समाचारं

ध्वनिजलनिष्कासनं विश्वसनीयं वा ? वास्तविकपरीक्षणेन मोबाईलफोनस्पीकरतः सञ्चितं जलं निष्कासयितुं शक्यते, परन्तु एतावता एव

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २८ दिनाङ्के ज्ञापितं यत् द वर्ज् इत्यस्य संवाददाता डेविड् पियर्सः ifixit दलेन सह कार्यं कृत्वा ध्वनिजलविस्थापनपद्धतेः गहनं शोधं कृतवान् एषा पद्धतिः विशिष्टं विडियो वादयित्वा iphone इत्यस्य स्पीकरतः जलं बहिः पातयितुं ध्वनिस्य उपयोगं कर्तुं दावान् करोति ।

अस्याः पद्धतेः प्रभावशीलतां सिद्धयितुं ifixit इत्यनेन iphone 13 इत्येतत् uv dye युक्ते जले सिक्तं, ततः स्वस्य एकं sonic water repellent videos वादयित्वा रात्रौ यावत् शुष्कं कर्तुं त्यक्तम् परीक्षणपरिणामेषु ज्ञायते यत् विडियो वादयित्वा खलु iphone इत्यस्य स्पीकरतः जलं निष्कासयितुं शक्यते, अन्येषु ब्राण्ड्-स्मार्टफोनेषु अपि एषा पद्धतिः कार्यं करोति ।

परन्तु ifixit इत्यनेन ज्ञातं यत् एषा पद्धतिः केवलं स्पीकरक्षेत्रात् आर्द्रतां दूरीकरोति । यदा ते जलसिक्तं iphone 13 उद्घाटितवन्तः तदा तेषां ज्ञातं यत् uv रञ्जकः अन्येषु आन्तरिकक्षेत्रेषु प्रविष्टः अस्ति, यत् सूचयति यत् जलं दूरभाषात् पूर्णतया न निष्कासितम् इति विडियोमध्ये दोलनशीलः ध्वनिः स्पीकर-जालतः जलं बहिः धकेलितुं समर्थः अस्ति, परन्तु पूर्णतया जले निमग्नस्य यन्त्रस्य कृते एषः सम्यक् समाधानः नास्ति

आईटी हाउस् इत्यस्य अनुसारं एप्पल् वॉच् इत्यस्य अन्तः निर्मितं तथैव सोनिक वाटर रिपेलेण्ट् फंक्शन् अस्ति, परन्तु तस्य लघु आकारस्य सरलतरस्य च संरचनायाः कारणात् iphone इत्यस्य अपेक्षया प्रभावः उत्तमः अस्ति एप्पल्-कम्पनीयाः आधुनिक-आइफोन्-इत्यस्य ip68-जल-धूलि-प्रतिरोध-रेटिंग् अस्ति, तेषां कृते ६ मीटर्-जलस्य मध्ये ३० निमेषान् यावत् क्षतिं विना डुबकी मारितुं शक्यते । तथापि कालान्तरे iphones इत्यस्य जलरोधकं क्षीणं भवति, apple जलक्षतिं न आच्छादयति, अतः भवतः उपकरणस्य जलस्य संपर्कं न कर्तुं सर्वोत्तमम्।