समाचारं

२२० वर्गमीटर् छतयुक्ताः पञ्च शयनगृहाणि, विलासपूर्णः परिपूर्णः च समतलतलः! सत्यं पञ्चतारकं गृहं अनुभवन्तु

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२० वर्गमीटर् व्यासस्य पञ्चशय्यागृहस्य फ्लैटः कियत् क्लासिकः भवितुम् अर्हति ? अद्य एतत् अपार्टमेण्ट् अवलोकयामः!

लिफ्टस्य स्वतन्त्रः प्रवेशद्वारः अस्ति, तथा च लिफ्टस्य अग्रभागः पूर्णतया अलङ्कृतः अस्ति, तथा च अस्थायी जूता-टोपी-रेकस्य पङ्क्तिः निर्मातुं शक्यते! श्वश्रूद्वारेण गृहे प्रवेशः प्रवेशभवनम् अस्ति! अस्थायीवस्त्राणां टोप्याः च कृते भण्डारणस्थानं डिजाइनं कृतम्।

दक्षिणमुखी स्नानगृहं युक्तं वृद्धकक्षं च सर्वं दक्षिणमुखीभवति अनुभवः उत्तमः अस्ति, शान्तिः गोपनीयता च उत्तमरीत्या गारण्टीकृता अस्ति।

मध्यभोजनालयः उत्तरतः दक्षिणतः पारदर्शकः अस्ति, उत्तरदक्षिणयोः बालकनीभिः परितः च अस्ति! दक्षिणमुखी बालकनी अतीव विशाला अस्ति, यत्र वासगृहं द्वितीयशय्यागृहं च विस्तृतम् अस्ति! उत्तरदिशि भोजनालयः, पाश्चात्यपाकशाला च क्षैतिजरूपेण व्यवस्थिताः सन्ति, उत्तरदिशि चीनीयपाकशालायाः सह z-आकारस्य विन्यासं च निर्मान्ति अत्र भण्डारणकक्षः अपि अस्ति, यस्य उपयोगः अस्थायी खाद्यभण्डारणस्थानस्य अथवा संचालनकक्षस्य रूपेण कर्तुं शक्यते, यः अत्यन्तं उपयोक्तृ-अनुकूलः अस्ति!



विश्रामक्षेत्रे चत्वारि कक्ष्यानि सन्ति, ये उत्तरतः दक्षिणं यावत् समान्तराणि सन्ति । दक्षिणमुखी मुख्यकक्षं वाक्-इन्-क्लोसेट्, उज्ज्वलं खिडकी-स्नानगृहं च सुसज्जितम् अस्ति, यत् अतीव उत्तमः अनुभवः अस्ति । अन्ये त्रयः शय्यागृहाणि उत्तरदिशि शुष्कं आर्द्रं च पृथक्कृतं स्नानगृहं साझां कुर्वन्ति दूरी सुलभतया प्राप्यते तथा च परिसञ्चरणं सुपर स्मूद अस्ति। सम्पूर्णस्य अपार्टमेण्टस्य विन्यासस्य विषये भवतः किं मतम् ?