राणि बहुमात्रायां सामग्रीं, कार्मिकं च वहन्ति and equipment into the battlefield.

अस्मात् दृष्ट्या रो-रो-चक्रं "रसद-जहाजम्" इति न संशयः अतः केचन जनाः मन्यन्ते यत् अस्मिन् समये तस्य 072a-अवरोहण-जहाजस्य च युगपत् प्रादुर्भावः सम्भवतः जनमुक्तिसेना प्रयोगं कुर्वती अस्ति इति कारणतः अस्ति परपक्षे "आश्चर्यं" प्रेषयितुं नूतनक्रीडाशैल्या सह .

एषा रणनीतिः अस्ति यत् अग्रपङ्क्तियुद्धक्षेत्रे प्रवेशार्थं रो-रो-चक्राणां आवश्यकता नास्ति, अपितु ताइवान-जलसन्धिस्य द्वयोः पार्श्वयोः मध्ये "स्थानांतरणस्थानकरूपेण" कार्यं कर्तुं, समुद्रस्थानांतरणद्वारा उभयचर-अवरोहण-जहाजाय आपूर्तिं प्रदातुं आवश्यकता नास्ति

【जनमुक्तिसेना युद्धपोत】

एतेन न केवलं भौतिकहस्तांतरणस्य कार्यक्षमतायां महती उन्नतिः भवति, अपितु द्वीपे कार्याणां समये सैनिकानाम् शीघ्रं परिनियोजनं भवति, तथैव शान्तिकाले सैन्यव्ययस्य रक्षणं भवति, संसाधनानाम् व्यापकप्रयोगे च सुधारः भवति

अवश्यं ताइवान-सैन्यस्य बलात्, अमेरिका-देशस्य चञ्चल-वृत्तेः च आधारेण अस्माकं रणनीतयः सम्भवतः अस्माकं प्रतिद्वन्द्वीनां अति-आकलनं कुर्वन्ति, तेषां प्रयोगे स्थापनस्य आवश्यकता नास्ति |.

परन्तु यथा कथ्यते यत् "सिंहः सर्वशक्त्या शशस्य विरुद्धं युद्धं कर्तुं अर्हति