समाचारं

नवीनतमघोषणा : सः व्यक्तिगतकारणात् राजीनामा दत्तवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के चीनदेशस्य बैंकेन घोषितं यत् लियू जिन् इत्यनेन व्यक्तिगतकारणात् उपाध्यक्षस्य, कार्यकारीनिदेशकस्य, निदेशकमण्डलस्य रणनीतिकविकाससमितेः सदस्यस्य, बैंकस्य अध्यक्षस्य च पदात् राजीनामा दत्तः पूर्वं १९ अगस्तदिनाङ्के आयोजिते बैंक् आफ् चाइना इत्यस्य बोर्डसभायां लियू जिन् न उपस्थितः आसीत् ।
चीनस्य बैंकेन स्वस्य अध्यक्षस्य संक्षिप्तं त्यागपत्रस्य घोषणा कृता । बैंक् आफ् चाइना इत्यनेन उक्तं यत् तस्य संचालकमण्डलेन लियू जिन् इत्यस्य राजीनामा प्राप्तः। लियू जिन् इत्यनेन व्यक्तिगतकारणात् उपाध्यक्षः, कार्यकारीनिदेशकः, निदेशकमण्डलस्य रणनीतिकविकाससमितेः सदस्यः, बैंकस्य अध्यक्षः च इति पदात् राजीनामा दत्तः राजीनामा २०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्कात् प्रभावी भविष्यति ।
लियू जिन् इत्यनेन पुष्टिः कृता यत् चीनस्य बैंकस्य निदेशकमण्डलेन सह तस्य कोऽपि असहमतिः नास्ति तथा च अन्ये विषयाः नास्ति येषां सूचना बैंकस्य भागधारकेभ्यः आवश्यकी अस्ति।
चीनस्य बैंकस्य निदेशकमण्डलेन लिखितसंकल्परूपेण सभा आयोजिता, सभायां "अध्यक्षस्य श्री गे हैजियाओ इत्यस्य राष्ट्रपतिस्य उत्तरदायित्वस्य निष्पादनस्य प्रस्तावः" इति मतदानं कृत्वा अनुमोदनं कृतम् निदेशकमण्डलेन अध्यक्षं गे हैजियाओ इत्यस्मै राष्ट्रपतिस्य कर्तव्यं तावत्पर्यन्तं कर्तुं अनुमोदितं यदा नियुक्तः नूतनः राष्ट्रपतिः आधिकारिकतया स्वकार्यं स्वीकुर्वति।
चीनस्य बैंकेन अपि घोषितं यत् सः २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसम्मेलनं ३० अगस्तदिनाङ्के आयोजयिष्यति।प्रदर्शनसम्मेलनं लाइवजालप्रसारणस्य माध्यमेन भविष्यति, सः निवेशकैः सह २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां परिचालनानां च विषये संवादं करिष्यति, निवेशकानां कृते सामान्यमार्गदर्शनं च करिष्यति। चिन्ताजनकप्रश्नानां उत्तरं ददातु।
व्यापक |.बैंक ऑफ चाइना वेबसाइट चीन न्यूज नेटवर्क
स्रोतः - शेन्झेन् विशेष आर्थिक क्षेत्र समाचार
प्रतिवेदन/प्रतिक्रिया