समाचारं

ग्रीष्मकालस्य अवकाशस्य संतुलनं पर्याप्तं नास्ति, परन्तु यत् बाल्यकालः पूर्णतया क्रीडितुं शक्नोति तत् आनन्देन परिपूर्णं भवितुमर्हति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिग्रीष्मकाले बहवः मातापितरः स्वसन्ततिं व्यायामार्थं ग्रीष्मकालीनशिबिरेषु प्रेषयितुं चयनं कुर्वन्ति ।

अधुना "दक्षिणपूर्व एशियायां ३००० युआन् ग्रीष्मकालीनशिबिराणि चीनीयबालैः सङ्कीर्णानि सन्ति" इति उष्णविषयः जातः यस्य मूल्यं दशसहस्राणि युआन् इति यूरोपीय-अमेरिका-देशस्य ग्रीष्मकालीनशिबिराणां तुलने दक्षिणपूर्व एशियायाः ग्रीष्मकालीनशिबिराणि "विकल्पाः" इति गण्यन्ते

अतः, कीदृशः क्रीडा बाल्यकालं सर्वोत्तमरूपेण पोषणं कर्तुं शक्नोति ? वयं वरिष्ठक्रीडाकर्मचारिणः एकत्र चर्चां कर्तुं आमन्त्रयामः।

"सर्वं केवलं विनोदार्थं एव अस्ति,

किं भवन्तः किमपि शिक्षितुं शक्नुवन्ति ? " " .

शाङ्गगुआन समाचारः १.शङ्घाईनगरे सामुदायिकनिर्माणक्षेत्रे किआन् झेङ्गः सुप्रसिद्धः अस्ति, अनेकेषां सामुदायिकनिर्माणकर्मचारिभिः "सः व्यक्तिः यः बालकान् एकत्र क्रीडितुं नेतुं सर्वोत्तमः" इति मन्यते एकदा सा "बालानां मुक्तक्रीडा" इति अवधारणाः ज्ञातुं अभ्यासं च कर्तुं यूके-देशं गता, चीनदेशे प्रथमा "क्रीडाकार्यस्य pars international certified trainer" अभवत् प्रथमं किआन् झेङ्ग् इत्यनेन "खेलानां" विषये तस्य अवगमनस्य विषये वक्तुं पृच्छामि ।

कियान झेंग : १.अहं १९८० तमे दशके जन्म प्राप्य शाङ्घाईनगरस्य एकस्मिन् गल्ल्याम् एव वर्धितः। अहं केवलं स्मरामि यत् तस्मिन् समये अस्माकं कुटुम्बे प्रौढाः अस्मान् "निरीक्षणं" कदापि न कुर्वन्ति स्म, अधिकांशबालानां गल्ल्याः धावनार्थं बहुकालः आसीत् । यावत् बालकाः एकत्र गच्छन्ति तावत् क्रीडितुं अनन्ताः "क्रीडाः" सन्ति ।