समाचारं

दशमसामान्यनगरे सेवापूर्वप्रशिक्षणे भागं ग्रहीतुं निर्धारितसैनिकानाम् आयोजनं कृतम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन जियांगसु नेट अगस्त २८ नानजिंग संचारः सैनिकानाम् नियुक्तौ ठोसकार्यं कर्तुं सैनिकानाम् गुणवत्तायां सुधारं कर्तुं च शिजोङ्ग-नगरेण सक्रियरूपेण सेवापूर्वप्रशिक्षणे भागं ग्रहीतुं निर्धारितसैनिकानाम् आयोजनं कृतम् व्यवस्थितराजनैतिकशिक्षा, सख्तगृहपालनं, ठोससैन्यप्रशिक्षणं च माध्यमेन। comprehensive improvement सैनिकानाम् व्यापकगुणवत्तां पूर्वनिर्धारणं कृत्वा राष्ट्ररक्षानिर्माणार्थं उच्चगुणवत्तायुक्तान् सैनिकान् प्रदातुं।
ठोस वैचारिक आधार निर्माण करें
कक्षायां प्रशिक्षकाः निर्धारितसैनिकानाम् कृते राष्ट्रियरक्षाज्ञानं, सैन्य-इतिहासं, सैन्य-मिशनं च सरलतया सुलभतया च व्याख्यायन्ते स्म, येन तेषां देशभक्ति-उत्साहः, देशस्य सेवायाः महत्त्वाकांक्षा च उत्तेजितः |. रक्तचलचित्रं दृष्ट्वा विषयव्याख्यानानि च कृत्वा निर्धारितसैनिकाः सेनायां सम्मिलितस्य महत्त्वं गभीरं अवगन्तुं शक्नुवन्ति, देशस्य जनानां च योगदानं दातुं स्वस्य संकल्पं सुदृढं कर्तुं शक्नुवन्ति। निर्धारितसैनिकाः सर्वे अवदन् यत् राजनैतिकशिक्षायाः माध्यमेन तेषां दायित्वं, मिशनं च स्पष्टतरं जातम्, ते च पूर्णतया उत्साहेन, दृढविश्वासेन च सैन्यनिर्माणे समर्पयिष्यन्ति इति।
सद्वृत्तयः विकसिताः कुर्वन्तु
गृहपालनस्य आयोजनं सैन्यकर्मचारिणां दैनन्दिनजीवनस्य महत्त्वपूर्णः भागः अस्ति, तथा च कार्यस्य कठोरशैल्याः, अनुशासनस्य च भावस्य संवर्धनस्य अपि प्रभावी उपायः अस्ति प्रशिक्षणप्रक्रियायाः कालखण्डे सैनिकाः सैन्यशिबिरमानकानां सख्तीनुसारं छात्रावासानाम् पूर्णतया आयोजनं स्वच्छतां च कर्तुं निश्चिताः आसन् । शय्यानां स्तम्भात् आरभ्य वस्तूनाम् स्थापनपर्यन्तं प्रत्येकं विवरणं मानकीकृतं व्यवस्थितं च भवितुम् प्रयतते । गृहपालनस्य आयोजनस्य अभ्यासस्य माध्यमेन अनुसूचितसैनिकाः न केवलं मूलभूतजीवनकौशलेषु निपुणतां प्राप्तवन्तः, अपितु सद्जीवनाभ्यासाः अनुशासनसंकल्पनाश्च विकसितवन्तः, येन सैन्यशिबिरे आगामिजीवनस्य ठोसः आधारः स्थापितः
कौशलं परिष्कृतं कुरुत
सैन्यप्रशिक्षणं सेवापूर्वप्रशिक्षणस्य मूलसामग्री अस्ति तथा च निर्धारितसैनिकानाम् शारीरिकसुष्ठुतायाः सैन्यकौशलस्य च परीक्षणे महत्त्वपूर्णः कडिः अस्ति । प्रशिक्षणक्षेत्रे निर्धारितसैनिकाः छद्मवर्दीधारिणः, ऊर्जायाः, उच्चमनोबलस्य च पूर्णाः आसन् । प्रशिक्षकाणां मार्गदर्शनेन कतारप्रशिक्षणं शारीरिकप्रशिक्षणं च इत्यादीनि मूलभूतप्रशिक्षणं कठोरसैन्यप्रशिक्षणद्वारा निर्धारितसैनिकानाम् एकतायाः, सहकार्यस्य, आज्ञापालनस्य च विषये जागरूकता सुदृढा अभवत्, सैन्यकौशलं च सुदृढं जातम् क्रमेण निपुणाः आसन्।
सेवापूर्वशिक्षा प्रशिक्षणं च भर्तीकार्यस्य महत्त्वपूर्णः भागः अस्ति, एतत् सम्भाव्यनियुक्तानां इच्छाशक्तिं दृढतां च संवर्धयितुं, सेनायाः सदस्यतां प्राप्तुं तेषां प्रेरणानां सुधारणाय, तेषां अनुकूलतां वर्धयितुं च महत्त्वपूर्णा गारण्टी अस्ति सैनिकानाम् गुणवत्तायाः परीक्षणाय, उन्नयनार्थं च सैनिकानाम् संरचनायाः अनुकूलनार्थं, सैनिकानाम् गुणवत्तायाः उन्नयनार्थं च अस्य महत्त्वम् अस्ति । दशमस्य सामान्यनगरस्य जनसशस्त्रसेनाविभागः एतत् प्रशिक्षणं निर्धारितसैनिकानाम् वैचारिकराजनैतिकशिक्षां सैन्यप्रशिक्षणं च अधिकं सुदृढं कर्तुं अवसररूपेण गृह्णीयात् येन एतत् सुनिश्चितं भवति यत् राजनैतिकयोग्यता, सैन्यदक्षता, उत्तमकार्यशैली च उच्चगुणवत्तायुक्ताः सैनिकाः सेनायाः कृते प्रदत्ताः भवन्ति। (लि वेइ) ९.
प्रतिवेदन/प्रतिक्रिया