समाचारं

जापानस्य बैंकस्य उपराज्यपालः पुनः हॉकीरूपेण अवदत् यत् यावत् महङ्गानि अपेक्षां पूरयन्ति तावत् व्याजदराणि वर्धयिष्यन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे जापानस्य बैंकस्य उपराज्यपालः हिमिमो योशिजो इत्यनेन उक्तं यत् यावत् जापानस्य महङ्गानि केन्द्रीयबैङ्कस्य अपेक्षायाः अनुरूपं भवति तावत् केन्द्रीयबैङ्कः व्याजदराणि वर्धयिष्यति।

एतेन ज्ञायते यत् अस्मिन् मासे प्रारम्भे व्याजदरवृद्धेः अपेक्षायाः कारणेन जापानीवित्तीयविपण्येषु तीक्ष्ण-अशान्तिः अभवत् अपि च जापान-बैङ्कस्य मौद्रिकनीति-स्थितिः बहुधा अपरिवर्तिता एव अस्ति

आगामिवर्षे जनवरीमासे जापानस्य बैंकेन व्याजदराणि वर्धयितुं शक्यन्ते वा?

बुधवासरे व्यापारिकनेतृभिः सह भाषमाणः हिमिमो योशिजो इत्यनेन उक्तं यत् जापानस्य बैंकस्य मूलभूतस्थितिः अस्ति यत् "सः जुलैमासे बाजारविकासानां व्याजदराणां वर्धनस्य प्रभावस्य च अध्ययनं करिष्यति... यदि आर्थिकक्रियाकलापस्य दृष्टिकोणे जापानबैङ्कस्य विश्वासः अस्ति तथा च... मूल्यानि वर्धन्ते, तत् भविष्यति मौद्रिकशिथिलतायाः प्रमाणं समायोजितं भविष्यति” इति ।

अस्मिन् वर्षे आरम्भात् जापान-बैङ्केन द्विवारं व्याजदराणि वर्धितानि । हिमिमो र्योजो इत्यस्य वचनेन ज्ञायते यत् जापानस्य बैंके अद्यापि पुनः व्याजदराणि वर्धयितुं सम्भावना वर्तते। टिप्पण्याः अनेकेषां बीओजे-निरीक्षकाणां भविष्यवाणयः अपि सुदृढाः भवितुम् अर्हन्ति यत् आगामिवर्षस्य जनवरीमासे पूर्वं अन्यः व्याजदरवृद्धिः सम्भवति इति।

गतसप्ताहे जैक्सनहोल् वार्षिकसभायां फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन आगामिमासे दरकटनस्य स्पष्टं संकेतं दत्तस्य अनन्तरं अन्तिमेषु दिनेषु अमेरिकी डॉलरस्य उपरि येन विरुद्धं दबावः अस्ति।

न आसन्नः

परन्तु हिमिमो र्योजो इत्यनेन कृतेषु टिप्पणीषु अपि सूचितं यत् जापानस्य बैंकस्य कृते व्याजदराणां वर्धनं निकटं नास्ति इति ।

"सम्प्रति जापानस्य वित्तीय-पूञ्जी-बाजाराः अस्थिराः एव सन्ति, तथा च बङ्कैः स्वस्य विकासस्य निरीक्षणं सर्वाधिकं सतर्कतायाः सह करणीयम्" इति सः अवदत् "केन्द्रीयबैङ्कस्य अभिप्रायः अपि अस्ति यत् आर्थिकक्रियाकलापस्य उपरि आन्तरिकविदेशीयविपण्येषु विकासस्य प्रभावस्य सावधानीपूर्वकं अध्ययनं कर्तुं शक्नोति तथा च मूल्यदृष्टिकोणः।"

तस्य टिप्पणी मूलतः तस्य सङ्गतिं करोति यत् जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन गतशुक्रवासरे संसदीयसुनवाये उक्तं यत् जापानस्य बैंकः व्याजदराणि वर्धयितुं मार्गे अस्ति किन्तु अग्रिमे नीतिसभायां तत् कर्तुं त्वरितम् नास्ति सितम्बरमासे दरवृद्धिः।

हिमि नोरियोजो इत्यस्य भाषणस्य अनन्तरं येन इत्यस्य मूल्यं किञ्चित् दुर्बलं जातम्, डॉलरस्य विरुद्धं १४४.३ इत्यस्य परिधितः व्यापारः अभवत् ।

जापानस्य वित्तीयसेवा एजेन्सी इत्यस्य पूर्ववरिष्ठः अधिकारी हिमिनो योशिजो अस्मिन् मासे सार्वजनिकभाषणं कर्तुं निश्चितानां त्रयाणां शीर्षस्थानां बीओजे-नेतृणां मध्ये अन्तिमः अस्ति।

अस्मिन् वर्षे जुलैमासस्य अन्ते जापानस्य बैंकेन बहिः जगति कठिनं हॉकी-संकेतं प्रेषयित्वा विपण्यं आश्चर्यचकितं कृतम् अस्य कदमस्य कारणेन वैश्विक-विपण्यस्य क्षयः अभवत् अस्य मासस्य आरम्भे निक्केई २२५ सूचकाङ्कः बृहत्तमं एकलम् अपि मारितवान् -दिनबिन्दुपातः अभिलेखे।

विपण्य-अशान्ति-अनन्तरं जापान-बैङ्कस्य अन्यः उपराज्यपालः, वरिष्ठः नीति-वास्तुकारः च शिनिची उचिडा-इत्यनेन विपण्यं शान्तं कर्तुं प्रयत्नरूपेण अगस्त-मासस्य ७ दिनाङ्के स्पष्टं डोविश-संकेतं प्रेषितम् परन्तु यतः जापानी-विपण्यं अद्यतनकाले स्थिरतां प्राप्तवान्, तस्मात् काजुओ उएडा-र्योजो हिमिमो-योः पुनः सार्वजनिकभाषणेषु स्वस्य डोविश-प्रवृत्तिः न्यूनीकृता, येन सूचितं यत् अस्थायी-वित्तीय-अशान्ति-द्वारा जापान-बैङ्कस्य व्याज-दर-वृद्धेः संकल्पः महत्त्वपूर्णतया न कम्पितः |.