समाचारं

"२०२४ तमस्य वर्षस्य कक्षायाः नवीनाः छात्राः!" "आगताः!"

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यग्रीष्मकालः अगस्तमासः च "नवीन" आनन्देन परिपूर्णौ स्तः । अद्यैव लिन्यी मिंगगु उच्चविद्यालयेन २०२४ तमस्य वर्षस्य कक्षायाः नूतनानां छात्राणां स्वागतं कृतम्।उच्चविद्यालयस्य त्रयः वर्षाणि यावत् नूतनानां साधनानां, अनन्त-आकांक्षायाः च सह, स्वमातापितृभिः सह, नवीनाः छात्राः परिसरं प्रविष्टवन्तः यत्र तेषां स्वप्नाः पोषिताः सन्ति, नूतनयात्रा च आरब्धवन्तः। शिक्षण अवस्था।
नवीनछात्राणां क्रमबद्धपञ्जीकरणं सुनिश्चित्य विद्यालयेन पञ्जीकरणमार्गस्य, सूचनापुष्टीकरणस्य, वस्तुवितरणस्य इत्यादीनां कार्याणां व्यवस्था कृता यत् सम्पूर्णपञ्जीकरणप्रक्रिया सुरक्षिततया, व्यवस्थिततया, कुशलतया च निर्वाह्यते।
२०२४ तमस्य वर्षस्य कक्षायाः नवीनाः छात्राः एकैकशः प्रवेशप्रक्रियाः गतवन्तः, स्वमातापितृभिः सह विद्यालयस्य शिक्षकाः, कर्मचारिणः च सर्वान् हार्दिकतया स्वागतं कृतवन्तः, धैर्यपूर्वकं च मार्गदर्शनं कृतवन्तः, ते मिंगगु परिसरस्य उष्णतां, परिचर्या च सावधानीपूर्वकं विचारणीयानां व्यवस्थानां माध्यमेन अनुभूतवन्तः।
कठोरनिरीक्षणं गत्वा नवीनाः छात्राः छात्रावासस्य यात्रां प्रारब्धवन्तः । शय्यानिर्माणकक्षे स्वस्य पालनक्षमता दर्शयितुं आरब्धा अस्ति, यत् स्वतन्त्रजीवनस्य आरम्भस्य सूचयति ।
अभिवादनम्, स्मितं, सहपाठिनां मैत्रीभावः च छात्राः उज्ज्वलकक्षायां परस्परं परिचिताः भवन्ति, एकत्र सुन्दरं नूतनं समयं च आरभन्ते। अस्मिन् क्षणे मैत्रीबीजानि शान्ततया रोपितानि सन्ति, अचिरेण अस्मिन् उर्वरभूमौ मूलं कृत्वा अङ्कुरिष्यन्ति ।
अगस्तमासे स्वप्नः प्रस्थायति, छात्राः स्वप्नानि गृहीत्वा आगच्छन्ति। तदनन्तरं २०२४ तमस्य वर्षस्य मिंगगु-छात्राः सैन्यप्रशिक्षणस्य "गलनघटस्य" मध्ये पदानि स्थापयिष्यन्ति आगामिषु दिनेषु ते युवानां उज्ज्वलतमवर्णान् चित्रयितुं स्वेदस्य, दृढतायाः च उपयोगं करिष्यन्ति, तथा च धैर्यस्य निर्माणार्थं आव्हानानां, आक्रोशस्य च उपयोगं करिष्यन्ति।
(लोकप्रिय समाचार qilu एक बिन्दु संवाददाता जी युन)
प्रतिवेदन/प्रतिक्रिया