समाचारं

पाकिस्तानस्य शाहीन-बैलिस्टिक-क्षेपणास्त्रस्य परीक्षण-प्रक्षेपणेन "माइलस्टोन्-सिद्धिः" प्राप्ता ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्तानस्य अन्तरसेवासूचनाब्यूरो इत्यनेन अद्यैव एकं वक्तव्यं प्रकाशितं यत् पाकिस्तानेन "शाहीन-२" इति पृष्ठतः भूतलपर्यन्तं बैलिस्टिकक्षेपणास्त्रस्य सफलतया परीक्षणं कृतम्। पाकिस्तानेन उक्तं यत् एषा परीक्षा “माइलस्टोन् उपलब्धिः” इति।

अस्याः परीक्षायाः सफलतायाः पाकिस्तानस्य कृते किं अर्थः ? किमर्थम् एतावत् उच्चं रेटिंग् प्राप्नोति ?

निधिः खड्गः कदापि वृद्धः न भवति।

पाकिस्तान "शाहीन-2" बैलिस्टिक मिसाइल

पाकिस्तानीसैन्येन पूर्वं प्रकाशितसूचनानुसारं "शाहीन-२" बैलिस्टिकक्षेपणास्त्रं परमाणुशिरः, पारम्परिकयुद्धशिरः च वहितुं समर्थं १५०० किलोमीटर्पर्यन्तं व्याप्तं क्षेपणास्त्रं भवति, यत् क्षेत्रे निवारणं स्थापयितुं तस्य सामरिकावश्यकतानां पूर्तिं कर्तुं शक्नोति

सैन्यपर्यवेक्षकः शाओ योङ्ग्लिङ्ग् इत्यनेन उक्तं यत् २० वर्षाणाम् अधिककालस्य विकासस्य अनन्तरं शाहीन-२ क्षेपणास्त्रस्य कार्यक्षमतायाः निरन्तरं सुधारः अभवत् एषः प्रकारः क्षेपणास्त्रः भारतीय "अग्नि-२" क्षेपणास्त्रेण सह स्पर्धां करोति, युक्त्या विश्वसनीयतायाः च दृष्ट्या उत्तरस्य अपेक्षया श्रेष्ठः अस्ति ।

शाओ योङ्गलिंग्

"शाहीन-२" क्षेपणास्त्रे द्विचरणीयस्य ठोसरॉकेटमोटरस्य उपयोगः भवति, वाहनात् प्रक्षेपणं कर्तुं शक्यते, तस्य च उत्तमः युक्तिः, जीवितत्वं च भवति ।

पाकिस्तानेन अस्य परीक्षणप्रक्षेपणस्य विषये अधिकानि सूचनानि न प्रकटितानि, परन्तु एकमात्रवक्तव्यस्य आधारेण वर्तमानस्य "शाहीन-२" क्षेपणास्त्रस्य अधिकमार्गदर्शनपद्धतीनां उपयोगः करणीयः, प्रहारसटीकता अधिका भवेत्, जीवितस्य क्षमता च अधिका भवेत्

पाकिस्तानस्य कृते २० वर्षाणाम् अधिककालस्य विकासानन्तरं "शाहीन-२" इति क्षेपणास्त्रं तुल्यकालिकरूपेण उन्नतं मध्यमदूरपर्यन्तं क्षेपणास्त्रं मन्यते ।

महत्त्वपूर्ण भूमिका

पाकिस्तान "शाहीन-3" क्षेपणास्त्र

सम्प्रति पाकिस्ताने "शाहीन-१", "शाहीन-२", "शाहीन-३" इत्यादीनि क्षेपणानि सन्ति ।

शाओ योङ्गलिंग्

"शाहीन-१" क्षेपणास्त्रस्य व्याप्तिः ७५० किलोमीटर् अस्ति तथा च मुख्यतया सामरिकस्तरस्य उपयोगः भवति -2" missile भारतं निवारयितुं "अग्रणीभूमिकां" निर्वहति, मूलभूमिकां च निर्वहति। अतः पाकिस्तानदेशः अस्य सुधारं निरन्तरं कुर्वन् अस्ति।

तात् इति तित्

२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्के स्थानीयसमये भारतेन नूतनस्य एडी-१ दीर्घदूरपर्यन्तं क्षेपणास्त्रविरोधी-अवरोधक-क्षेपणास्त्रस्य उड्डयन-परीक्षणं सम्पन्नम्

अस्मिन् समये पाकिस्तानेन शाहीन-२ क्षेपणास्त्रस्य परीक्षणं किमर्थं कृतम् इति विषये शाओ योङ्गलिंग् इत्यस्य मतं यत् एतत् भारतस्य द्विस्तरीय-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणाल्याः अद्यतन-परीक्षणेन सह सम्बद्धम् अस्ति भारत-पाकिस्तान-देशयोः सदैव टिट्-फॉर्-टैट्-इन् इति शस्त्रविकासस्य परीक्षणाग्निप्रहारस्य च शर्ताः।

शाओ योङ्गलिंग्

भारतेन गतमासे स्वस्य द्वयस्तरीयस्य बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणाल्याः द्वितीय-चरणस्य, अन्तर्-वायुमण्डलीय-अवरोधक-क्षेपणास्त्रस्य, सफलतया परीक्षणं कृतम्, यत्र सः ५,००० किलोमीटर्-पर्यन्तं व्याप्तियुक्तैः शत्रु-परमाणुक्षेपणानां विरुद्धं रक्षणं कर्तुं समर्थः इति दावान् कृतवान् पाकिस्तानस्य कृते एतत् "प्रकोपः" अस्ति ।

भारतस्य पाकिस्तानस्य च सम्बन्धः निर्धारयति यत् भारतस्य रक्षाक्षमतायाः विकासाय पाकिस्तानस्य अतीव चिन्ता वर्तते। पाकिस्तानेन स्वक्षमतां समये एव सिद्धं कर्तव्यं, न केवलं स्वविरोधिभ्यः दर्शयितुं, अपितु आन्तरिकजनानाम् अपि कथयितुं यत् सैन्यं राष्ट्रियसुरक्षां निर्वाहयितुम् समर्थम् अस्ति इति। अतः पाकिस्तानदेशेन शीघ्रमेव "शाहीन-२" इति क्षेपणास्त्रस्य परीक्षणं कृतम् ।

परीक्षणगोलीकाण्डे अस्य शस्त्रस्य सटीकतायां जीवितस्य च सुधारणे विशेषं बलं दत्तम्, पाकिस्तानसैन्येन तत् "माइलस्टोन् उपलब्धिः" इति उक्तम् अहं मन्ये एतेन ज्ञायते यत् एतादृशस्य क्षेपणास्त्रस्य प्रहारसटीकतायां महती उन्नतिः अभवत्, प्रवेशक्षमता अपि उन्नता अभवत्