समाचारं

चीनप्रतिभूतिनियामकआयोगः "बलवत्पुरुषस्य कटिबन्धं कटयितुं" दृढनिश्चयः अस्ति! ipo मन्दः, अद्य प्रातःकाले चत्वारि प्रमुखाणि सकारात्मकानि वार्तानि मार्केट् मध्ये आगतानि!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. इदं आईपीओ-निलम्बनस्य बराबरम् अस्ति यतः चीन-प्रतिभूति-नियामक-आयोगेन "आईपीओ-गति-चरणीय-कठिनीकरणं" प्रस्तावितं, तस्मात् आईपीओ-करणस्य योजनां कुर्वतीनां कम्पनीनां संख्या वर्षे वर्षे 74.67% न्यूनीभूता अस्ति, यत्र अद्यापि केवलं 135 कम्पनयः एव अस्तराः सन्ति उपरि। किं रोचकं तत् अस्ति यत् तेषु ३९ जनाः निवृत्तिम् अचलत्, २८.८९% इति ।

ग्रामे एतत् "बलवत् पुरुषस्य कटिच्छेदन" चालनं निःसंदेहं वृषभविपण्यस्य प्रभातम् विपण्यां आनयत् । गतवर्षस्य अगस्तमासस्य पश्चात् पश्यन् १२८ कम्पनयः सफलतया सूचीकृताः, यत्र कुलवित्तपोषणं ९३.८४४ अरब युआन् अभवत्, यत् वर्षे वर्षे क्रमशः ६९.६९%, ८०.०३% च न्यूनता अभवत्

दत्तांशस्य अस्तित्वं दृढतया वदति यत् आईपीओ-परिमाणं नियन्त्रितम् अस्ति, यत्र वित्तपोषणं, वित्तपोषणं, सूचीकृतानां कम्पनीनां संख्या च अस्ति

2. ए-शेयर-बाजारे 40 तः अधिकाः कम्पनयः निर्गन्तुं चयनं कुर्वन्ति, अतः दिग्गज-बस-निर्मातृणां *एसटी-याक्सिङ्ग-इत्यस्य स्वतन्त्रः सूची-विच्छेदन-निर्णयः विशेषतया दृष्टिगोचरः अस्ति

अद्यतनशेयरधारकसभायां कम्पनी प्रचण्डतया सर्वसम्मत्या प्रायः सर्वसम्मत्या स्वस्य सूचीकरणस्य स्थितिं समाप्तुं प्रस्तावम् अङ्गीकृतवती ।