समाचारं

मत्स्यपालने नूतनाः परिवर्तनाः आरब्धाः, मत्स्यनौकाः च "पुनर्निर्माणं" कृतवन्तः! पर्यावरणस्य अनुकूलः, उन्नतः, सुरक्षितः च→

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:54
(सीसीटीवी वित्त "आर्थिक सूचना प्रसारण") अगस्तमासस्य मध्यभागे दक्षिणचीनसागरे पूर्वचीनसागरस्य च केषुचित् भागेषु सार्धत्रिमासानां मत्स्यपालनस्य स्थगनं समाप्तं कृत्वा मत्स्यपालनं पुनः आरब्धम् अद्यत्वे गुआङ्गडोङ्ग-प्रान्तस्य झान्जियाङ्ग-नगरं क्रमेण गम्भीर-प्रदूषण-दुर्बल-सुरक्षा-युक्तानि मत्स्य-नौकानि चरणबद्धरूपेण समाप्तं कृत्वा, तेषां स्थाने उन्नत-मत्स्य-नौकानां समूहं स्थापयति, ये पर्यावरण-अनुकूलाः सन्ति, दूरस्थेषु समुद्रेषु मत्स्यपालनं कर्तुं समर्थाः च सन्ति संवाददाता मत्स्यजीविनां इस्पातमत्स्यनौकायां आरुह्य अस्मिन् वर्षे मत्स्यपालनस्य आरम्भानन्तरं नूतनपरिवर्तनानां अनुभवाय तस्य सह समुद्रं गतः।
याङ्ग तियानन् झान्जियाङ्ग-नगरस्य प्रामाणिकः मत्स्यजीविः अस्ति विगतकेषु वर्षेषु याङ्ग तियानन् अल्पटनभारयुक्तानि, दुर्बलसुरक्षायुक्तानि च पुरातनकाष्ठनौकाः समाप्तवान्, तथा च बृहत्टनभारयुक्तानि, उन्नतसञ्चारयुक्तानि, मत्स्यपालनस्य क्षमतायुक्तानि च इस्पातमत्स्यनौकाः क्रेतुं ऋणं गृहीतवान् दूरस्थसमुद्राः ।
गुआङ्गडोङ्ग-नगरस्य झान्जियाङ्ग-नगरस्य मत्स्यजीवि याङ्ग तियानन् : १.अधुना उन्नतसाधनयुक्तानि beidou (navigation system) तथा gps (navigation system) सन्ति यदि भवान् संकटे अस्ति तर्हि अस्माभिः सह प्रत्यक्षतया सम्पर्कं कर्तुं रक्तवर्णीयं बटनं नुदतु।
अन्यत् नौका याङ्ग तियानेन सह मत्स्यपालनं गता याङ्ग तियाननस्य मातुलपुत्रः याङ्ग पिंगः अपि ऋणं गृहीतवान् यत् याङ्ग तियानन् इत्यस्य आकारः आकारः च प्रायः समानः आसीत् । मत्स्यं कृत्वा अधिकं समुद्रीभोजनं गृह्णातु।
समुद्रक्षेत्रं याङ्ग तियानन् अस्मिन् समये मत्स्यपालनं कर्तुं गच्छति सः नाओझौ दक्षिणपूर्वमत्स्यक्षेत्रम् अस्ति, यत् नाओझौ एबेलोन, लॉबस्टर, केकडा इत्यादीनां समृद्धस्य उत्पादनस्य कृते प्रसिद्धम् अस्ति कतिपयघण्टानां भ्रमणानन्तरं याङ्ग तियाननस्य मत्स्यनौका अपराह्णे चतुर्वादने नाओझौ दक्षिणपूर्वमत्स्यपालनक्षेत्रं प्राप्तवती । मत्स्यघण्टायाः ध्वनिना तौ नौकौ मत्स्यपालनार्थं जालम् अवतारयितुं आरब्धवन्तौ ।
याङ्ग तियानन् पत्रकारैः उक्तवान् यत् मत्स्यनौकायाः ​​वेगः, जालस्य गभीरता च यन्त्राणां अनुभवस्य च आधारेण अवश्यमेव न्यायनीया, उभयम् अपि अनिवार्यम् अस्ति।
सायं १० वादने पञ्चघण्टाभ्यः अधिकं निरन्तरं मत्स्यपालनं कृत्वा मत्स्यसङ्ग्रहार्थं जालम् उत्थापयितुं भ्रातरौ निश्चयं कृतवन्तौ ।
गुआङ्गडोङ्ग-नगरस्य झान्जियाङ्ग-नगरस्य मत्स्यजीवि याङ्ग तियानन् : १.प्रायः १०,००० युआन् मूल्येन विक्रेतव्यम् ।
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादकः - एकः qi
प्रतिवेदन/प्रतिक्रिया