समाचारं

मण्डेविल् तः पेरिस् - नगरस्य पैरालिम्पिक - प्रकाशपर्यन्तं अविचल-आख्यायिकायाः ​​साक्षिणः भवन्तु |

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-पैरालिम्पिक-क्रीडायाः आरम्भः भवितुं प्रवृत्तः अस्ति, क्रीडकाः स्वयमेव अतिक्रान्ताः अभिलेखाः, आख्यायिकाः च लिखितुं प्रयतन्ते । विश्वक्रीडायाः चकाचौंधं जनयति आकाशगङ्गायां पैरालिम्पिकक्रीडा एकः अद्वितीयः चकाचौंधपूर्णः मौक्तिकः इव अस्ति, यः धैर्यस्य, आत्मसुधारस्य च प्रकाशं प्रसारयति एषः साहसेन संघर्षेण च परिपूर्णः इतिहासः अस्ति, इङ्ग्लैण्ड्-देशस्य मण्डेविल्-नगरात् फ्रान्स्-देशस्य पेरिस्-नगरं यावत्, असंख्य-विकलाङ्गाः स्वभाग्यं परिवर्तयितुं क्रीडायाः उपयोगं कृतवन्तः, क्रीडायाः मानवतावादी-भावनायाः तेजः परिवर्तनं च निर्मितवन्तः |.

१९४८ तमे वर्षे इङ्ग्लैण्ड्देशस्य मण्डेविल्-अस्पतालस्य समीपे एकस्य आवासीयक्षेत्रस्य लॉन्-मध्ये १६ रोगिणः चक्रचालकेषु उपविश्य धनुषः आकर्षयन् लक्ष्यं च कृतवन्तः... एषः क्रीडा "विकलाङ्गक्रीडायाः पिता" लू गुटमैन् इत्यनेन आयोजितः " धनुर्विद्या स्पर्धा।" द्वितीयविश्वयुद्धस्य समये सः मण्डेविल्-अस्पताले मेरुदण्डविभागस्य स्थापनां कृतवान् यत् आहतानाम् अधिकारिणां सैनिकानाञ्च चिकित्सायां सहायतां करोति स्म, तथैव व्यक्तिगत-आदर्शानाम् इन्जेक्शनं कृतवान् यत् तत्कालीनम् अविश्वसनीयं प्रतीयते स्म - न केवलं क्षतिग्रस्तानां अवशिष्टदिनानि अधिकं आरामेन व्यतीतुं अनुमतिं दातुं , अपितु ते गौरवेण अधिककालं जीवन्तु।

एतेषां रोगिणां सक्रियरूपेण स्वस्थतां प्राप्तुं प्रोत्साहयितुं डॉ. गुटमैन् तान् क्रीडासु भागं ग्रहीतुं प्रोत्साहयितुं आरब्धवान्, येन शनैः शनैः स्टोक् मेण्डेविल् क्रीडायाः निर्माणं जातम्, यत् व्यापकतया पैरालिम्पिक-आन्दोलनस्य पूर्ववर्ती इति गण्यते

१९६० तमे वर्षे गुटमैन् इत्यनेन स्थापिता स्पर्धा मण्डेविल्-नगरं त्यक्त्वा प्रथमवारं इटली-देशस्य रोम-नगरम् आगता । एषा स्पर्धा इतिहासे प्रथमा पैरालिम्पिकक्रीडा इति स्वीकृता ।

१९७६ तमे वर्षे पैरालिम्पिकक्रीडायाः आरम्भात् ग्रीष्मकालीनकार्यक्रमेषु भागं गृह्णन्ति केवलं मेरुदण्डस्य चोटयुक्तानां जनानां कृते एव सीमिताः न भवन्ति, अपितु अङ्गविच्छेदकाः, दृष्टिबाधिताः अन्ये च क्रीडकाः अपि सन्ति १९८८ तमे वर्षे अन्तर्राष्ट्रीय-ओलम्पिक-समित्या ग्रीष्मकालीन-ओलम्पिक-पैरा-ओलम्पिक-क्रीडाः एकस्मिन् नगरे एव भवितुमर्हन्ति इति नियमः कृतः । ततः परं पैरालिम्पिकक्रीडायाः, ओलम्पिकक्रीडायाः च विषयः, नारा च समानः अस्ति ।

समयः उड्डीयते, यदा सहभागिता लघुः आसीत्, आयोजनानि च सरलाः आसन्, अधुना यावत् एषः एकः क्रीडाकार्यक्रमः अभवत् यः वैश्विकं ध्यानं आकर्षयति, पैरालिम्पिकः विकासे वर्धमानः अस्ति, आत्मसुधारस्य, दृढसङ्घर्षस्य च जीवनस्य प्रकाशं प्रकाशयति , एकतायाः मैत्रीयाः च आशां प्रसारयन्।

१९८४ तमे वर्षे न्यूयॉर्क-पैरालिम्पिक-क्रीडायां चीनीय-क्रीडकाः पैरालिम्पिक-मञ्चे उपस्थिताः, पिंग-याली-इत्यनेन ४.२८ मीटर्-अङ्केन विश्व-अभिलेखं भङ्गं कृत्वा बी-२-दीर्घ-कूद-स्वर्णपदकं प्राप्तम्, सा चीनीय-पैरालिम्पिक-क्रीडा-प्रतिनिधिमण्डलस्य कृते प्रथमं स्वर्णपदकं प्राप्तवती । यत् पूर्वस्मात् अपेक्षया बहु उत्तमम् आसीत् ।

अत्र अल्पाः प्रतिभागिनः, अल्पाः परियोजनाः, अल्पः अनुभवः च अस्ति... यद्यपि अद्यापि प्रारम्भिककाले एव अस्ति तथापि चीनीयक्रीडाप्रतिनिधिमण्डलस्य आत्मविश्वासस्य, आशावादस्य, परिश्रमस्य च भावना विश्वमञ्चे प्रफुल्लितुं आरब्धा अस्ति।

१९८८ तमे वर्षे सियोल-पैरालिम्पिकक्रीडायां अनेकेषां प्रबलविरोधिनां सम्मुखीभूय चीनीयक्रीडाप्रतिनिधिमण्डले केवलं ४३ क्रीडकाः एव ट्रैक एण्ड् फील्ड्, तैरणं, टेबलटेनिस्, शूटिंग् इत्यादीनां चतुर्णां स्पर्धासु स्पर्धां कृतवन्तः, दृढतायाः, दृढतायाः च उपयोगेन १७ स्वर्णपदकानि, १७ च प्राप्तवन्तः रजतपदकानि, १० कांस्यपदकानि, १० कांस्यपदकानि च ११ जनाः विश्वविक्रमं भङ्गं कृतवन्तः ।

ततः परं चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं निरन्तरं अग्रे गतं अस्ति । १९९२ तमे वर्षे बार्सिलोना-नगरे प्रथमवारं पदकसारणीयां एशिया-देशे प्रथमस्थानं प्राप्तवन्तः । चतुर्वर्षेभ्यः अनन्तरं अटलाण्टा-नगरं १६ स्वर्णपदकैः नवमस्थानं प्राप्य प्रथमवारं शीर्षदशसु स्थानेषु प्रवेशं प्राप्तवान् । सिड्नीनगरे ते ३४ स्वर्णपदकानि प्राप्तवन्तः, विश्वविक्रमं २५ वारं भङ्गं कृतवन्तः, स्वर्णपदकानां कुलसंख्या षष्ठस्थानं प्राप्तवान् ।

२००४ तमे वर्षे एथेन्स्-नगरे यथा यथा पैरालिम्पिकक्रीडाः स्थलसुविधानां, संगठनात्मकसंरचनायाः च दृष्ट्या ओलम्पिकक्रीडायाः सह सङ्गतिं कृतवन्तः, तथैव चीनीयक्रीडाप्रतिनिधिमण्डलं अपि आधिकारिकतया विश्वमञ्चस्य केन्द्रे प्रविष्टवान् एथेन्सतः बीजिंगपर्यन्तं, ततः परं लण्डन्, रियो, टोक्यो च यावत् ते ग्रीष्मकालीनपैरालिम्पिकक्रीडायां स्वर्णपदकसूचौ पदकसूचौ च शीर्षस्थानं प्राप्तुं कदापि असफलाः न अभवन्, पञ्चवर्षेभ्यः क्रमशः स्वर्णपदकं पदकसूचीं च प्राप्तवन्तः

पदकसङ्ख्यानां पृष्ठतः हौ बिन् अस्ति, यः स्वहस्तानां रज्जुना च उपयोगेन स्वं, स्वस्य चक्रचालकस्य, मशालस्य च उपयोगेन वायुतले इञ्च-इञ्च्-इञ्चं आकर्षितवान्, २००८ तमे वर्षे बीजिंग-पैरालिम्पिक-क्रीडायाः मुख्य-मशालं प्रज्वलितवान्, यः दृष्टिबाधः क्रीडकः भवितुम् अर्हति निरन्तरं विश्वविक्रमं भङ्गयति, रोङ्ग जिंग् नामिका चक्रचालकेन सह फेनसरः यः स्मितं कुर्वन् प्रतिद्वन्द्वीभिः सह परस्परं मुखात् अश्रुपातं कृतवान्, तथा च झेङ्ग ताओ नामकः अबाहुरहितः दिग्गजः यः तरणकुण्डस्य भित्तिं शिरसा प्रहारं कृत्वा रेखां लङ्घयित्वा स्वर्णं प्राप्तवान् medal... तेषां अद्भुतं प्रदर्शनं पूर्वमेव क्रीडां अतिक्रम्य विश्वस्य तालीवादनं, सम्मानं च प्राप्तवान् अस्ति।

पेरिस्-पैरालिम्पिकक्रीडायां ११ तमेवारं स्पर्धां कुर्वन्तः चीनीय-पैरालिम्पिक-क्रीडकाः स्वस्य साहसिक-प्रयत्नानाम् उपयोगेन परस्पर-सहायतायाः, मैत्रीयाः, नित्य-स्व-सुधारस्य च चीनीय-कथां विश्वे कथयितुं प्रतीक्षन्ते, ओलम्पिक-आख्यायिकां च निरन्तरं लिखन्ति |.