समाचारं

प्यालेस्टिनी रेड क्रिसेण्ट् सोसायटी : इजरायलस्य सैन्यं प्यालेस्टिनी चिकित्साकर्मचारिणः "आतङ्कवादविरोधी" कार्याणां लक्ष्यं मन्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२८ तमे दिनाङ्के इजरायलसेना "आतङ्कवादविरोधी" इति आधारेण प्यालेस्टिनीदेशस्य पश्चिमतटे अनेकस्थानेषु सैन्यकार्यक्रमं प्रारब्धवती ।
प्यालेस्टिनी-देशस्य लाल-अर्धचन्द्रेण उक्तं यत्,इजरायलसैन्यस्य तथाकथितं "आतङ्कवादविरोधी" अभियानं वस्तुतः प्यालेस्टिनीचिकित्सककर्मचारिणः लक्ष्यं कृतवान् ।
२८ तमे दिनाङ्के बहुभिः माध्यमैः प्रकाशितैः भिडियोषु ज्ञातं यत् इजरायलसेना तस्मिन् दिने पश्चिमतटे कार्याणि कृत्वा मार्गेषु मार्गरोधं स्थापयति स्म, प्यालेस्टिनी-एम्बुलेन्स-यानानि अवरुद्ध्य सैन्यवाहनानां उपयोगं करोति स्म, प्यालेस्टिनी-चिकित्साकर्मचारिणः स्वगन्तव्यस्थानं प्रति गन्तुं न शक्नुवन्ति स्म एम्बुलेन्सः ततः किञ्चित्कालानन्तरं प्रस्थितवान् ।
प्यालेस्टिनी रेड क्रिसेण्ट् सोसाइटी इत्यस्य पश्चिमतटस्य निदेशकः खतीबः अवदत् यत् तथाकथिते "आतङ्कवादविरोधी" अभियाने इजरायलसेना प्यालेस्टिनी चिकित्साकर्मचारिणः लक्ष्यरूपेण मत्वा चिकित्साकर्मचारिणां मानवीयकर्मचारिणां च कृते कृत्रिमरूपेण बाधाः स्थापिताः तेषां कार्यम्।
प्यालेस्टिनी रेड क्रिसेण्ट् सोसाइटी इत्यस्य पश्चिमतटस्य निदेशकः खतीबः : १.दुर्भाग्येन उत्तरपश्चिमतटे इजरायलस्य कार्याणि कृत्वा चिकित्साकर्मचारिणः एम्बुलेन्साः च लक्षिताः इति भासते । नवीनतमं उदाहरणं अद्य (२८ तमे) फराह-शरणार्थीशिबिरे एम्बुलेन्स-यानस्य उपरि आक्रमणं कृत्वा कर्मचारीः वाहनात् अवतरितुं बाध्यः अभवत्। रेड क्रिसेण्ट् तुबास् केन्द्रस्य निदेशकः इजरायलसैनिकैः ताडितः । इजरायल-सेनायाः कृते एतत् किमपि नवीनं नास्ति, यया प्यालेस्टाइन-देशस्य सर्वेषु क्षेत्रेषु चिकित्सा-मानवता-कर्मचारिणां कृते बाधकाः सृज्यन्ते, यदा ते प्यालेस्टिनी-भूमौ पादं स्थापयन्ति |.
प्रतिवेदन/प्रतिक्रिया