समाचारं

लॉन्गपिंग हाई-टेक् इत्यनेन वर्षस्य प्रथमार्धे हानिः परिवर्तिता, लॉन्पिंग बायोटेक् इत्यस्य इक्विटी इत्यस्य भागस्य स्थानान्तरणात् ३४ कोटि युआन् इत्येव लाभः प्राप्तः ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता वू zepeng प्रत्येकं सम्पादकः liang xiao

२८ अगस्तदिनाङ्के सायं लॉन्पिंग उच्चप्रौद्योगिकी(000998.sz, शेयर मूल्य 9.36 युआन, बाजार मूल्य 12.327 अरब युआन)२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं विमोचयन्तु। अस्मिन् वर्षे प्रथमार्धे कम्पनी प्रायः २.५८२ अरब युआन् परिचालन आयः प्राप्तवती, यत् सूचीकृतकम्पन्योः भागधारकाणां कृते वर्षे वर्षे १.२८% न्यूनता अभवत्, यदा तु शुद्धहानिः प्रायः १११ मिलियन युआन् आसीत् तस्मिन् एव काले गतवर्षस्य प्रायः १६१ मिलियन युआन् आसीत् ।

अर्धवार्षिकप्रतिवेदने लॉन्गपिंग उच्चप्रौद्योगिकी इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे बीज-उद्योगः एकतः राष्ट्रियनीतीनां प्रौद्योगिकी-नवीनीकरणस्य च समर्थनात् लाभं प्राप्तवान्, परन्तु सामान्यतया धान्यमूल्यानां न्यूनतायाः विपण्यवातावरणस्य सामना अपि अभवत्, उतार-चढाव-आपूर्ति-माङ्गं, तथा च वर्धमान-प्रतियोगितायां कम्पनी स्थिर-वृद्धि-व्यापार-रणनीत्याः, निगम-शासन-संरचनायाः अनुकूलनं, नवीनतायाः सह विकासं चालयितुं, विविध-व्यापाराणां प्रबन्धन-स्तरं निरन्तरं सुदृढं कर्तुं च आग्रहं कृतवती

"दैनिक आर्थिकसमाचारः" इति संवाददाता अवलोकितवान् यत् अर्धवार्षिकप्रतिवेदनानि प्रकाशितानि बीजकम्पनीषु कृषिविकासबीजउद्योगः(600313.sh, शेयर मूल्य 5.3 युआन, बाजार मूल्य 5.736 अरब युआन)वर्षस्य प्रथमार्धे राजस्वं १.९७२ अरब युआन् आसीत्, तथा च मूलकम्पन्योः कारणं शुद्धलाभः ५५.२३१७ मिलियन युआन् आसीत्, यत् क्रमशः २८.६८% तथा २४.१०% न्यूनम् आसीत्; युआन, बाजारमूल्यं 617 मिलियन युआन) 47.1389 मिलियन युआन युआनस्य परिचालन आयं प्राप्तवान्, मूलकम्पनीयाः कारणीयः शुद्धलाभः 7.7427 मिलियन युआन् आसीत्, यत् वर्षे वर्षे क्रमशः 0.2% तथा 27.23% न्यूनता अभवत्। तस्य विपरीतम्, longping hi-tech इत्यस्य राजस्वस्य किञ्चित् न्यूनता अभवत्, परन्तु तस्य शुद्धलाभः वर्षे वर्षे महतीं वृद्धिं प्राप्तवान्, यत् तस्मिन् एव उद्योगे कम्पनीभ्यः अधिकं प्रदर्शनं कृतवान्

परन्तु संवाददाता एतदपि अवलोकितवान् यत् वस्तुतः longping high-tech इत्यस्य निवेश-आयः ३४७ मिलियन युआन् यावत् अभवत्, यत् तस्य अपुनरावृत्ति-लाभ-हानि-लेखानां “बृहत् भागः” अपि अस्ति अतः यदि अशुद्धलाभानां कटौती भवति तर्हि वर्षस्य प्रथमार्धे longping hi-tech इत्यस्य हानिः वर्षे वर्षे वर्धिता।