समाचारं

सः सरलजीवनं जीवितुं आग्रहं करोति, अविवेकीरूपेण न क्रीणाति तस्य गृहं १२६ वर्गमीटर् अस्ति, समग्रं गृहं च विशालं भवति, जनान् अत्यन्तं आरामदायकं करोति च ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भिन्नाः जीवनशैल्याः गृहसज्जायाः दिशां निर्धारयन्ति सर्वे अलङ्कारप्रकरणाः केवलं सन्दर्भार्थं भवन्ति, यस्य अर्थः न भवति यत् तेषां प्रतिलिपिः कर्तुं शक्यते । नूतनगृहस्य अलङ्कारकाले भवन्तः स्वजीवनशैल्यां ध्यानं दत्त्वा सन्तोषजनकं परिणामं प्राप्तुं स्वस्य आवश्यकताः स्पष्टीकर्तव्याः । यथा, अस्मिन् अंके साझाकृते प्रकरणे स्वामिना सरलजीवनं जीवितुं आग्रहः भवति तथा च अविवेकीरूपेण क्रयणं न भवति १२६ वर्गमीटर्-परिमितं नूतनं गृहं सरलं मुक्तं च स्थानस्य उपयोगं करोति, येन काष्ठतत्त्वान् परितः मुक्तवार्तालापः भवति, येन... गृहस्य उष्णता । सरलाः एकरूपाः च रेखाः ग्राम्यवर्णाः च सम्पूर्णं गृहं विशालं अत्यन्तं आरामदायकं च कुर्वन्ति!

▼आवासविषये मूलभूतसूचना

परियोजनाक्षेत्रम् : अपार्टमेण्टे १२६m

परियोजना पता : ताइवान, चीन

परियोजना डिजाइनः xuyan डिजाइन


▼मूल तल योजना


▼सज्जा तल योजना


▼वासगृहस्य डिजाइनम्

प्रवेशद्वारात् परिवर्त्य अन्तरिक्षं सरलरेखाभिः सरलवर्णैः च उद्घाट्यते । सोफा-भित्तिः अवकाश-पदानुक्रमस्य भावः बहिः आनेतुं विशेष-चूना-पत्थर-भित्ति-रङ्गेन सह, पाषाण-भण्डारण-मञ्चेन च मेलनं कृत्वा, अवगाहित-श्वेत-भित्ति-मन्त्रिमण्डलेन सह डिजाइनं कृतम् अस्ति तस्मिन् एव काले रिक्तकोणः आरक्षितः अस्ति, प्रवेशद्वारस्य सरलं, सुरुचिपूर्णं च दृश्यं दातुं अलङ्कारिकाः हरितवनस्पतयः अपि व्यवस्थापिताः सन्ति ।



टीवी-भित्तिः क्षीरचायवर्णेन चित्रितजालकेन पक्की अस्ति, सुकुमाररेखाः, उष्णवर्णः च मम हृदयं व्याप्नोति । भण्डारणस्थानं चतुराईपूर्वकं निर्मितं भवति, उद्घाटनं च ग्रिलरेखासु अन्तरालद्वारा सम्यक् निगूढं भवति, विमानं स्वच्छं एकीकृतं च भवति


टीवी-भित्तिः भित्तिं सम्पूर्णतया न आच्छादयति, येन स्वच्छं स्थानस्य भावः उत्पद्यते । असमंजससंरचनानां सुरुचिपूर्णतया निराकरणाय स्तम्भसंरचनायाः समीपे चापविन्यासः प्रवर्तते । युगपत् पूर्णदीर्घतायाः आधाररेखां बहिः धक्कायन्तु, तथा च वासगृहे भण्डारणं वर्धयितुं गोलकोणयुक्तं काष्ठटीवी-मन्त्रिमण्डलं डिजाइनं कुर्वन्तु ।


▼खानपान डिजाइन

नवीनीकरणानन्तरं भोजनालयस्य पाकशालायाश्च स्थानं उद्घाटितं भवति, येन विशालस्य लकडीभोजनमेजस्य परितः अनियंत्रितवार्तालापाः प्रसारिताः भवन्ति । टीवी-भित्ति-सदृशे एव पार्श्वे, बृहत्-क्षेत्रस्य भण्डारण-मन्त्रिमण्डलं अनुकूलितरूपेण निर्मितं भवति तथा च उजागरितद्वार-हस्तकस्य डिजाइनं परित्यक्तं भवति समग्रं मुखौटं सरलं स्वच्छं च भवति यत्र किमपि अव्यवस्था वा अतिरेकं वा नास्ति, यत् वस्तुतः तस्य रूपं गुणवत्तां च वर्धयति मन्त्रिपरिषद्।


२ मीटर् दीर्घः देवदारस्य ठोसकाष्ठस्य भोजनमेजः द्वीपेन सह सम्यक् सम्बद्धः अस्ति, विशालं निर्बाधं च दृश्यं प्रदाति, भव्यतायाः भावः च उत्सर्जयति लॉकरस्य विपरीतभागे पारिस्थितिकटङ्कस्य संग्रहणार्थं तलतः छतपर्यन्तं मन्त्रिमण्डलस्य उपयोगः भवति, लम्बपृष्ठं च स्वाभाविकतया परिदृश्यमानं भवति, येन भोजनालयस्य दृश्यकेन्द्रं भवति



पाकशाला वासगृहं प्रति पश्यति, सरलः, विशालः, निर्बाधः च दृश्य-अनुभवः न केवलं गृह-अन्तर्क्रियायाः सुविधां करोति, अपितु स्थानस्य प्रकाशस्य पारदर्शितायाः च उन्नतिं करोति


▼अध्ययन डिजाइन

अध्ययनकक्षस्य पाकशालायाः च मुक्तविन्यासः दृश्यस्थानानि संयोजयितुं सूक्ष्मकणिकायुक्तैः एल्युमिनियम-लूवरैः सह अर्धकटि-स्पष्टकाचैः सम्बद्धः अस्ति डार्क ओक कस्टम-निर्मितं एक-खण्डं फर्निचरं, एल-आकारस्य डेस्कः, भण्डारणमन्त्रिमण्डलानि च दैनिकगृहकार्यालयस्य आवश्यकतां पूरयन्ति ।


अध्ययनकक्षस्य शय्यागृहस्य च मध्ये गुप्तं स्लाइडिंग् द्वारं लचीलतया अन्तरिक्षं अवरुद्धं करोति लचीलाः उपयोगः अपि अन्तरिक्षं व्यवस्थितं सुन्दरं च करोति ।


▼द्वितीय बेडरूम डिजाइन

भण्डारणमन्त्रिमण्डलानि, अलमारी च विषमस्थानं समतलं कर्तुं उपयुज्यन्ते, तथा च शय्यापार्श्वे पृष्ठभित्तिः च केवलं सेट् भवन्ति, तथा च कृष्णशय्यायाः पार्श्वे दीपद्वयेन सह युग्मिताः भवन्ति, यत् सरलं शान्तं च भवति किन्तु एकरसं न भवति


▼मास्टर बाथरूम डिजाइन

मृदुः उष्णः च वर्णाः शिलाकाष्ठधान्यैः सह मिलित्वा प्राकृतिकतत्त्वानि सम्पूर्णे अलङ्कारस्य माध्यमेन धावितुं शक्नुवन्ति । बाह्यजालकाः नास्ति इति मत्वा आर्द्रतानिष्कासनदक्षतायाः उन्नयनार्थं विद्युत्तौल्यपट्टिका स्थापिता ।



उपर्युक्तं अस्य नूतनस्य गृहस्य अलङ्कारः अस्ति यस्य उपयोगी क्षेत्रं १२६ वर्गमीटर् अस्ति सरलः डिजाइनः स्थानं व्यवस्थितं स्थापयितुं पर्याप्तं भण्डारणं प्रदाति। ग्रे-स्केल-रङ्गैः सह श्वेत-ओक-वृक्षः, आकाशगङ्गा-धूसर-संगमरवरः च मुख्यतत्त्वानि सन्ति, येषां उपयोगः सम्पूर्णे अनुपातरूपेण भवति, तथा च उष्ण-जीवनशैलीं निर्मातुं भागेषु उष्ण-काष्ठ-सॉफ्टवेयरं योजितम् अस्ति