समाचारं

प्रत्येकस्य द्रव्यस्य अधिकतमं अनुदानं २००० युआन् अस्ति! पुरातनगृहसाधनानाम् नूतनानां कृते व्यापारस्य समर्थनार्थं बीजिंगदेशः कठिनं कार्यं कुर्वन् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगव्यापारसमाचारः (रिपोर्टरः वाङ्ग सिकी) अगस्तमासस्य २६ दिनाङ्के बीजिंगनगरव्यापारब्यूरो "गृहसाधनानाम् व्यापारसहायतासु समर्थनं सुदृढं कर्तुं बीजिंगस्य कार्यान्वयननियमानां" नीतिव्याख्यां जारीकृतवान्, यस्मिन् सूचितं यत् २४ दिनाङ्कपर्यन्तं: 00 दिनाङ्के 31 दिसम्बर् 2024 दिनाङ्के बीजिंग-नगरे व्यक्तिगत-उपभोगे प्रतिबन्धाः स्थापिताः भविष्यन्ति ये निवेशकाः प्रथम-स्तरीय-द्वितीय-स्तरीय-ऊर्जा-दक्षता (जल-दक्षता) युक्ताः 8 श्रेणयः गृह-उपकरणाः क्रियन्ते, तेषां कृते व्यापार-सहायता दीयते। प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, प्रत्येकस्य उत्पादस्य अनुदानं च २००० युआन् अधिकं न भवेत् ।

विशेषतः प्रथम-द्वितीय-स्तरस्य ऊर्जा-दक्षता (जल-दक्षता) युक्तानां गृह-उपकरणानाम् अष्ट-वर्गेषु रेफ्रिजरेटर् (फ्रीजर-सहिताः), वाशिंग-यन्त्राणि (धौत-शुष्क-यन्त्राणि च समाविष्टानि), दूरदर्शनानि, वातानुकूलन-यंत्राणि, सङ्गणकानि (शिक्षणयन्त्राणि च), तथा जलतापकाः (भित्तिषु स्थापिताः चूल्हाः अपि सन्ति), गृहेषु चूल्हाः (एकीकृतचूल्हाः अपि सन्ति), रेन्ज हुडाः इत्यादयः । तेषु यदि व्यक्तिगतग्राहकाः प्रथमस्तरीय ऊर्जादक्षता वा जलदक्षता वा गृहोपकरणं क्रियन्ते तर्हि उत्पादविक्रयमूल्यस्य २०% अनुदानं प्रदत्तं भविष्यति यदि व्यक्तिगतग्राहकाः द्वितीयस्तरीय ऊर्जादक्षता वा जलदक्षता वा गृहउपकरणं क्रियन्ते, क उत्पादविक्रयमूल्यस्य १५% अनुदानं प्रदत्तं भविष्यति।

यदा अस्मिन् नगरे अनुदानं प्राप्तुं योग्याः व्यक्तिगतग्राहकाः नीतिभागीदारानाम् उद्यमानाम् माध्यमेन पात्रसहायतावर्गस्य गृहोपकरणं क्रियन्ते तदा ते आदेशभुगतानप्रक्रियायाः कालखण्डे तत्कालं अनुदानस्य न्यूनीकरणं भोक्ष्यन्ति, तथा च ऑनलाइन-अफलाइन-उपभोगस्य कृते समाना अनुदान-तीव्रतां भोक्ष्यन्ति उपभोक्तृभ्यः बीजिंग-गृह-उपकरण-व्यापार-सहायता-प्राप्त्यर्थं "जिंगटङ्ग"-लघु-कार्यक्रमस्य माध्यमेन वास्तविक-नाम-प्रमाणीकरणं पारितव्यम् । अन्येषु प्रान्तेषु नगरेषु च समानगृहसाधनानाम् व्यापार-अनुदानं प्राप्तवन्तः उपभोक्तारः अस्मिन् नगरे अनुदानं प्राप्तुं योग्याः न सन्ति अनुदानयोग्यतां प्राप्त्वा व्यक्तिगतग्राहकाः बीजिंगनीतिभागीदारकम्पनीनां व्याप्तेः अन्तः विक्रयकम्पन्योः ऑनलाइनमॉलस्य अथवा अफलाइनभण्डारस्य उपयोगं कर्तुं चयनं कर्तुं शक्नुवन्ति। प्रत्येकं प्रकारस्य वस्तुसहायतायोग्यता नीतिकार्यन्वयनकालस्य एकवारं एव प्राप्तुं उपयोक्तुं च शक्यते।

jd.com मञ्चं उदाहरणरूपेण गृहीत्वा, अष्टसु वर्गेषु कुलम् ११७ ब्राण्ड्-संस्थाः, प्रथम-द्वितीय-स्तरस्य ऊर्जा-उपभोक्तृ-उत्पादानाम् ७,००० तः अधिकाः च बीजिंग-कार्यक्रमे भागं गृहीतवन्तः अगस्तमासस्य २४ दिनाङ्कात् आरभ्य jd.com app इत्यत्र "beijing home appliances trade-in" इति अन्वेषणं कृत्वा आयोजनस्थले प्रवेशं कर्तुं शक्नुवन्ति। उपभोक्तारः अष्टवर्गाः उत्पादाः क्रियन्ते, यथा रेफ्रिजरेटरः, धूपपात्रं, दूरदर्शनं, वातानुकूलकं, जलतापकं, गृहचूल्हं, रेन्जहुड्, सङ्गणकं च, सर्वकारीयसहायतायाः सह तेषु प्रथमश्रेणीयाः ऊर्जा-उपभोक्तृ-उत्पादानाम् अनुदानं २०% भवति, द्वितीय-श्रेणी-ऊर्जा-उपभोग्य-उत्पादानाम् अनुदानं च १५% भवति प्रत्येकं प्रकारस्य उत्पादस्य कृते प्रतिव्यक्तिं युआन्, अष्टप्रकारस्य उत्पादस्य अनुदानं च १६,००० युआन् यावत् भवति ।

प्रतिवेदन/प्रतिक्रिया