समाचारं

वेगेन गच्छन्तं जी क्रिप्टन् ००१ चालयन् एकः पुरुषः विद्युत्साइकिलेन सह टकरावं कृतवान् आधिकारिकप्रतिवेदनम् : २ मृताः १ घातिताः च

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के कालः अन्तर्जालमाध्यमेन जी क्रिप्टन् ००१ इत्यस्य वेगेन गच्छन् विद्युत्कारेन सह दुर्घटनाम् अकुर्वत् इति भिडियो प्रसारितः।

एतत् कथ्यते यत् एषा घटना झाङ्गजियागाङ्ग-नगरे अभवत् ।तस्मिन् समये अयं जी क्रिप्टन् ००१ शीघ्रमेव दक्षिणलेनतः विडियोकारं अतिक्रान्तवान् ।८०कि.मी./घण्टायाः विडियोकारस्य वेगस्य अनुसारं जी क्रिप्टन् ००१ इत्यस्य गतिः न्यूनातिन्यूनं ९०कि.मी./घण्टा अस्ति, यत् नगरीयक्षेत्रेषु गम्भीरः वेगव्यवहारः अस्ति (सामान्यवेगसीमा ६०कि.मी./घण्टा अस्ति)

यतः यानं अतिवेगेन गच्छति स्म, यदा सः चौराहं गच्छति स्मजी क्रिप्टन् ००१ इति द्वयोः विद्युत्साइकिलयोः क्रमेण टकरावः अभवत्, अन्ते च वृक्षं पातयित्वा स्थगितम् तदनन्तरं दृश्यचित्रेभ्यः दृश्यते यत् मार्गे कश्चन आहतः पतितः च, भूमौ च रक्तस्य दागः आसीत् द्वारं सामान्यतया उद्घाटयितुं शक्यते स्म।

अस्य विषयस्य प्रतिक्रियारूपेण झाङ्गजियागाङ्गनगरीयजनसुरक्षाब्यूरो इत्यनेन ज्ञापितं यत् -

२७ अगस्तदिनाङ्के प्रायः १३:४९ वादने, zhenxing east road, economic development zone (yangshe town), zhangjiagang city इत्यत्र पूर्वतः पश्चिमं यावत् कृषिसङ्घस्य होमस्टेड् इत्यस्य दक्षिणद्वारेण गच्छन्ती एकेन लघुकारेन विद्युत्साइकिलद्वयेन सह टकरावः अभवत् येन त्रयः विद्युत्साइकिलचालकाः यात्रिकाः च चोटिताः अभवन् ।

क्षतिग्रस्तानां चिकित्सायै शीघ्रमेव चिकित्सालयं प्रेषिता।तेषु द्वौ उद्धारप्रयासस्य असफलतायाः अनन्तरं मृतौ, एकः च स्थिरस्थितौ क्षतिग्रस्तः अभवत् ।

सम्प्रति कारस्य चालकः क्यू (पुरुषः, २९ वर्षीयः) पुलिसैः नियन्त्रितः अस्ति, तस्मात् सः मद्यपानेन वाहनचालनस्य अथवा मादकद्रव्यस्य चालनस्य शङ्कितः इति निराकृतः अस्ति। दुर्घटनायाः कारणस्य अग्रे अन्वेषणं प्रचलति।