समाचारं

किं हिजबुल-सङ्घस्य विशालः "क्षेपणास्त्रशस्त्रागारः" अस्ति ? ब्रिटिशमाध्यमाः : न्यूनातिन्यूनं १२०,००० मुद्राः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति मध्यपूर्वे इजरायलविरोधिसैनिकानाम् हस्ते दीर्घदूरपर्यन्तं रॉकेट्-आकाराः द्रुतगत्या बृहत्तराः, बृहत्तराः, अधिकमानकीकृताः च भवन्ति

लेबनानदेशस्य हिजबुल-सङ्घः २५ दिनाङ्के घोषितवान् यत् गतमासे बेरूत-नगरे इजरायल्-देशेन स्वस्य वरिष्ठ-सेनापतिस्य हत्यायाः प्रतिकाररूपेण तस्मिन् दिने इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कृतम् |. तस्मिन् एव दिने हिजबुलसैनिकाः अग्निप्रहारं कृत्वा इजरायलस्य गस्तीनौकायाः ​​क्षतिं कृतवन्तः । लेबनानदेशस्य हिजबुल-सङ्घः विश्वस्य सैन्यदृष्ट्या सर्वाधिकशक्तिशालिनः अराजकीयसङ्गठनेषु अन्यतमः इति मन्यते । अतः तस्य बलं किम् ?

रॉकेट्-क्षेपणानि च लक्षशः सन्ति

ब्रिटिश-प्रसारण-निगमस्य (bbc) २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं हिजबुल-सङ्घटनं विश्वस्य सैन्यबलं सर्वाधिकं प्रबलं विद्यमानानाम् अराजकीय-सङ्गठनानां मध्ये एकम् अस्ति हिज्बुल-नेतारः एकलक्षं योद्धवः सन्ति इति वदन्ति, परन्तु २०,००० तः ५०,००० पर्यन्तं अनुमानं भवति । तेषु बहवः सुप्रशिक्षिताः, अनेकेषु युद्धेषु अनुभविनो च सन्ति, ते सीरियादेशस्य गृहयुद्धे भागं गृहीतवन्तः च । प्रतिवेदनानुसारं अमेरिकी-चिन्तन-समूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक् एण्ड् इन्टरनेशनल् स्टडीज् इत्यस्य अनुसारं हिजबुल-सङ्घस्य १,२०,०००-२,००,००० रॉकेट्-क्षेपणानि च सन्ति, परन्तु तस्य अधिकांशः शस्त्रागारः लघु-अनिर्देशित-रॉकेट-प्रक्षेपकैः युक्तः अस्ति

रायटर्-पत्रिकायाः ​​२५ दिनाङ्के ज्ञापितं यत् सी.आय.ए.-संस्थायाः विश्वतथ्यपुस्तिकायाः ​​अनुसारं लेबनानस्य हिजबुल-सङ्घस्य १५०,००० तः अधिकाः क्षेपणास्त्राः, रॉकेट् च सन्ति । हिज्बुल-सङ्घः कथयति यत् तस्य रॉकेट् इजरायल्-देशस्य सर्वेषु भागेषु प्रहारं कर्तुं शक्नुवन्ति । एतेषु अधिकांशः अनिर्देशिताः सन्ति, परन्तु केचन सटीकमार्गदर्शिताः क्षेपणास्त्राः, ड्रोन्-टङ्क-विरोधी-क्षेपणास्त्राः, विमान-विरोधी-क्षेपणास्त्राः, जहाज-विरोधी-क्षेपणास्त्राः च सन्ति अनेके विदेशीयमाध्यमाः अस्य बहवः शस्त्राणि प्रत्यक्षतया परोक्षतया वा इरान् इत्यादिदेशेभ्यः उत्पद्यन्ते इति दावान् कृतवन्तः ।

सटीकप्रहारक्षमता हमासस्य अपेक्षया दूरम् अतिक्रमति

यद्यपि हमास-सङ्घः पूर्वं इजरायल्-देशे बहूनां रॉकेट्-प्रहारं कृतवान् तथापि तेषु अधिकांशः अनिर्देशित-गृहनिर्मित-रॉकेट्-आकारः आसीत् । तस्य विपरीतम् हिजबुल-सङ्घस्य सशस्त्राः रॉकेट्-क्षेपणास्त्राः न केवलं अधिकाः सन्ति, अपितु अधिकसटीकाः, अधिकशक्तिशालिनः च सन्ति । रायटर्-पत्रिकायाः ​​अनुसारं २००६ तमे वर्षे इजरायल्-देशेन सह संघर्षस्य समये हिजबुल-सङ्घस्य शस्त्रागारस्य अधिकांशः भागः अनिर्देशित-रॉकेट्-आकारः आसीत्, यदा सः समूहः इजरायल्-देशे केचन ४,००० रॉकेट्-प्रहारं कृतवान् - अधिकतया ३० किलोमीटर्-पर्यन्तं "रेन्ज-क्षेपणास्त्राः" इति हिजबुलस्य नेता नस्रुल्लाहः अवदत् यत् २००६ तमे वर्षात् परं हिजबुलस्य शस्त्रागारस्य बृहत्तमः परिवर्तनः अस्ति तस्य सटीकमार्गदर्शनव्यवस्थायाः विस्तारः अस्य संस्थायाः लेबनानदेशे मार्गदर्शनप्रणालीभिः सह रॉकेट् परिवर्तनस्य क्षमता अस्ति।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् हिजबुल-सङ्घस्य स्वामित्वे ईरानी-रॉकेट-माडल-मध्ये "थण्डर्", "डॉन्", "शॉक्" च सन्ति, येषु "कट्युशा" इत्यस्मात् अधिकं शक्तिशाली पेलोड्, दीर्घकालं च भवति गतवर्षस्य अक्टोबर्-मासात् आरभ्य गाजा-देशे संघर्षस्य समये हिज्बुल-सङ्घः इजरायल्-देशे कात्युशा-ज्वालामुखी-रॉकेट्-इत्येतयोः प्रहारं कृतवान् । इराणदेशे निर्मितस्य फराक्-२ रॉकेटस्य प्रथमवारं जूनमासे उपयोगः कृतः, पूर्वं प्रयुक्तस्य फराक्-१ इत्यस्य अपेक्षया बृहत्तरं युद्धशिरः वहितुं शक्नोति ।

दीर्घदूरपर्यन्तं रॉकेट्-क्षेपणानां अतिरिक्तं हिज्बुल-सङ्घस्य सशस्त्रसेनायाः अनेकाः प्रकाराः सामरिक-क्षेपणास्त्राः अपि सन्ति । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् २००६ तमे वर्षे संघर्षे हिजबुल-सङ्घः टङ्क-विरोधी-क्षेपणानां व्यापकरूपेण उपयोगं कृतवान्, पुनः एतानि क्षेपणानि नियोजितवान्, यत्र रूस-निर्मितानि कोर्नेट्-टैङ्क-विरोधी-क्षेपणानि अपि सन्ति इराणीनिर्मितस्य टङ्कविरोधीक्षेपणास्त्रस्य अपि उपयोगः कृतः यत् शीर्षस्थानेषु आक्रमणं कर्तुं समर्थः आसीत् इति अरबमाध्यमेषु उक्तम्।

हिज्बुल-सङ्घस्य सशस्त्रसेनायाः अपि कतिपयानि जहाजविरोधीक्षमतानि सन्ति । हिज्बुल-सङ्घः प्रथमवारं २००६ तमे वर्षे जहाजविरोधी-क्षेपणानि सन्ति इति प्रदर्शितवान्, यदा तटतः १६ किलोमीटर्-दूरे इजरायल-युद्धपोते आघातं कृत्वा चत्वारः इजरायल-कर्मचारिणः मृताः, जहाजस्य क्षतिः च अभवत् सूत्रेषु उक्तं यत् २००६ तमे वर्षे संघर्षात् आरभ्य हिज्बुल-सङ्घः रूस-निर्मितं सुपरसोनिक-जहाज-विरोधी-क्षेपणास्त्रं क्रीतवान् यस्य व्याप्तिः ३०० किलोमीटर्-पर्यन्तं भवति । हिज्बुल-सङ्घः अद्यापि एतादृशानि शस्त्राणि स्वस्य स्वामित्वस्य पुष्टिं न कृतवान् । २५ तमे दिनाङ्के इजरायल्-देशः स्वीकृतवान् यत् तस्य नौसैनिकजहाजस्य उपरि लेबनान-हिजबुल-सङ्घस्य आक्रमणं जातम्, यस्य परिणामेण इजरायल-नौसेना-सैनिकस्य मृत्युः अभवत्, अन्ययोः द्वयोः अपि चोटः अभवत् इजरायल-रक्षा-सेनायाः प्रारम्भिक-अनुसन्धानस्य अनुसारं "डेवोला"-वर्गस्य गस्ती-नौकायां स्थितः एकः सैनिकः तस्मिन् दिने "आयरन डोम्"-वायुरक्षा-प्रणाल्याः अवरुद्धस्य क्षेपणास्त्रस्य शरापेनेल्-इत्यनेन आहतः

इजरायलेन सह अन्तरं लघु नास्ति

हिज्बुल-सङ्घस्य ड्रोन्-यानानि, भ्रमन्तः बम्बाः अपि बहुसंख्याकाः सन्ति । हिजबुल-सङ्घटनेन आत्मघाती-ड्रोन्-इत्यस्य उपयोगेन इजरायल्-देशे बहुविध-आक्रमणानि कृता, इजरायल्-देशे स्वस्य ड्रोन्-इत्यनेन गृहीतानाम् अड्डानां दृश्यानि च प्रकाशितानि, येन सूचितं यत् तस्य ड्रोन्-यानानां इजरायल्-देशे प्रवेशस्य क्षमता अस्ति, यत्र इजरायल्-देशः तस्य क्षेत्रे अवगतः नास्ति रायटर्-पत्रिकायाः ​​अनुसारं हिजबुल-सङ्घस्य ड्रोन्-शस्त्रागारे स्थानीयतया संयोजिताः अनेके मॉडल्-आदयः सन्ति, येषां निर्माणं सस्तेन, तुल्यकालिकरूपेण सुलभं च भवति ।

परन्तु इजरायल्-देशस्य तुलने हिज्बुल-सङ्घस्य सशस्त्रसेना अद्यापि स्पष्टं हानिम् अनुभवति । अमेरिकी-माध्यमानां समाचारानुसारं इजरायल-रक्षा-सेनायाः प्रायः १७३,००० सक्रिय-कर्तव्य-सैनिकाः सन्ति, अन्ये ३,००,००० आरक्षक-सैनिकाः च नियुक्ताः सन्ति आईडीएफ-सङ्घस्य शस्त्रागारस्य शस्त्रागारे प्रायः ३०० टो-कृत-तोप-खण्डाः, ६५० स्वयमेव चालिताः तोप-खण्डाः, ३०० रॉकेट्-प्रक्षेपक-प्रणाल्याः (यथा u.s. m270 multiple launch rocket system) इत्यादीनां अतिरिक्तं प्रायः २,२०० टङ्काः सन्ति, मुख्यतया मेरकावा

इजरायलस्य वायुसेना अस्मिन् क्षेत्रे सर्वाधिकं शक्तिशालिनी इति मन्यते, यत्र एफ-१५, एफ-१६ युद्धविमानानि, एफ-३५ चुपकेविमानानि च समाविष्टानि उन्नतविमानानि अमेरिकादेशात् प्राप्तानि सन्ति

चीनदेशस्य सैन्यविशेषज्ञः झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् समग्रतया हिज्बुल-सङ्घस्य सशस्त्रसेनायाः इजरायल-रक्षासेनायाः च मध्ये अद्यापि महत् अन्तरं वर्तते। हिज्बुल-सङ्घस्य सशस्त्रसेनायाः मूलतः वायुशक्तिः नास्ति तथा च तेषां वायुरक्षा अतीव दुर्बलः अस्ति, येन इजरायल-वायुसेनायाः एकदिशायाः आक्रमणानां कृते ते दुर्बलाः भवन्ति परन्तु यदि इजरायल् हिज्बुल-सैनिकैः सह बृहत्-प्रमाणेन भू-युद्धं कर्तुं सज्जः भवति तर्हि गाजा-युद्धात् अपि कठिनतर-स्थितेः सामना खलु भविष्यति |.