समाचारं

छायायां शुष्कवस्त्राणि किमर्थं गन्धं प्राप्नुवन्ति ? शय्यापटानि कियत्वारं प्रक्षालितव्यानि ? एतानि युक्तयः शीघ्रं प्राप्नुवन्तु

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तैलदागः फलदागः, अदृश्यः, हठः, यः एतावत् कठिनः शोधनः? उष्णघटगन्धः, स्वेदगन्धः, शुष्कगन्धः इत्यादयः वस्त्रेभ्यः गन्धं दूरीकर्तुं दुष्करं वा ? जीवाणुः, ढालः, वस्त्रं च नसबंदीं करणं अतीव जटिलं भवति... "वस्त्र" सिण्ड्रोमस्य चिकित्सा कथं करणीयम्?
16 अगस्त दिनाङ्के cctv news तथा blue moon इत्यनेन "blue technology @ you start a clean journey" इति लाइव कार्यक्रमः प्रारब्धः, येन नेटिजनाः वस्त्रस्य दागस्य विषये सत्यं व्याख्याय वैज्ञानिकप्रक्षालनपद्धतीनां अन्वेषणं कुर्वन्ति, सृजनात्मकताभिः, चुनौतीभिः च परिपूर्णे प्रक्षालन-परिचर्या-दृश्ये
किं भवतः "श्वेतशाप" इति चिन्ता अस्ति ?
उष्णघटं खादन् यदि मम वस्त्रेषु यदृच्छया तैलं भवति तर्हि किं कर्तव्यम् । विशेषतः यदि रक्ततैलस्य उष्णघटः श्वेतवस्त्रैः सह युग्मितः भवति तर्हि बफद्वयं सुपरइम्पोज् भवति, "श्वेतवस्त्रशापः" इत्यस्य प्रवर्तनस्य सम्भावना च १००% भवति चिंता मास्तु! शीघ्रं नीलचन्द्रस्य लघुयुक्तीनां निपुणतां कुर्वन्तु तथा च एकस्मिन् चालने “श्वेतवस्त्रशापं” भङ्गयन्तु!
शीघ्रं शुष्कं वस्त्रं प्रक्षालितुं परिचर्या च कर्तुं मार्गदर्शकः यदि भवान् क्रीडां प्रेम करोति।
व्यायामस्य समये स्वेदस्य अनन्तरं भवन्तः सुपर सन्तुष्टाः भवन्ति, परन्तु "स्वेदस्य गन्धः" लज्जाजनकः भवति । व्यायामकाले मया धारितानि शीघ्रशुष्कवस्त्राणि अधिकाधिकं दुर्गन्धितानि इव दृश्यन्ते, प्रक्षालनानन्तरं अपि दुर्गन्धिताः भवन्ति । शीघ्रं शुष्कं वस्त्रं कथं सम्यक् प्रक्षाल्य परिचर्या कर्तव्या ?
स्वेदस्यैव गन्धः नास्ति । व्यायामकाले यदा भवन्तः स्वेदं कुर्वन्ति तदा मानवशरीरेण वस्त्रेषु सञ्चितानि स्निग्धं, प्रोटीनम् इत्यादीनि दागानि स्रावन्ति । जीवाणुः एतेषां दागानां उपयोगं पोषकद्रव्याणां स्रोतरूपेण करिष्यति यत् ते प्रजननं चयापचयं च कृत्वा स्वेदगन्धं उत्पादयिष्यन्ति । अतः स्वेदगन्धस्य मूलकारणं दूरीकर्तुं जीवाणुनिराकरणं जीवाणुदमनं च आवश्यकम् ।
कार्यात्मकवस्त्राणि सम्यक् प्रकारेण प्रक्षालितव्यानि, परिचर्याश्च भवितुमर्हन्ति, येन ते उत्तमं परिणामं प्राप्तुं शक्नुवन्ति, वस्त्रस्य आयुः च विस्तारयितुं शक्नुवन्ति । यदि गम्भीरः स्वेदस्य गन्धः अस्ति तर्हि प्रथमं सिञ्चनपद्धतेः उपयोगः करणीयः, ५००ml जलस्य मध्ये १ पम्पं supreme laundry detergent योजयित्वा समानरूपेण क्षोभयन्तु, वस्त्राणि जले ३० निमेषान् यावत् भिजन्तु, ततः सामान्यतया यन्त्रेण प्रक्षालितव्यम्। मानकप्रक्षालनं चिन्वितुं शस्यते, जलस्य तापमानं ४० डिग्री सेल्सियसं च अनुशंसितम् । जीवाणुनाशयित्वा जीवाणुनिरोधेन एव स्वेदगन्धः यथार्थतया निराकृतः भवति ।
छायायां शुष्कवस्त्राणि किमर्थं गन्धं प्राप्नुवन्ति ?
स्नानगृहे तौल्यानां स्नानतौल्यानां च किमर्थं सर्वदा दुर्गन्धः भवति ? छायायां शुष्कं वस्त्रं किमर्थं "दुर्गन्धं" भवति ?
शुष्कगन्धः जीवाणुचयापचयस्य कारणेन भवति । आर्द्रवातावरणं, तौल्येषु, वस्त्रेषु च सीबम, प्रोटीन् इत्यादिभिः दागैः सह मिलित्वा जीवाणुनां कृते पोषकद्रव्याणां बृहत् स्रोतः प्रदाति, येन जीवाणुनां बृहत्संख्यायां वृद्धिः भवति, जीवाणुचयापचयेन अप्रियः शुष्कः गन्धः उत्पद्यते, यत् सर्वे गन्धं वदन्ति
शय्यापटानि कियत्वारं प्रक्षालितव्यानि ?
पत्रिकाः कियत्वारं प्रक्षालितव्याः ? अतिदीर्घकालं यावत् शय्यायाः उपयोगेन के परिणामाः भवन्ति ?
१-२ सप्ताहेषु एकवारं शय्याप्रक्षालनं शस्यते । किञ्चित्कालं यावत् शय्यायाः उपयोगानन्तरं सीबम-दागः, स्वेद-दागः, लार-दागः, अन्ये दागाः तकिया-आच्छादनेषु/शय्या-स्थानेषु सञ्चिताः भवन्ति, ये न केवलं धूलि-कणिकानां जीवाणुनां च प्रजननक्षेत्रं भवन्ति, परन्तु यदि समये न प्रक्षालिताः भवन्ति तर्हि ते प्रवणाः भवन्ति आक्सीकरणं, पीतं, गन्धं च यावत् ।
स्वस्थजीवनं सद्स्वच्छताभ्यासेभ्यः अविभाज्यम् अस्ति
वस्त्राणि स्वच्छानि व्यवस्थितानि च स्थापयितुं जीवनस्य अनिवार्यः मार्गः अस्ति
धूपपात्रं लघु विषयः अस्ति
परन्तु तत्र ज्ञानमपि बहु अस्ति
वैज्ञानिकप्रक्षालनविधिषु निपुणता महत्त्वपूर्णा अस्ति
blue technology@you, स्वच्छतायाः यात्रां आरभत
धूपपात्रस्य विषये सम्यक् ज्ञानं प्राप्तुं भवतः सहायतां कुर्वन्तु
स्वच्छं, स्वस्थं, आरामदायकं च जीवनं आनन्दयन्तु
निर्माता丨लिउ ज़िन, शी लुओ शी
निर्माता丨वेन लु गु जिओसी
निर्देशक |.झोउ मो, ली रुई, लु यिमिंग
साइट पर नृत्यनिर्देशक丨वांग जिंगरु, फेंग शुओ, मेंग ज़िवेई, लिन शानरोंग, डिंग युआनी, गुओ मिंगांग
videography丨यांग decai, जिया yonggang, zhong yuhao, यिन junyao, हू सेन, हुआंग zepeng, गुओ zhou
सम्पादन丨दु वेनहान सन हुइरोउ रंग ग्रेडिंग丨यांग ज़ियान्जी
director丨झांग युआनबिन हुआंग के वांग देयू वांग कुन
तकनीकी निर्माता |. यान बो तकनीकी समन्वयक |
तकनीकी निष्पादन |
दृश्य समन्वयक |.शेन शेन दृष्टि |
स्रोतः - सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया