समाचारं

बालिकाः लघुकेशाः अवश्यं धारयन्ति, आवश्यकताः न पूरयन्ति चेत् विद्यालये प्रवेशः न भवति? विद्यालयस्य नवीनतमः प्रतिक्रिया

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्त दिनाङ्के हेबेई अङ्गुओ मध्यविद्यालयस्य वीचैट् सार्वजनिकलेखे "नामाङ्कनात् पूर्वं २०२४ तमस्य वर्षस्य प्रथमश्रेणीयाः नवीनशिक्षकाणां कृते उष्णयुक्तयः" इति विषये लेखः नेटिजनानाम् ध्यानं आकर्षितवान्

छात्रैः विद्यालये प्रवेशात् पूर्वं आवश्यकवस्तूनि आनेतव्यानि इति विषये युक्तयः दत्तस्य अतिरिक्तं छात्राणां रूपस्य आवश्यकताः अपि लेखः अग्रे स्थापितः अस्ति।यथा - विद्यालयसमये आभूषणं, मेकअपं, विद्यालयस्य वर्णानि च न । तदतिरिक्तं ते छात्राणां केशविन्यासस्य आवश्यकताः अपि अग्रे स्थापयन्ति यत् पुरुषछात्राणां केशाः दीर्घाः न भवेयुः, शिरः न मुण्डनं कुर्वन्तु, केशान् रञ्जयितुं वा पर्मं न कुर्वन्तु, अथवा तेषां ललाटस्य अर्धं भागं न आच्छादयन्तु अग्रे, उभयतः कर्णान् आच्छादयन्तु, पृष्ठभागे च कण्ठं न आच्छादयन्तु, ह्रस्वाः छात्राः क्रीडालुः ह्रस्वकेशाः भवेयुः, ललाटे भ्रूभङ्गात् अधिकं न आच्छादयन्ति, पार्श्वेषु कर्णान् न आच्छादयन्ति , तथा च पृष्ठभागे कण्ठात् अधिकं न भवति केशानां रञ्जनं, पर्मिंग्, विचित्रं केशविन्यासः च न भवति यस्य केशाः आवश्यकतां न पूरयन्ति तस्य प्रवेशः न भवति

चित्र/हेबेई अङ्गुओ मध्यविद्यालय

लेखस्य प्रकाशनानन्तरं नेटिजन्स् मध्ये चर्चाः आरब्धाः । केचन नेटिजनाः विद्यालयस्य दृष्टिकोणस्य समर्थनं प्रकटितवन्तः, अन्येषां मतं यत् विद्यालये छात्राणां केशविन्यासस्य एकरूपस्य आवश्यकता नास्ति इति "किशोरावस्थायां भवन्तः सुन्दराः भवेयुः" इति

चित्र/जालस्य स्क्रीनशॉट्

विद्यालयस्य आधिकारिकजालस्थलात् संवाददातुः अवगमनानुसारं विद्यालयः पूर्णतया बन्दं, आवासीयं च प्रबन्धनप्रतिरूपं कार्यान्वयति ।

२८ अगस्त दिनाङ्के संवाददाता हेबेई अङ्गुओ मध्यविद्यालयेन सम्पर्कं कृतवान् । विद्यालयस्य एकः शिक्षकः अवदत् यत् विद्यालये छात्राणां केशविन्यासस्य आवश्यकताः सर्वदा एव आसन्, अस्मिन् वर्षे एव एषः नियमः न प्रवर्तितः।"एषः विद्यालयस्य अनिवार्यः आवश्यकता अस्ति। यदि भवान् स्वकेशान् न छिनत्ति तर्हि भवतः बालकेन पुनः गत्वा पुनः केशाः कटितव्याः भविष्यन्ति। यदि बालिकायाः ​​केशाः वर्धन्ते तर्हि तस्याः केशप्रक्षालनादिषु समयः भवति।" " " .

बालिकानां विद्यालये प्रवेशात् पूर्वं लघुकेशाः आवश्यकाः इति नियमस्य विषये अङ्गुओ-नगरस्य शिक्षा-ब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत्,एषः विद्यालयस्य नियमः अस्ति, शिक्षाब्यूरो अत्यधिकं हस्तक्षेपं न करिष्यति।

अस्मिन् विषये वुहानविश्वविद्यालयस्य नगरसुरक्षासामाजिकप्रबन्धनसंशोधनकेन्द्रस्य उपनिदेशकः शाङ्ग झोङ्गशेङ्गः मन्यते यत् एतत् नियमनं "अयुक्तम्" इतिएतत् छात्राणां स्वतन्त्रपरिचयस्य अधिकारस्य उल्लङ्घनं करोति तथा च विद्यालयेन इष्टं प्रबन्धनप्रभावं न प्राप्तुं शक्नोति।"प्रबन्धनस्य मूल अभिप्रायः उत्तमः अस्ति, परन्तु एषा पद्धतिः न केवलं अन्येषां निजीकार्येषु हस्तक्षेपं करोति, छात्राणां सौन्दर्यप्रेमस्य अधिकारस्य उल्लङ्घनं करोति, अपितु वास्तविकं परिणामं प्राप्तुं असफलः भवति इति शाङ्ग झोङ्गशेङ्गः अवदत् यत् अध्ययनस्य गुणवत्ता, उपाधिः च of seriousness have nothing to do with the length of hair.अतिविस्तृतं प्रबन्धनं छात्राणां अभिभावकानां च मध्ये आक्रोशं जनयितुं शक्नोति, अन्ततः शिक्षणपरिणामान् प्रभावितं कर्तुं शक्नोति।

स्रोतः आर्थिक टीवी लाइव
प्रतिवेदन/प्रतिक्रिया