समाचारं

"द फर्स्ट स्टॉक इन द यूनिवर्स" एनवीडिया इत्यस्य वित्तीयप्रतिवेदनं प्रकाशितं भवितुं प्रवृत्तम् अस्ति गोल्डमैन् सैच्स्: इदं प्रायः ३०० अरब अमेरिकी डॉलरस्य मार्केट् मूल्यस्य आघातं प्रेरयितुं शक्नोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे पूर्वसमये विपण्यस्य बन्दीकरणानन्तरं “ब्रह्माण्डे प्रथमक्रमाङ्कस्य स्टॉकः एनवीडिया द्वितीयत्रिमासिकस्य अर्जनप्रतिवेदनस्य घोषणां कर्तुं प्रवृत्तः अस्ति।

गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् विश्वस्य सर्वाधिकं प्रेक्षितः स्टॉक् इति नाम्ना एनवीडिया इत्यस्य वित्तीयप्रतिवेदनेन तस्य स्टॉक् मूल्ये ९% अधिकं महत्त्वपूर्णं उतार-चढावः भवितुम् अर्हति। मंगलवासरस्य समापनपर्यन्तं एनवीडिया इत्यस्य विपण्यमूल्यं ३.१५ खरब डॉलर आसीत् । अस्य अर्थः अस्ति यत् तस्य विपण्यमूल्ये २९८ अरब डॉलरपर्यन्तं महती उतार-चढावः भवितुम् अर्हति - यत् एस एण्ड पी ५०० सूचकाङ्के ९५% कम्पनीनां कुलविपण्यमूल्यात् अधिकम् अस्ति

गोल्डमैन् सैक्सः - विपणयः अप्रत्याशितरूपेण गृहीतुं शक्यन्ते

अधुना यावत् एनवीडिया अद्यापि अमेरिकी-शेयर-बजारस्य इतिहासे बृहत्तमस्य एकदिवसीय-विपण्यमूल्ये उतार-चढावस्य अभिलेखं धारयति: $330 अरब-डॉलर् अस्मिन् वर्षे जुलै-मासस्य अन्ते एषः अभिलेखः आसीत् यदा एनवीडिया-समूहस्य मूल्यं सप्ताहेभ्यः पुनः उत्थापितवान् दुःखदः क्षयः ।

गोल्डमैन् सैक्सस्य व्यापारविभागस्य भविष्यवाणी अस्ति यत् एनवीडिया इत्यस्य नवीनतमस्य अर्जनस्य प्रतिवेदनस्य कारणेन हाले विकल्पमूल्यनिर्धारणदत्तांशस्य आधारेण ९% उतार-चढावः भवितुम् अर्हति। गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् यदि एनवीडिया ठोसत्रैमासिकवृद्धिं प्रतिवेदयति तथा च अग्रे सशक्तं मार्गदर्शनं ददाति तर्हि तत् शेयरबजारं आश्चर्यचकितं कर्तुं शक्नोति तथा च शेयरमूल्ये तीव्रवृद्धिं जनयितुं शक्नोति।

गोल्डमैन् सैक्सस्य व्यापारविभागस्य प्रबन्धनिदेशकः स्कॉट् रुब्नर् इत्यनेन पृष्टः यत्, "बुधवासरे एनवीडिया इत्यस्य अर्जनस्य प्रतिवेदनं अपेक्षां पराजयति इति भवन्तः कल्पयितुं शक्नुवन्ति वा?"

गोल्डमैन सैक्स इत्यनेन दर्शितं यत् विश्वे निवेशकाः विगतसप्ताहेषु प्रौद्योगिकी-समूहानां शुद्धविक्रयणं कुर्वन्ति: "सूचना-प्रौद्योगिक्याः स्टॉकेषु क्रमशः चतुर्थसप्ताहं शुद्धविक्रयणस्य अनुभवः अभवत् तथा च विगतमासद्वये बृहत्तमस्य शुद्धविक्रयणस्य अभिलेखः स्थापितः, as bulls and shorts एतेन चालितः अस्मिन् क्षेत्रे (सूचनाप्रौद्योगिकी स्टॉक्स्) स्टॉक्स् प्रत्येकस्मिन् क्षेत्रे शुद्धविक्रयं दृष्टवन्तः” इति ।

अन्येषु शब्देषु, शेयरबजारस्य स्थितिः सूचयति यत् यदि बुधवासरे अर्जनस्य सूचनां दत्त्वा एनवीडिया वर्धते तर्हि अधिकांशनिवेशकाः अप्रचलिताः भवितुम् अर्हन्ति।

समग्ररूपेण अमेरिकी-शेयर-विपण्ये अस्य महत् प्रभावः अस्ति

एनवीडिया सम्प्रति एस एण्ड पी ५०० इत्यस्मिन् द्वितीयबृहत्तमा कम्पनी अस्ति, यस्य भारः प्रायः ६.५% अस्ति, अतः तस्य परिणामानां समग्रविपण्ये महत्त्वपूर्णः प्रभावः भवितुम् अर्हति

वस्तुतः इन्टरएक्टिव् ब्रोकर्स् इत्यस्य रणनीतिकारः स्टीव सोस्निकः अन्यविपण्येषु एनवीडिया इत्यस्य महत्त्वं बोधितवान् अस्ति ।

ईटी मंगलवासरे सोस्निक् इत्यनेन इन्टरएक्टिव् ब्रोकर्स् मञ्चे २५ सर्वाधिकसक्रियव्यवहारानाम् विश्लेषणं कृतम्, तेषु ७०% अधिकाः एनवीडिया इत्यनेन सह सम्बद्धाः आसन्

प्रथमः क्रमाङ्कः एन्विडिया, तदनन्तरं टेस्ला - यः एन्विडियायाः मुख्यग्राहकः अपि अस्ति । एनवीडिया इत्यस्य मुख्यप्रतियोगी एएमडी तृतीयस्थाने अस्ति, सेमीकण्डक्टर् ईटीएफ चतुर्थस्थाने अस्ति ।

समग्रतया एनवीडिया इन्टरएक्टिव् ब्रोकर्स् इत्यस्य शीर्ष २५ सर्वाधिकसक्रियव्यापारेषु १८ नामभिः सह बद्धः अस्ति इति सोस्निकः अवदत्।

“अस्माकं अभ्यस्तं भवति यत् एनवीडिया इत्येतत् चार्ट्स् मध्ये शीर्षस्थाने स्थापयति, तस्मात् परं, अन्येषां व्यापकरूपेण लोकप्रियानाम् निवेशवाहनानां प्रभावे कम्पनी महत्त्वपूर्णां भूमिकां निर्वहति इति स्पष्टम्।