समाचारं

रात्रौ एव ५५ अरब डॉलरस्य हानिः अभवत्! १८ दिवसाभ्यन्तरे "चीनदेशस्य धनीतमः पुरुषः" पुनः आगतः |

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ सङ्ख्यायाः उच्चारणं "फकै" इति कैन्टोनीजशब्दस्य "फा" इत्यस्य सदृशं भवति, अतः अनेकेषां जनानां प्रियं भवति, भाग्यस्य धनस्य च प्रतीकं मन्यते
परन्तु कदाचित्, तस्य विपरीतमेव भवति।
अगस्तमासस्य २८ दिनाङ्के प्रातःकाले बीजिंगसमये अमेरिकी-शेयर-बजारस्य बन्दीकरणेन पिण्डुओडुओ-संस्थायाः शेयर-मूल्यं पुनः ४.०९% न्यूनीकृतम् । विगतत्रिषु व्यापारदिनेषु पिण्डुओडुओ इत्यस्य अमेरिकी-समूहस्य मूल्यं १४७ अमेरिकी-डॉलर्-तः प्रायः ९५ अमेरिकी-डॉलर्-पर्यन्तं तीव्ररूपेण न्यूनीकृतम् । विगतमासे प्रतिशेयरं १५२ डॉलर इति उच्चतमस्थानात् पतनं आरब्धम्, यत् प्रायः २७% न्यूनता अभवत् ।
विशेषतः २६ अगस्तदिनाङ्के, स्थानीयसमये, यस्मिन् दिने पिण्डुओडुओ इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, ततः परं पिण्डुओडुओ इत्यस्य शेयरमूल्ये तीव्रं पतनं आरब्धम्, प्रथमं प्रायः १३% न्यूनता अभवत् एकघण्टायाः अधिकं कालस्य सम्मेलन-कॉलस्य अनन्तरं २५% अधिकं पतितम् आसीत्, एकदा च ३०% यावत् पतितम् आसीत् । दिवसस्य समाप्तिपर्यन्तं पिण्डुओडुओ इत्यस्य अमेरिकी-समूहस्य मूल्ये २८.५% न्यूनता अभवत्, येन २०१८ तमे वर्षे सूचीकरणात् परं एकदिवसीयस्य बृहत्तमस्य न्यूनतायाः अभिलेखः स्थापितः ।
एकस्मिन् दिने विपण्यमूल्यं ५५ अरब अमेरिकी-डॉलर्-अङ्कं न्यूनीकृतम्, एतत् नाटकीयं परिवर्तनं प्रौद्योगिक्याः अन्तर्जाल-कम्पनीषु च दुर्लभम् अस्ति यद्यपि वयं विश्वं पश्यामः |
अस्य अर्थः अस्ति यत् गतवर्षस्य नवम्बरमासे कम्पनीयाः विपण्यमूल्यं अलीबाबा-कम्पनीम् अतिक्रम्य संक्षेपेण चीनस्य द्वितीयबृहत्तम-अन्तर्जाल-कम्पनी अभवत् ततः अष्टमासानां अनन्तरं पिण्डुओडुओ-संस्थायाः विपण्यमूल्यं पुनः अलीबाबा-संस्थायाः अतिक्रान्तम्
चतुर्थस्थानं पतित्वा सः केवलं १८ दिवसान् यावत् चीनदेशस्य धनीतमः पुरुषः अभवत् ।
किं अधिकं नाटकीयं यत् यथा यथा पिण्डुओडुओ इत्यस्य शेयरमूल्यं रात्रौ एव क्षीणं जातम् तथा तथा पिण्डुओडुओ इत्यस्य संस्थापकः हुआङ्ग झेङ्गः केवलं १८ दिवसान् यावत् चीनस्य धनीतमः पुरुषः अभवत् ततः पुनः मार्गं त्यक्तवान्
८ अगस्तदिनाङ्के, एकः दिवसः यस्य अर्थः भाग्यशाली इति ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं पिण्डुओडुओ इत्यस्य संस्थापकः १९८० तमे दशके जन्म प्राप्य चीनस्य समृद्धसूचौ शीर्षस्थाने आसीत् नोङ्गफू वसन्तस्य संस्थापकस्य झोङ्ग झोङ्ग इत्यस्य स्थाने अन्यः आसीत् वर्षत्रयाधिकं यावत् सुइसुई चीनदेशस्य धनीतमः पुरुषः अभवत् ।
परन्तु केवलं १८ दिवसाभ्यन्तरे यदा वित्तीयप्रतिवेदनस्य दिने पिण्डुओडुओ इत्यस्य शेयरमूल्यं क्षीणं जातम् तदा हुआङ्ग झेङ्गस्य सम्पत्तिः एकस्मिन् दिने संकुचिता, १४.१ अरब डॉलरस्य हानिः अभवत्, चीनस्य समृद्धतमसूचौ चतुर्थस्थानं यावत् स्खलितवती, तस्य शुद्धसम्पत्त्याः ३५.२ अरब डॉलरः अभवत् तस्मिन् दिने ५० अरब अमेरिकी-डॉलर्-सम्पत्त्या चीनदेशे झोङ्ग-सुइसुइ-इत्यनेन पुनः शीर्षस्थानं प्राप्तम् ।
फोर्ब्स्-रिच-सूची-दत्तांशैः अपि ज्ञायते यत् चीनदेशस्य धनीजनानाम् सूचीयां पुनः नोङ्गफू-वसन्तस्य झोङ्ग-सुइसुइ-इत्येतत् शीर्षस्थाने अभवत्, यदा तु झाङ्ग-यिमिङ्ग्-मा हुआटेङ्ग्-इत्येतयोः निकटतया पृष्ठतः क्रमशः द्वितीय-तृतीय-स्थानं प्राप्तवन्तौ पिण्डुओडुओ इत्यस्य हुआङ्ग झेङ्गः चतुर्थस्थाने पतितः यतः तस्य धनं १० अरबतः अधिकं संकुचितं जातम् यतः तस्य धनस्य मूल्येषु परिवर्तनं जातम् ।
स्वस्य तुलने, ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारम् अपि, २०२१ तमस्य वर्षस्य आरम्भे हुआङ्ग झेङ्गस्य व्यक्तिगतशुद्धसम्पत्त्याः ७१.५ अरब अमेरिकीडॉलर्-रूप्यकाणां शिखरस्य तुलने, वर्षत्रयाधिकेषु तस्य शुद्धसम्पत्त्याः "५०% छूटः" अभवत्
राजस्वस्य शुद्धलाभस्य च वृद्धिः विपण्यप्रत्याशायाः अपेक्षया किमर्थं न्यूनीभूता?
वस्तुतः पिण्डुओडुओ इत्यस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदनं तस्य मुख्यविषयाणां विना नास्ति ।
वित्तीयप्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे पिण्डुओडुओ इत्यस्य राजस्वं ९७.०५९५ अरब युआन् आसीत्, द्वितीयत्रिमासे तस्य कुलराजस्वं ९७.१ अरब युआन् आसीत्, यत् पिण्डुओडुओ इत्यस्य साधारणभागधारकाणां कृते वर्षे वर्षे ८६% वृद्धिः अभवत् अरब युआन्, वर्षे वर्षे १४४% वृद्धिः ।
शेयरमूल्ये परिवर्तनस्य मुख्यकारणं द्वितीयत्रिमासिकस्य राजस्वस्य विपण्यप्रत्याशानां पूर्तये असफलतायाः कारणेन अभवत् । यथा, यद्यपि गतवर्षस्य समानकालस्य तुलने द्वितीयत्रिमासे कुलराजस्वं ८६% वर्धितम्, तथापि तत् विपण्यप्रत्याशान् पूरयितुं असफलम् अभवत्
तदतिरिक्तं पिण्डुओडुओ इत्यस्य प्रबन्धनेन बहुवारं बोधितं यत् कम्पनीयाः स्पर्धा निरन्तरं भविष्यति तथा च अधिकाधिकं तीव्रं भविष्यति, उच्चराजस्ववृद्धिः अस्थायिनी अस्ति, लाभप्रदतायाः अधोगतिप्रवृत्तिः च अपरिहार्यः अस्ति
पिण्डुओडुओ-सङ्घस्य मुख्यकार्यकारी चेन् लेइ इत्यनेन अर्जनस्य विज्ञप्तेः अनन्तरं सम्मेलन-कौले उक्तं यत् कम्पनीयाः वर्तमान-विकास-प्रक्षेपवक्रता अस्मिन् समये अस्थायि-रूपेण वर्तते यदा बाइटडान्सस्य टिकटोक्, अलीबाबा-इत्यादीनां समवयस्काः बजट-सचेतानां शॉपिङ्ग्-कर्तृणां कृते स्पर्धां कुर्वन्ति। प्रबन्धनेन आगामिषु वर्षेषु सम्भाव्यलाभांशस्य, शेयरपुनर्क्रयणस्य च अपेक्षाः न्यूनीकृताः ।
गोल्डमैन् सैच्स् इत्यस्य शोधप्रतिवेदने दर्शितं यत् पिण्डुओडुओ इत्यस्य शेयरमूल्यं अस्मिन् वर्षे दुर्बलं प्रदर्शनं कृतवान्, वर्तमानमूल्य-उपार्जन-अनुपातः १० गुणाधिकः अस्ति तस्मिन् एव काले पिण्डुओडुओ इत्यस्य जीएमवी इत्यस्य द्रुततरवृद्धिः अपेक्षितापेक्षया अधिकं लेनदेनसेवाराजस्वस्य च अर्थः अस्ति यत् तेमु इत्यस्य विकासस्य गतिः निरन्तरं वर्तते। पिण्डुओडुओ द्वितीयत्रिमासे द्रुततरं वर्धमानानाम् चीनीय-अन्तर्जाल-कम्पनीषु अन्यतमम् अस्ति ।
पाठ |. संवाददाता वांग दानयांग
प्रतिवेदन/प्रतिक्रिया