समाचारं

वैट् चालानद्वारा आर्थिकविषयान् दृष्ट्वा

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आँकडा स्रोतः : करस्य राज्यप्रशासनः चार्टः : कै हुवावे
२७ अगस्त दिनाङ्के करराज्यप्रशासनेन मूल्यवर्धितकरचालानदत्तांशः प्रकाशितः यत् जनवरीतः जुलैपर्यन्तं मम देशस्य विनिर्माणविक्रयराजस्वं वर्षे वर्षे ५.३% वर्धितम्, ३१ प्रमुखेषु विनिर्माणउद्योगेषु २८ सकारात्मकवृद्धिः प्राप्ता companies purchased r&d and तकनीकीसेवानां राशिः वर्षे वर्षे 12.3% वर्धिता राष्ट्रिय-अन्तर्प्रान्तीयविक्रये वर्षे वर्षे 3.8% वृद्धिः अभवत्;
"नवीनतमानां आँकडानां आधारेण मम देशस्य विनिर्माण-उद्योगे निरन्तरं सुधारः भवति, नूतनानां उत्पादकशक्तीनां विकासः त्वरितः भवति, एकीकृत-राष्ट्रीय-बाजारस्य निर्माणं च निरन्तरं प्रवर्तते" इति राज्यस्य कर-विज्ञान-संस्थायाः निदेशकः हुआङ्ग-लिक्सिन् अवदत् करप्रशासनम् ।
विनिर्माण-उद्योगस्य उच्चस्तरीयः, बुद्धिमान्, हरित-विकासः ठोसरूपेण प्रवर्धितः अस्ति
मूल्यवर्धितकरचालानदत्तांशैः ज्ञायते यत् जनवरीतः जुलाईपर्यन्तं उच्चस्तरीयसाधननिर्माणउद्योगस्य विक्रयराजस्वं वर्षे वर्षे ८.३% वर्धितम्, यत् विनिर्माणउद्योगस्य कुलविक्रयराजस्वस्य १६.५% भवति, यत् गतवर्षस्य समानकालस्य तुलने ०.५ प्रतिशताङ्कः अभवत् । बुद्धिमान् उपकरणनिर्माण-उद्योगस्य विक्रय-आयः वर्षे वर्षे १२.४% वर्धितः । उच्च-ऊर्जा-उपभोक्तृ-विनिर्माण-उद्योगानाम् विक्रय-आयः विनिर्माण-उद्योगस्य ३०.७% भागः आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ०.८ प्रतिशताङ्कं न्यूनीकृत्य ऊर्जा-संरक्षणस्य उपभोग-कमीकरणस्य च कार्यं व्यवस्थितरूपेण प्रचलति विनिर्माण-उद्यमैः क्रीतस्य वर्षे वर्षे ६.२% वृद्धिः अभवत्, तथा च विकासस्य दरः २०२३ तमे वर्षे २.४ प्रतिशताङ्क-वेगेन अधिकः अस्ति, प्रदूषणनियन्त्रणे निवेशः च निरन्तरं वर्धते
हुआङ्ग लिक्सिन् अवदत् यत्, "दत्तांशैः ज्ञायते यत् मम देशस्य विनिर्माण-उद्योगेन उच्चस्तरीय-बुद्धिमान्, हरित-निर्माण-विकासे ठोस-प्रगतिः कृता, आर्थिक-पुनरुत्थाने महत्त्वपूर्णां सहायक-भूमिकां निर्वहति
shijiazhuang enric gas machinery co., ltd., shijiazhuang city, hebei प्रान्तस्य उपकरणनिर्माण औद्योगिक उद्याने स्थितः, हाइड्रोजन ऊर्जा उपकरणानां विशेषगैसानां च व्यापारे संलग्नः राष्ट्रियस्तरीयः विशेषः नूतनः "छोटा विशालः" उद्यमः अस्ति, प्राकृतिकः गैस इत्यादीनि भण्डारणपरिवहनसाधनानि च।
"करविभागेन अस्मान् सर्वान् प्राधान्यकरनीतीनां आनन्दं प्राप्तुं मार्गदर्शनं कृतम्। अस्मिन् वर्षे वयं अनुसंधानविकासव्ययस्य कृते प्रायः ६० लक्षं युआन् अतिरिक्तं कटौतीं प्राप्नुमः इति अपेक्षा अस्ति। हरितविकासस्य मार्गे वयं अधिकं विश्वसिमः , कम्पनीयाः प्रभारी व्यक्तिः ।
"वयं सेवापरिपाटनानां अनुकूलनं निरन्तरं करिष्यामः, सेवामार्गाणां विस्तारं करिष्यामः, येषु विषयेषु करदातारः सर्वाधिकं चिन्तिताः सन्ति, तेषु विषयेषु ध्यानं दास्यामः, तथा च दलसमितेः सचिवः, शिजियाझुआङ्गकरब्यूरो इत्यस्य निदेशकः च युए गुआंगजियान् अवदत् राज्य कर प्रशासन।
उद्यमानाम् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य स्तरः निरन्तरं सुधरति, सामरिक-उदयमान-उद्योगाः च गतिना परिपूर्णाः सन्ति ।
"करनीतीनां श्रृङ्खलायाः समर्थनेन कम्पनी गतवर्षे अनुसंधानविकासव्ययस्य कृते ५२.२६ मिलियन आरएमबी अतिरिक्तकटौतिं प्राप्तवती, अस्मिन् वर्षे प्रथमार्धे च कुलम् ३४.९८ मिलियन आरएमबी कटौतीं प्राप्तवती। वास्तविकधनस्य करलाभाः सन्ति अस्मान् प्रौद्योगिकी-नवाचारे स्थातुं वास्तविक-निधिं प्रदत्तवान्।"
अनुसंधानविकासस्य नवीनतायाश्च सुदृढीकरणे उद्यमानाम् समर्थनार्थं स्थानीयकरविभागः योग्यानां उद्यमानाम् सूचीं सटीकरूपेण परीक्षितुं करबृहत्दत्तांशस्य उपरि अवलम्बितवान्, तथा च "सटीकपुश + व्यक्तिगतप्रशिक्षणस्य" सेवापद्धत्या, उद्यमनीतीनां आनन्दस्य विश्लेषणं कृतवान्, नीतिप्रभावानाम् अध्ययनं कृतवान्, नीतयः च कार्यान्वितवान् समग्रप्रक्रिया अनुसृता भवति।
नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासः त्वरितः भवति, उद्यमानाम् वैज्ञानिकप्रौद्योगिकीनवीनीकरणस्य स्तरः च निरन्तरं सुधरति जनवरीतः जुलाईपर्यन्तं राष्ट्रियविज्ञानप्रौद्योगिकीसेवाउद्योगस्य सूचनासेवाउद्योगस्य च क्रयणराशिः वर्षे वर्षे क्रमशः १७.३%, १२.८% च वर्धिता, यत् उन्नतस्य उच्चगुणवत्तायुक्तस्य च उद्यमानाम् समग्रक्रयणस्तरस्य अपेक्षया महत्त्वपूर्णतया अधिका अस्ति उत्पादनकारकाः नवीनगतिउद्योगानाम् सञ्चयं त्वरयन्ति। विज्ञान-प्रौद्योगिकी-सेवा-उद्योगेन सूचना-सेवा-उद्योगेन च क्रीतानां यन्त्राणां उपकरणानां च मात्रायां वर्षे वर्षे क्रमशः १९.९%, १६.८% च वर्धिता, यत् न केवलं यन्त्राणां परिमाणस्य वृद्धि-दरात् महत्त्वपूर्णतया अधिका आसीत् तथा उद्यमैः क्रीतानाम् उपकरणानां, परन्तु एतयोः उद्योगयोः समग्रक्रयणस्तरात् अपि अधिकम्, यत् नवीनता-सञ्चालित-उद्योगे उपकरणानां अद्यतनं उन्नयनं च प्रतिबिम्बयति
सामरिक उदयमानाः उद्योगाः सम्यक् विकसिताः सन्ति। जनवरीतः जुलैपर्यन्तं उपकरणनिर्माणस्य उच्चप्रौद्योगिकीनिर्माणस्य च विक्रयराजस्वं वर्षे वर्षे क्रमशः ५.९%, ८.४% च वर्धितम्, यत् निर्माणोद्योगस्य समग्रवृद्धेः दरात् ०.६ तथा ३.१ प्रतिशताङ्कं द्रुततरं भवति
अङ्कीय-अर्थव्यवस्थायाः वास्तविक-अर्थव्यवस्थायाः च एकीकरणं त्वरितम् अस्ति । जनवरीतः जुलाईपर्यन्तं डिजिटल अर्थव्यवस्थायाः मूलउद्योगानाम् विक्रयराजस्वं वर्षे वर्षे ८.९% वर्धितम्, यस्मिन् डिजिटल-उत्पादनिर्माण-उद्योगः तथा डिजिटल-वास्तविक-एकीकरणेन सह सम्बद्धः डिजिटल-प्रौद्योगिकी-अनुप्रयोग-उद्योगः ९.३% वर्धितः तथा च क्रमशः १२.३% वर्षे वर्षे ।
बीजिंग-राष्ट्रीयलेखासंस्थायाः उपनिदेशकः ली क्सुहोङ्गः मन्यते यत् अन्तिमेषु वर्षेषु मम देशे प्रौद्योगिकी-नवाचारस्य समर्थनार्थं कर-प्राथमिकता-नीतिषु निरन्तरं सुधारः कृतः, उच्च-प्रौद्योगिकी-उद्यमानां, प्रौद्योगिकी-आधारित-उद्यमानां इत्यादीनां अभिनव-संस्थानां कृते वरीयता-नीतयः एकां श्रृङ्खलां कार्यान्वितम् | लघु-मध्यम-आकारस्य उद्यमाः, तथा च अनुसंधान-विकास-संस्थाः, ये उद्यमानाम् निवेशं वर्धयितुं प्रोत्साहयन्ति, यदा वयं उद्यमानाम् अभिनव-संसाधनानाम् सञ्चयस्य पूर्णतया मार्गदर्शनं करिष्यामः, औद्योगिक-उन्नयनं परिवर्तनं च सक्रियरूपेण प्रवर्धयिष्यामः, नूतन-विकास-गतिम् च संवर्धयिष्यामः |.
अन्तरप्रान्तीयव्यापारस्य गतिं कुर्वन्तु तथा च एकीकृतराष्ट्रीयविपणनस्य निर्माणं प्रवर्धयन्तु
युबेई-जिल्हे, चोङ्गकिंग्-नगरे स्थितस्य माओगे-खाद्यविकास-कम्पनी-लिमिटेडस्य गतवर्षे वार्षिक-उत्पादन-मूल्यं ९० मिलियन-युआन्-अधिकम् आसीत् । यथा यथा सिचुआन्-नगरे कम्पनीयाः व्यापारस्य विस्तारः भवति तथा तथा पार-क्षेत्रीयकर-सम्बद्धाः आवश्यकताः वर्धन्ते । "अन्तिमवर्षेषु 'सिचुआन्-चोङ्गकिंग-टोङ्गबान्'-विषयेषु क्रमेण विस्तारः जातः, तथा च घोषणा-चालान-करणम् इत्यादयः कर-सम्बद्धाः व्यापाराः अधिकाधिकं सुविधाजनकाः अभवन्
घरेलुबाजारस्य कुशलसुचारुतां स्केलविस्तारं च निरन्तरं प्रवर्धयितुं एकीकृतराष्ट्रीयबाजारस्य निर्माणस्य मुख्यलक्ष्येषु अन्यतमम् अस्ति अन्तरप्रान्तीयव्यापारसम्बद्धानां सामीप्यं वैटचालानदत्तांशद्वारा अवलोकयितुं शक्यते।
जनवरीतः जुलाईपर्यन्तं राष्ट्रिय-अन्तर्प्रान्तीयविक्रये वर्षे वर्षे ३.८% वृद्धिः अभवत्; २२ प्रान्तेषु अन्तरप्रान्तीयव्यापारविक्रयस्य वृद्धिदरेण सकारात्मकवृद्धिः प्राप्ता ।
नूतनयानमार्गाणां विकासः त्वरितः भवति । जनवरीतः जुलैमासपर्यन्तं परिवहन-रसद-उद्योगस्य विक्रय-आयः वर्षे वर्षे ९.७% वर्धितः । तेषु नूतनमाडलस्य नूतनव्यापारप्रकारस्य च परिवहनवाहनक्षमता क्रमेण वर्धिता, बहुविधपरिवहनस्य, परिवहनसंस्थायाः, डाकएक्सप्रेस्वितरणउद्योगस्य च विक्रयराजस्वं वर्षे वर्षे क्रमशः २९.९%, १२% च वर्धितम्
राज्यकरप्रशासनस्य करसेवाविभागस्य निदेशकः शेन् ज़िंगुओ इत्यनेन उक्तं यत् करविभागः उत्पादनकारकाणां सुचारुप्रवाहं विविधसंसाधनानाम् कुशलविनियोगं च निरन्तरं प्रवर्तयिष्यति, तथा च करकार्यस्य प्रभावीभूमिकायाः ​​उपयोगं कृत्वा उत्तमं सेवां करिष्यति एकीकृतराष्ट्रीयबाजारस्य निर्माणं, घरेलुचक्रं सुचारुरूपेण, उच्चगुणवत्ताविकासं च प्रवर्धयति। (वाङ्ग गुआन्) ९.
(स्रोतः - जनदैनिकः)
प्रतिवेदन/प्रतिक्रिया