समाचारं

बहिः टबः स्पा-ओसारा च : विलासः तस्य योग्यः अस्ति वा ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहिः स्नानकुण्डः एव परमविलासिता, परन्तु तस्य पालनाय भवन्तः इच्छुकाः भवितुम् अर्हन्ति ।


यदा भोजनस्य विषयः आगच्छति तदा युग्मीकरणं सर्वदा मजेयम् अस्ति, अस्माकं प्रियभोजनानाम् संयोजनेन किञ्चित् अपि उत्तमं सृजति: मूंगफली-मक्खनं, जेली च, मद्यं पनीरं च, चॉकलेट्, स्ट्रॉबेरी च इति चिन्तयन्तु। एतादृशानि उदाहरणानि असंख्यानि सन्ति।

यदा त्वं प्रियद्वयं संयोजसि तदा तृतीयं वस्तु सृजसि यत् तस्मादपि श्रेयस्करम् । अथवा केवलं स्वस्व उत्कृष्टगुणान् न्यूनीकरोति वा? सः एव प्रश्नः अस्माभिः स्वयमेव पृष्टव्यः यदा वयम् अस्य नूतनस्य डिजाइन-प्रवृत्तेः विषये चिन्तयामः-बहिः स्नानकुण्डाः, स्पा-ओसारा च ।

"मम पतिना सह अहं च अस्माकं गृहे दुर्लभतया प्रयुक्तस्य स्क्रीनड्-इन्-ओसाराणस्य पुनर्निर्माणं कृत्वा, बाथटबं योजयित्वा, तस्य नाम 'स्पा पोर्च्' इति च दत्तवन्तौ" इति डिजाइनरः मेगन मोल्टेन् ब्यूटीफुल् होम्स् इत्यस्मै कथयति “अस्माभिः संगृहीतैः वनस्पतिभिः पूरितम् अस्ति तथा च रात्रौ केवलं माधुर्यपूर्णम् अस्ति... बहिः प्लम्बिङ्गं योजयितुं प्रायः सम्यक् सम्भवं भवति तथा च स्नानस्य आनन्दं लभमाणस्य कस्यचित् कृते सुलभं अतीव सन्तोषजनकं च परिवर्तनम् अस्ति ”

related: पृष्ठाङ्गणस्य स्नानकुण्डाः प्रचलन्ति — परन्तु भवन्तः तान् प्रयतन्ते वा?

बहिः स्नानकुण्डस्य स्वामित्वस्य पक्षपाताः च सन्ति, परन्तु अधिकांशं लाभं प्रकृतेः आनन्दं लभन्ते स्वगृहस्य एकान्ततायां सुन्दरं स्नानकुण्डं प्राप्तुं शक्नुवन् भवति

बहिः स्नानकुण्डः अनेके आरामदायकाः तनावनिवृत्ताः च लाभाः प्रदाति, ये न केवलं भवतः मानसिकस्वास्थ्यस्य कृते उत्तमाः सन्ति, अपितु भवतः शारीरिकस्वास्थ्यस्य कृते अपि रक्तसञ्चारं सुदृढं कृत्वा, मांसपेशीनां तनावं न्यूनीकरोति, भवतः निद्रां च उत्तमं भवति इदं टबं पार्टिषु महान् अस्ति यदि भवान् इदं हॉट् टब इव अथवा जकूजी इव व्यवहारं करोति-किन्तु यदि भवान् नियमित टब इव तस्य उपयोगं करोति तर्हि एतावत् महान् नास्ति।

अस्य विशेषतायाः एकं महत् वस्तु अस्ति यत् एतत् बहिः भवतः स्नान-अनुभवे आनयति, येन भवतः प्रकृत्या सह सम्बद्धता, ताजा-वायुः, दृश्यानि, प्राकृतिक-परिवेशः च आनन्दयितुं शक्यते अधिकं, तत् यथार्थतया प्रियं दृश्यते।

related: एकस्य आमन्त्रितस्य बहिः आरामस्य स्थानस्य कृते २० स्क्रीन्ड् बरामदाविचाराः

तथापि सर्वं साधारणं नौकायानं न भवति: बहिः टबस्य अथवा ओसारास्पायाः कृते बहुधा परिपालनस्य नियमितसफाई च आवश्यकी भवति यत् भवतः नियमितस्नानगृहस्य टबस्य आवश्यकता नास्ति। यदि भवान् स्वस्य बहिः टबं जलेन पूरितं स्थापयति तर्हि रसायनानां सन्तुलनं कर्तुम् इच्छति यत् तत् मलिनं न भवति इति सुनिश्चितं करोति। तदतिरिक्तं, एतत् मौसमस्य उपरि निर्भरं भवति, यत् भवन्तः कियत्कालं यावत् वास्तवतः टबस्य उपयोगं कर्तुं शक्नुवन्ति इति सीमितं कर्तुं शक्नोति ।

गोपनीयता एकः बृहत्तमः चिन्ता अस्ति। भवतः बहिः टबस्य अथवा ओसारास्पा-स्थानस्य आधारेण भवतः शान्तिपूर्णं अनुभवं प्राप्तुं पर्याप्तं एकान्तं कर्तुं कठिनं भवितुम् अर्हति । तथा च एतत् सर्वं स्थापनं महत् भवितुम् अर्हति-विशेषतः यदि भवान् किमपि प्रकारस्य प्लम्बिङ्गं वा विद्युत्कार्यं वा कर्तुं निश्चयति।

यदि भवतः स्थाने बहिः टबः अथवा ओसारास्पा अस्ति तर्हि एषः केवलं आरामदायकं ग्रीष्मकालीनसन्ध्यायाः आनन्दं प्राप्तुं सम्यक् उपायः भवितुम् अर्हति । परन्तु यदि भवतः उद्यानं एतया डिजाइनप्रवृत्त्या सह न सङ्गच्छते, अथवा यदि भवतः निवासस्थानस्य मौसमः अप्रत्याशितम् अस्ति, तर्हि भवतः स्नानगृहस्य अद्यतनीकरणस्य समयः भवितुम् अर्हति ।