समाचारं

धनी किन्तु क्लान्त! नूतनं चॅम्पियन्स् लीग् प्रारूपं दीर्घं तीव्रं च अस्ति, क्रीडकाः प्रशंसकाः च तत् सहितुं न शक्नुवन्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनप्रतियोगिताव्यवस्थायाः अन्तर्गतं रियलमेड्रिड् सफलतया उपाधिस्य रक्षणं कर्तुं शक्नोति वा? (सूचनापत्रम्) सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित
सेप्टेम्बरमासस्य प्रवेशानन्तरं नूतनप्रतियोगिताव्यवस्थायाः अन्तर्गतं यूईएफए चॅम्पियन्स् लीग् प्रशंसकैः सह मिलति । अस्मिन् समये चॅम्पियन्स् लीग् न केवलं ३६ दलानाम् विस्तारं कृतवान्, अपितु क्रीडानां संख्या अपि वर्धिता यदि कश्चन दलः अन्ततः चॅम्पियनशिपं जितुम् इच्छति तर्हि तेषां १७ क्रीडाः अपि क्रीडितव्याः सन्ति न आश्चर्यं यत् समूहस्य सममूल्यता अद्यापि न कृता, प्रमुखाः क्लबाः, क्रीडकाः, प्रशंसकाः च रोदन्ति यत् ते तत् सहितुं न शक्नुवन्ति इति।
नूतनस्पर्धाव्यवस्थायाः अनुसारं प्रथमं समूहपदे कुलम् अष्टक्रीडाः, विदेशे चत्वारि क्रीडाः क्रीडति, ततः ३६ दलानाम् क्रमाङ्कनं तेषां परिणामानुसारं भविष्यति यदि एतत् दलं दृढं भवति तथा च... शीर्ष अष्टौ, प्रत्यक्षतया शीर्ष १६ मध्ये प्रवेशं करिष्यति यदि दुर्भाग्येन ९ तः २४ पर्यन्तं स्थानं प्राप्नोति तर्हि विजेता शीर्ष १६ मध्ये गन्तुं द्वौ अपि क्रीडौ क्रीडितुं प्रवृत्तः भविष्यति।
शीर्ष १६ मध्ये प्रवेशानन्तरं प्रतियोगिताव्यवस्था पूर्वमाडलं प्रति आगमिष्यति एतत् दलं क्वार्टर् फाइनल, क्वार्टर् फाइनल, सेमीफाइनल् इत्येतयोः मध्ये कुलम् षट् क्रीडाः क्रीडति यदि सर्वं सुचारुतया गच्छति तर्हि अन्ततः दलं निर्णयं करिष्यति क्रीडायां परिणामः । एवं गणितं यदि भवान् चॅम्पियनशिपं जितुम् इच्छति तर्हि न्यूनातिन्यूनं १५ क्रीडाः अधिकतमं १७ क्रीडाः च क्रीडितव्याः भविष्यन्ति । इदं पूर्वापेक्षया द्वौ चत्वारि अधिकं क्रीडाः यद्यपि बहु न प्रतीयते तथापि ऋतुः पूर्वमेव पूर्णतया बुक् कृतः अस्ति अपि द्वौ अपि क्रीडाः निश्चितरूपेण क्रीडकानां पूर्वमेव कृपणविश्रामसमयं व्याप्नुवन्ति।
किं च, एकमासस्य क्लबविश्वकपः आगामिवर्षे भविष्यति यथा एकः सहभागी यूरोपीयविशालकायः इति नाम्ना अयं वर्षः केवलं स्पर्धां न करोति, अथवा स्पर्धायाः मार्गे अस्ति।
चॅम्पियन्स् लीग्-क्रीडायाः ३६ दलानाम् विस्तारस्य अनन्तरं वयं पश्यामः यत् अद्यापि सर्वाधिकं मनोरञ्जकं दलं दशकं वा शक्तिशालिनः दलाः सन्ति, शेषाः च दुर्बलाः दलाः सन्ति ये पूर्वं बहुधा चॅम्पियन्स् लीग्-क्रीडायाः तलस्थाने आसन् अथवा असफलाः अपि अभवन् enter the main game अतः, तत्र बहवः व्यर्थाः क्रीडाः भविष्यन्ति येषां द्रष्टुम् प्रशंसकाः न इच्छन्ति, तथा च वस्तुतः केवलं कतिचन तथाकथिताः प्रबलाः संवादाः सन्ति। अतः नूतनस्य चॅम्पियन्सलीगस्पर्धाव्यवस्थायाः अध्ययनानन्तरं बहवः प्रशंसकानां सर्वाधिकं सहजं भावः "नकआउट्-परिक्रमात् आरभ्यताम्" इति ।
परन्तु यूईएफए-संस्थायाः मनोरञ्जनार्थं नूतनं स्पर्धास्वरूपं न स्थापितं तेषां विचारणीयाः अधिकाः विषयाः आसन् । मुख्य उद्देश्यं अवश्यमेव राजस्वं जनयितुं भवति।
बोनसस्य दृष्ट्या यूईएफए-सङ्घः सर्वदा उदारः अस्ति, तेषां कृते अपि अधनवन्तः क्लबाः सेनाविस्तारद्वारा अधिकं आयं अर्जयितुं अनुमतिः अस्ति । नूतने सत्रे चॅम्पियन्स् लीग्-क्रीडायाः कुलपुरस्कारधनं २.४६७ अर्ब यूरो यावत् भविष्यति । ३६ दलानाम् प्रत्येकं १८.६२ मिलियन यूरो इत्यस्य प्रवेशबोनसः गारण्टीकृतः अस्ति, प्रत्येकं विजयाय २१ लक्षं यूरो प्रदत्तं भविष्यति । समूहचरणस्य सर्वाधिकं अंकं प्राप्तं दलं २७५,००० × ३६ (दलम्) (कुलमूल्यं ९.९ मिलियन यूरो), द्वितीयस्थाने २७५,००० × ३५ (दलम्) इत्यादीनि बोनस् प्राप्स्यति समूहपदे प्रथम-८ स्थाने अपि २० लक्षं यूरो अतिरिक्तं बोनस् प्राप्स्यति, ९-१६ स्थानं च १० लक्ष यूरो अतिरिक्तं बोनस् प्राप्स्यति ये दलाः नकआउट्-परिक्रमे गच्छन्ति तेषां कृते १० लक्ष-यूरो-रूप्यकाणां बोनसः प्राप्यते । शीर्ष १६ दलाः ११ मिलियन यूरो बोनसरूपेण प्राप्नुयुः, शीर्ष ८ दलाः १२.५ मिलियन यूरो प्राप्नुयुः, शीर्ष ४ दलाः च अन्तिमपक्षे गच्छन्ति चेत् १८.५ मिलियन यूरो प्राप्नुयुः , ते अन्यं ६.५ मिलियन यूरो विजयी बोनसरूपेण प्राप्नुयुः । प्रत्येकं दलं दूरदर्शन-अधिकारस्य मूल्यस्य दीर्घकालीन-प्रदर्शन-मूल्यस्य च आधारेण यूईएफए-द्वारा दत्तानि अन्यशुल्कानि अपि प्राप्स्यति (यथा पञ्चवर्षीय-यूईएफए-गुणक-क्रमाङ्कनम्) यावत् त्वं परिश्रमं करोषि तावत् प्रतिदिनं धनं गणयितुं शक्नोषि इति वक्तुं शक्यते ।
त्वं परिश्रमं करोषि तथा च फलानां फलानि प्राप्नोषि यावत् त्वं धनं गणयितुं अतिशयेन श्रान्तः न भवसि। कः महत्त्वपूर्णः, मम विश्वासः अस्ति यत् गदा स्वस्य निर्णयं करिष्यति।
(लोकप्रिय समाचार qilu one point संवाददाता yin chengjun)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat लघुकार्यक्रमं "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया