समाचारं

शङ्घाई-बण्ड्-सम्मेलनं विदेशीय-माध्यमेन "वर्षस्य उत्तरार्धे सर्वाधिकं प्रतीक्षितं वैश्विक-नवीनीकरण-प्रौद्योगिकी-सम्मेलनं" इति मूल्याङ्कितम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वैश्विकप्रौद्योगिकीप्रवृत्तिप्रतिवेदनेषु ध्यानं ददाति इति आधिकारिकमाध्यमेन "एशिया विज्ञानं प्रौद्योगिकी च दैनिकं" चतुर्णां "२०२४ तमस्य वर्षस्य उत्तरार्धे सर्वाधिकं प्रत्याशितवैश्विकनवीनीकरणप्रौद्योगिकीसम्मेलनानां" नामकरणं कृतम्, यत्र सैनफ्रांसिस्कोनगरस्य techcrunch, उच्चप्रौद्योगिकी इति टोक्यो, जापान, चीनदेशेषु एक्स्पो शङ्घाई-नगरस्य समावेश-बण्ड्-सम्मेलनस्य, सिङ्गापुरस्य फिन्टेक्-महोत्सवस्य च कृते चयनितः । प्रतिवेदने सूचितं यत् एते चत्वारः विज्ञान-प्रौद्योगिकी-सम्मेलनानि सर्वाणि विश्वस्य प्रमुखेषु विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रेषु स्थितानि सन्ति, तथा च स्व-स्व-नगरानां विज्ञान-प्रौद्योगिकी-नवीनीकरण-पारिस्थितिकी-विज्ञानस्य प्रमुखघटकाः प्रतिष्ठित-क्रियाकलापाः च अभवन् विज्ञान-प्रौद्योगिकी-घटनानां तथा विज्ञान-प्रौद्योगिकी-नगरानां गहनं एकीकरणं क्रमेण वैश्विक-विज्ञान-प्रौद्योगिकी-नवीनीकरण-केन्द्राणां विकासाय महत्त्वपूर्णं बलं भवति |.
अन्तिमेषु वर्षेषु विश्वस्य शीर्षस्थाने प्रौद्योगिकीनवाचारकेन्द्रस्य निर्माणं बहुभिः नगरैः अनुसृतं लक्ष्यं जातम् अमेरिकादेशस्य सैन्फ्रांसिस्को, यूनाइटेड् किङ्ग्डम्देशस्य लण्डन्, चीनदेशस्य शाङ्घाई, सिङ्गापुर इत्यादिषु नगरेषु घोरस्पर्धा आरब्धा अस्ति । जोन्स लैङ्ग लासाल् (jll) इत्यनेन विमोचितस्य "ग्लोबल इनोवेशन जियोग्राफीज २०२४" इत्यस्य अनुसारं शङ्घाई इत्यनेन नवीनतानिर्माणे उल्लेखनीयाः परिणामाः प्राप्ताः, विश्वस्य षष्ठस्थानं यावत् कूर्दनं कृत्वा अन्यनगराणि यथा लण्डन्, सिङ्गापुर च सुप्रसिद्धानि नवीनताकेन्द्राणि च अतिक्रान्तवती
दीर्घकालीन-इतिहासस्य अन्तर्राष्ट्रीय-वित्तीय-केन्द्रत्वेन शाङ्घाई-नगरं सर्वदा सम्पूर्ण-वित्तीय-व्यवस्थायाः, एकाग्र-वित्तीय-संस्थानां च सह वैश्विक-अर्थव्यवस्थायाः महत्त्वपूर्णं केन्द्रं वर्तते दशवर्षपूर्वं शङ्घाई-नगरे स्पष्टतया नवीनता-सञ्चालित-विकास-रणनीतिः प्रस्ताविता आसीत्, वैश्विक-प्रभावेन सह प्रौद्योगिकी-नवाचार-केन्द्रस्य निर्माणाय च प्रतिबद्धः आसीत् वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयित्वा, वैज्ञानिक-प्रौद्योगिकी-नवाचार-वातावरणस्य अनुकूलनं कृत्वा, वैज्ञानिक-प्रौद्योगिकी-नवाचार-तन्त्रेषु सुधारं कृत्वा, वैज्ञानिक-प्रौद्योगिकी-प्रतिभान् सक्रियरूपेण आकर्षयित्वा, शङ्घाई-नगरेण वैज्ञानिक-प्रौद्योगिकी-नवाचार-उद्यमानां संस्थानां च ऊष्मायनं विकासं च सफलतया त्वरितम् अस्ति .शङ्घाईनगरे उच्चप्रौद्योगिकीयुक्तानां उद्यमानाम् संख्या २०१४ तमे वर्षे ५,४३३ आसीत् ।२०२३ तमे वर्षे २४,००० ।
प्रौद्योगिकी नवीनतां मापनार्थं प्रमुखसूचकानाम् एकः इति नाम्ना पीसीटी अन्तर्राष्ट्रीयपेटन्ट् निगमस्य बौद्धिकसम्पत्त्याः नवीनतायाः अन्तर्राष्ट्रीयप्रतिस्पर्धायाः च महत्त्वपूर्णं प्रतिबिम्बं भवति अस्मिन् विषये शाङ्घाई-नगरे उल्लेखनीयाः परिणामाः प्राप्ताः, २०१४ तमे वर्षे आवेदनानां संख्या २०२३ तमे वर्षस्य अन्ते १,०३८ तः ६,१८५ यावत् वर्धिता । शङ्घाई-नगरस्य एलिपे (चीन) एण्ट् चेन च उदाहरणरूपेण गृहीत्वा २०२३ तमे वर्षे द्वयोः कम्पनीयोः पेटन्ट-आवेदनानां कुलसंख्या ४२० भविष्यति । वैश्विकमोबाइल-भुगतानस्य अग्रणीरूपेण अलिपे इत्यनेन २०२४ तमे वर्षे अभिनव "स्पर्श"-भुगतान-प्रौद्योगिकी प्रारब्धवती, यत् पुनः वैश्विक-भुगतान-अनुभवे उन्नयनस्य नूतन-चक्रस्य नेतृत्वं कृतवान्
मीडियाविश्लेषणस्य मतं यत् शङ्घाई-नगरस्य प्रौद्योगिकी-नवीनीकरणस्य तीव्र-विकासः तस्य वित्तीय-विपण्यस्य सिद्धतायाः लाभं प्राप्नोति । शङ्घाई वित्तस्य प्रौद्योगिक्याः च संयुक्तलाभानां पूर्णं उपयोगं कृत्वा एकं सद्चक्रव्यवस्थां निर्मातुं समर्थः अभवत् यस्मिन् प्रौद्योगिकी, उद्योगः, वित्तं च परस्परं प्रचारयन्ति। एषा प्रणाली विज्ञानस्य प्रौद्योगिक्याः च नवीनतापारिस्थितिकीशास्त्रस्य संवर्धनार्थं उर्वरभूमिं प्रदाति ।
गतवर्षे शङ्घाईनगरे आयोजिते समावेशबण्ड् सम्मेलने घरेलुविदेशीयमाध्यमानां महत् ध्यानं प्राप्तम्, तस्य मूल्याङ्कनं च "एशियादेशस्य त्रयाणां शीर्षवित्तीयप्रौद्योगिकीशिखरसम्मेलनेषु" अन्यतमम् इति कृतम् एकं दृढं वित्तीयमूलं युक्तं नगरं इति नाम्ना शङ्घाई-नगरस्य प्रौद्योगिक्याः वित्तस्य च मुख्यरणनीतिद्वयं परस्परं सुदृढीकरणं कृत्वा संयुक्तरूपेण विकासं प्रवर्धयति तस्मिन् एव काले समावेशीत्वस्य, सद्भावस्य च अवधारणाभिः सह उदयमानाः प्रौद्योगिकीशक्तयः शङ्घाई-विज्ञान-प्रौद्योगिकी-नवाचार-केन्द्रस्य विकासे अद्वितीय-विरासतां प्रविशन्ति |.
बहुप्रतीक्षितं २०२४ समावेश·द बण्ड् सम्मेलनं २०२४ तमस्य वर्षस्य सितम्बर् ५ दिनाङ्कात् ७ दिनाङ्कपर्यन्तं शङ्घाई हुआङ्गपु वर्ल्ड एक्स्पो पार्क इत्यत्र भव्यरूपेण उद्घाटितं भविष्यति। "प्रौद्योगिकी स्थायिभविष्यस्य निर्माणं करोति" इति विषयेण अस्मिन् सम्मेलने उद्घाटनमुख्यमञ्चस्य, ३६ मुक्तदृष्टिमञ्चानां, १० तः अधिकानां नवीनकारमञ्चक्रियाकलापानाम् योजना सावधानीपूर्वकं कृता अस्ति सम्मेलने २००० तः अधिकाः उद्योगनेतारः ५०० आधिकारिकवक्तारः च एकत्र आगच्छन्ति, ये "एआइ-उद्योगे नवीनाः प्रथाः", "वित्तीयप्रौद्योगिक्यां नवीनाः अन्वेषणाः" तथा "विज्ञानस्य नूतनचिन्तनम्" इत्यादिषु विषयेषु गहनविमर्शं करिष्यन्ति तथा च... प्रौद्योगिकी तथा मानविकी"। सम्मेलनस्य उद्देश्यं उच्चस्तरीयं मञ्चं निर्मातुं वर्तते यत् अन्तर्राष्ट्रीयविनिमयं, विज्ञानस्य प्रौद्योगिक्याः च मानविकीयाश्च एकीकरणं प्रवर्धयति, तथा च वैश्विकप्रभावयुक्तं अन्तर्राष्ट्रीयवित्तीयकेन्द्रं प्रौद्योगिकीनवाचारकेन्द्रं च निर्मातुं शङ्घाईनगरं निरन्तरं गतिं प्रदाति।
प्रूफरीडर यांग ली
प्रतिवेदन/प्रतिक्रिया