समाचारं

"nothing but to the moon series beach special" इति चलच्चित्रं २० सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकासकः freebird games इत्यनेन घोषितं यत् "to the moon", "searching for paradise" तथा "shadow factory" इत्येतयोः स्पिन-ऑफ् just a to the moon series beach episode इति सितम्बरमासे प्रदर्शितं भविष्यति २० दिनाङ्के वाष्पमञ्चः। क्रीडा simplified chinese इत्यनेन सह आगच्छति।


अस्य क्रीडायाः विषये

to the moon, finding paradise तथा shadow factory इत्यस्य समुद्रतटविशेषाः।

किं तत्?

...अच्छा, तत् एव अभवत्। "to the moon series beach special" इति "to the moon" श्रृङ्खलायां समुद्रतटविशेषः इत्यस्मात् अधिकं किमपि नास्ति ।

अस्मिन् उपन्यासे लघुयात्रायां च भागं ग्रहीतुं सज्जाः भवन्तु सिग्मण्ड् कम्पनीयाः कर्मचारिणः इति नाम्ना कम्पनी गोल्डन् लॉबस्टर रिसोर्ट होटेले पूर्णदिवसस्य अवकाशस्य आनन्दं प्राप्तुं सर्वेषां प्रतिपूर्तिं करिष्यति! परन्तु कम्पनी स्पष्टतया केवलम् एतावत् दातुं शक्नोति। ̄_(ツ)_/ ̄

"चन्द्रपर्यन्तं", "स्वर्गं अन्वेष्टुम्" "छायाकारखाना" च पुरातनमुखैः सह यात्रां कुर्वन्तु, सर्वेषां युगानां कृते रोमाञ्चकारी रोमाञ्चकारी च लघुक्रीडाः क्रीडन्तु, तथा च अवश्यमेव -

...एकं निमेषं प्रतीक्ष्यताम्, अत्र अधिकांशः पात्रः सम्भवतः अधुना जीवितः नास्ति।

मुख्यविषयाणि : १.

एकः समुद्रतटः

एकः विशेषः अध्यायः

साहसिकक्रीडातत्त्वानां क्लासिक आरपीजी कलाशैल्याः च आकस्मिकः मिश्रणः

रेखाः ये सम्यक् न दृश्यन्ते किन्तु सम्यक् स्वादः

प्लैटिपस याया

हिरनकुक्कुरः

अतीव दीर्घाः बिडालाः तण्डुलशिशुः च (?)