समाचारं

अंशुन आर्थिक विकास क्षेत्र लौहु विद्यालय के आधिकारिक अनावरण हुआ

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव अंशुन् आर्थिकविकासक्षेत्रे लौहुविद्यालयस्य अनावरणसमारोहः आयोजितः। अनशुन् नगरपालिकादलसमितेः शिक्षाकार्यसमितेः उपसचिवः नगरशिक्षाब्यूरोस्य दलनेतृत्वसमूहस्य सदस्यः च यान ज़ियोङ्गः, अंशुन् आर्थिकविकासक्षेत्रस्य दलकार्यसमितेः सदस्यः राजनैतिकविभागस्य निदेशकः च जिन यिसोङ्गः च , संयुक्तरूपेण विद्यालयस्य अनावरणं कृतवान्।
अनावरणसमारोहे सूचितं यत् अंशुन् आर्थिकविकासक्षेत्रं अंशुनस्य मुख्यनगरीयजिल्हद्वयेषु अन्यतमत्वेन पश्चिममण्डले विद्यालयवयोवृद्धानां बालकानां नामाङ्कनस्य कार्यं स्वीकृत्य नगरस्य मूलभूतशिक्षायां निर्णायकभूमिकां निर्वहति। लौहु विद्यालयस्य स्थापनायाः कारणेन अंशुन् आर्थिकविकासक्षेत्रे अनिवार्यशिक्षायाः एकीकृतविकासस्य समन्वयः प्रवर्धनं च अभवत्, शैक्षिकसंसाधनानाम् अधिकवैज्ञानिकं उचितं च आवंटनं प्रवर्धितम्, मुख्यनगरीयक्षेत्रे विद्यालयवयोवृद्धानां बालकानां नामाङ्कनआवश्यकतानां समाधानं कृतम्, व्यापकरूपेण सुधारः कृतः शिक्षायाः गुणवत्तां विद्यालयदक्षतां च, नगरे शिक्षायाः उच्चगुणवत्तायुक्तविकासं च प्रवर्तयति स्म .
अवगम्यते यत् लौहु-विद्यालये ४२ कक्षाः भवितुं योजना अस्ति, यत्र प्राथमिकविद्यालयेषु २४ कक्षाः, कनिष्ठ-उच्चविद्यालयेषु १८ वर्गाः च समाविष्टाः सन्ति, अंशुन्-अंशुन्-नगरयोः च २१०० तः अधिकानि अनिवार्यशिक्षण-उपाधिः प्रदातुं शक्नोति
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता यांग शी
सम्पादक हु बियाओ
द्वितीय परीक्षण यांग शी
तृतीयः परीक्षणः निए ना
प्रतिवेदन/प्रतिक्रिया