समाचारं

युक्रेन-देशेन सहाय्येन एफ-१६-विमानानाम् प्रथमः समूहः आगतः : अयं वृद्धः युद्धविमानः युक्रेन-सेनायाः कृते कियत् सहायकः भवितुम् अर्हति ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रायः एकमासपूर्वमेव कीव-देशेन युक्रेन-देशस्य साहाय्यार्थं प्रथमः एफ-१६-विमानानां समूहः प्राप्तः इति विश्वासेन घोषितम् ।

अधुना एव रूसदेशेन अपि एफ-१६ विमानं युद्धक्षेत्रात् उद्धृतम् इति पुष्टिः कृता ।

एफ-१६ इति युक्रेनदेशस्य सर्वाधिकं "इष्टं" पाश्चात्यशस्त्रं सर्वदा एव अस्ति । युद्धस्य प्रथमवर्षात् आरभ्य ज़ेलेन्स्की अस्मिन् विषये साहाय्यार्थं लॉबिंग् करोति । फलतः बहुप्रयत्नस्य अनन्तरं युद्धस्य तृतीयवर्षपर्यन्तं एव युक्रेनदेशेन अन्ततः स्वस्य आकांक्षितं एफ-१६ इति विमानं प्राप्तम् ।

युक्रेनदेशेन विशेषतया एफ-१६ विमानानाम् नामकरणेन किमर्थं अनुरोधः कृतः ?

स्पष्टतया रूसीजनाः एव विहाय युक्रेनदेशिनः रूसीविमानस्य कार्यक्षमतायाः विषये सर्वोत्तमरूपेण जानन्ति । किन्तु तेषु वर्षेषु अधिकांशं सोवियतयुद्धविमानानाम् डिजाइनं निर्माणं च युक्रेनदेशे एव अभवत् । रूसदेशं विहाय विश्वे कोऽपि रूसीयुद्धविमानानि युक्रेनदेशात् अधिकं न जानाति ।

अतः युक्रेनदेशिनः जानन्ति यत् पर्याप्तसङ्ख्यायां उन्नत-एफ-१६-विमानाः रूसी-वायु-अन्तरिक्ष-सैनिकैः सह सम्यक् व्यवहारं कर्तुं शक्नुवन्ति ।