समाचारं

130m2 वर्ग क्रीम मध्ययुगीन गृह, अलङ्कारात् पूर्वं पश्चात् च तुलना

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

✨त्रीणि शयनगृहाणि द्वौ च वासगृहौ, सर्वाधिक पारम्परिकगृहप्रकारः, वासगृहस्य खाड़ी ३.८ मीटर्, ऊर्ध्वाधरखाड़ी ६.२ मीटर् "130m2 वर्ग क्रीम मध्ययुगीन, व्यवहारवाद" अस्ति।

✨वासगृहे जटिला टीवी-सोफा-पृष्ठभूमि-भित्तिः नास्ति, अपि च अनावश्यक-सहायक-प्रकाश-स्रोताः नास्ति

✨भित्तितः भित्तिपर्यन्तं टीवी-मन्त्रिमण्डलं गृहस्य गुप्त-आधारः अस्ति, तस्मिन् सर्वाणि लघु-लघु-वस्तूनि स्थापयितुं शक्यन्ते, ततः भवतः स्वच्छं उज्ज्वलं च गृहं भविष्यति।

✨बाल्कनी उद्घाट्य असममितमेहराबस्य उपयोगं कृत्वा पासं निर्मायताम्। चापरूपेण धाराः कृष्णशुक्लगृहं किञ्चित् अधिकं कोमलतां ददति
तस्मिन् एव काले पारम्परिकबाल्कनी इव वस्त्रशोषणस्य रेकः वा जिप्समबोर्डस्य छतम् नास्ति सम्पूर्णं वासगृहं अधिकं विशालं भवति बालकोनीयां चायमेजः अपि अस्ति

✨पार्श्वफलकं उपरि उथलं भवति, अधः गभीरं च भवति, तत्सह, दराजस्य डिजाइनं योजितं भवति, यत् न केवलं भण्डारणस्थानं वर्धयति, अपितु आधारमन्त्रिमण्डलस्य उत्तमं उपयोगं करोति तथापि, तत्सह,। भोजनमेजस्य स्थानं लघु भवति पारम्परिकं भोजनमेजं परित्यजन्तु तथा च बारमेजं diy कुर्वन्तु , त्रयाणां परिवारस्य कृते भोजनं समस्या नास्ति

✨शय्यागृहस्य कृते साहसेन कृष्णवर्णं चिनुत, बहुमुखी मुद्रितपर्दाः च कस्यापि सुइट् मध्ये वातावरणस्य भावः योजयिष्यन्ति।

✨जूतामन्त्रिमण्डले रिक्तस्थानं भवति तथा च फ्लिप-अप काचप्रदर्शनमन्त्रिमण्डलं भवति यत् भवन्तः तस्य परिधानं भिन्न-भिन्न-उत्सवानां मनोदशानुसारं च कर्तुं शक्नुवन्ति, यत् रिक्तस्थाने द्विस्तरीयं शेल्फं स्थापयन्तु।

✨प्रवेशद्वारे कोऽपि चित्रः लम्बितः नास्ति केवलं जिप्समफलकस्य जिप्समरेखायाः च उपयोगेन चापस्य आकारं कृत्वा हरितवृक्षं यादृच्छिकरूपेण स्थापयन्तु तथा च वातावरणस्य भावः निर्मातुं स्पॉटलाइट् चालू कुर्वन्तु।