समाचारं

श्रृङ्खलासमूहः वर्धमानः अस्ति - रोगी पूंजीसंशोधनम्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकस्य टिप्पणी : १.नूतनानां उत्पादकशक्तीनां विकासस्य त्वरिततायै रोगीपूञ्जी एकः सशक्तः समर्थनः अस्ति । सर्वाधिकप्रतिनिधित्वेन रोगीपूञ्जीरूपेण सर्वकारीयनिवेशकोषः स्वस्य मार्गदर्शकभूमिकायाः ​​पूर्णं क्रीडां ददाति, उच्चगुणवत्तायुक्तसंसाधनानाम् कलमं करोति, ७ उन्नतविनिर्माणसमूहेषु २८ प्रमुख औद्योगिकशृङ्खलाः सुदृढं करोति, नूतनविकासगतिं संवर्धयति, नूतनप्रतिस्पर्धात्मकलाभान् च सृजति। इतः परं एतत् वृत्तपत्रं "शृङ्खलासमूहाः वर्धन्ते - रोगीपूञ्जीसंशोधनम्" इति विषये प्रतिवेदनानां श्रृङ्खलां प्रारभते, यत्र अस्माकं प्रान्तस्य प्रमुखोद्योगानाम् विकासाय समर्थनार्थं रोगीपुञ्जस्य उपयोगस्य सजीवप्रथां दर्शयति तथा च सरकारीनिवेशनिधिनां भूमिकां उत्तमरीत्या निर्वहति।
पोस्टर/गुओ जियाडोंग
कालान्तरेण कठिनशक्तिः परिष्कृता
हेनान् दैनिक ग्राहक संवाददाता जेङ्ग मिंग
हेनन् पावर डायमण्ड् कम्पनी लिमिटेड् (अतः परं "पावर डायमण्ड्" इति उच्यते) इत्यस्य उत्पादनकार्यशालायां विशालषड्पक्षीयप्रेसानाम् एकः श्रृङ्खला व्यवस्थितरूपेण संचालितः अस्ति, यत् अतीव शानदारम् अस्ति ज्वालामुखीविस्फोटस्य अन्तर्गतं पर्यावरणस्य अनुकरणं कृत्वा एते यन्त्राणि ग्रेफाइट् इत्यादीनां कच्चामालानाम् उच्चतापमानस्य, प्रायः १५०० डिग्री सेल्सियसस्य दाबस्य च मध्ये विश्वस्य कठिनतमं पदार्थं हीरकं "टेम्पर्ड्" कर्तुं शक्नुवन्ति
"यदि कश्चन श्रमिकः स्वकार्यं सम्यक् कर्तुम् इच्छति तर्हि प्रथमं स्वसाधनं तीक्ष्णं कर्तव्यम्। षड्पक्षीयः शीर्षप्रेसः संवर्धितहीराणां उत्पादनस्य मूलसाधनम् अस्ति तथा च अस्माकं उत्पादनक्षमतायाः विस्तारस्य कुञ्जी अपि अस्ति शक्ति हीरा।
२०१० तमे वर्षे स्थापितः पावर डायमण्ड् इति उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति यः संवर्धितहीराणां सुपर-हार्डसामग्रीणां च अनुसन्धानविकासः, उत्पादनं, निर्माणं च विशेषज्ञः अस्ति २०१९ तमे वर्षे तीव्रवृद्धिकालस्य पावरडायमण्ड् इत्यस्य उत्पादनविस्तारयोजनां कार्यान्वितुं वित्तीयसमर्थनस्य तत्कालीनावश्यकता वर्तते । स्थितिं ज्ञात्वा प्रान्तीयसरकारीनिवेशकोषप्रबन्धनसंस्था - हेनान् राज्यनियन्त्रणकोषप्रबन्धनकम्पनी लिमिटेड (अतः "राज्यनियन्त्रणकोषः" इति उच्यते) शोधं कर्तुं पावर डायमण्ड् इत्यत्र गत्वा तस्य अत्यन्तं तात्कालिकानाम् आवश्यकतानां विषये ज्ञातवती faced.
"पावर डायमण्ड् इत्यस्य व्यावसायिकव्याप्तिः सुपरहार्डसामग्रीणां सम्पूर्णा औद्योगिकशृङ्खलाम् आच्छादयति, यत्र व्यापकसंभावनाः महती च क्षमता च अस्ति। तत्सह, कम्पनी उन्नतप्रबन्धनसंकल्पनानां पालनम् करोति तथा च उत्पादस्य गुणवत्ता, प्रौद्योगिकीसंशोधनविकासः, विक्रयचैनेल् इत्यादिषु उत्कृष्टलाभाः सन्ति ., यत् अस्माकं निवेशदिशायाः अनुरूपम् अस्ति it’s consistent” इति चीनराज्यस्य होल्डिङ्ग्स् फण्ड् इत्यस्य अध्यक्षः डिङ्ग् निङ्गः अवदत् ।
उद्यमानाम् धनस्य आवश्यकता वर्तते, धनस्य च उत्तमाः परियोजनाः अन्वेष्टव्याः सन्ति, शीघ्रमेव, सहकार्यं प्राप्तुं पक्षद्वयं "उभयदिशि धावति" । २०१९ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्के प्रान्तीयसरकारीनिवेशकोषः - हेनान् प्रान्तः "इण्टरनेट् +" औद्योगिकविकासकोषः उपकोषस्य हेनान् प्रान्तस्य राज्यनियन्त्रितस्य अन्तर्जाल-उद्योग-वेञ्चर-पुञ्ज-कोषस्य (अतः परं " अन्तर्जाल +" कोषः) निवेशः, निवेशस्य राशिः 20 मिलियन युआन् यावत् भवति।
पावर डायमण्ड्स् इत्यस्मिन् निवेशः एकैकः निवेशः नास्ति । न केवलं अश्वस्य समर्थनार्थं, अपितु तस्य सवारीं दातुं अपि पक्षद्वयं मिलित्वा वर्धयितुं पूरकसम्पदां सह विजय-विजय-स्थितिं प्राप्तुं शक्नोति । निवेशसशक्तिकरणस्य माध्यमेन "इण्टरनेट् +" कोषः सक्रियरूपेण पावर डायमण्ड् इत्यस्य वित्तपोषणसाझेदारानाम् अन्वेषणं कर्तुं, सूचीकरणस्य प्रचारार्थं संचारस्य समन्वयं कर्तुं, पावर डायमण्डस्य झेङ्गझौ अनुसंधानविकासकेन्द्रस्य निर्माणं प्रवर्धयति इत्यादिषु सहायतां करोति, तथा च निधिः, प्रतिभाः, वैज्ञानिक अनुसन्धान इत्यादि। पावर डायमण्ड् इत्यस्य ipo इत्यस्य अनन्तरं तस्य मुख्यव्यापारस्य आयस्य लाभप्रदतायाः च तीव्रवृद्धिः अभवत् ।
"अन्तिमेषु वर्षेषु पावर डायमण्ड् द्रुततरं अधिकं च धावितुं समर्थः अभवत् यतोहि सः कृष्यमाणस्य हीरकविपण्यस्य प्रकोपात् पूर्वं शीघ्रं व्यवस्थां कर्तुं अवसरं गृह्णाति तथा च तत्सहकालं सुपर-हार्ड-सामग्रीणां पटले स्वप्रयत्नाः गभीरं कुर्वन् अस्ति .
निवेशशक्तिहीरेण राज्यनियन्त्रितनिधिषु अपि तुल्यकालिकरूपेण उदारं प्रतिफलं प्राप्तम्, येन सर्वकारीयनिवेशनिधिनां संरक्षणं, प्रशंसा च प्राप्ता "अल्पकालिक-आईपीओ-निर्गमनस्य प्रयोजनार्थं वित्तीयनिवेशस्य युगः अतीतः। उद्यमानाम् कृते सर्वकारीयनिवेशनिधिः न केवलं वित्तीयसमर्थनम्, अपितु रणनीतिकसाझेदाराः अपि सन्ति।" कालस्य अल्पकालिकविपण्यस्य उतार-चढावः न बाधितः भविष्यति।
"वैश्विकसुपरहार्डसामग्रीणां कृते चीनदेशं पश्यन्तु, चीनीयसुपरहार्डसामग्रीणां कृते च हेनान्नगरं पश्यन्तु। पावरडायमण्ड् अस्माकं प्रान्तस्य सुपरहार्डसामग्रीउद्योगस्य विशिष्टः प्रतिनिधिः अस्ति। पावरडायमण्डस्य सशक्तीकरणे रोगीपूञ्जीनिवेशः अस्माकं प्रान्तस्य सुपरहार्डसामग्रीणां विकासे अपि त्वरिततां करिष्यति industry chain. henan’s superhard materials business card become more urighter and urighter," ding ning said. एकः धैर्यवान् संसाधनः भवितुं अतिरिक्तं, अस्माभिः कठिनविज्ञानस्य प्रौद्योगिकी च उपलब्धीनां परिवर्तने विकासे च भागं ग्रहीतुं अधिकसामाजिकसंसाधनानाम् मार्गदर्शनं च संयोजनं च करणीयम् औद्योगिकशृङ्खलायाः वृद्धिः च।
सुपरहार्ड मटेरियल उद्योगः अस्माकं प्रान्तस्य लाभप्रदः उद्योगः सम्भाव्यः उद्योगः च अस्ति, यः २८ औद्योगिकशृङ्खलासु प्रथमस्थानं प्राप्नोति यस्य कृषिं कर्तुं हेनान् प्रान्तः केन्द्रितः अस्ति। "सुपरहार्ड सामग्री उद्योगस्य लाभस्य पुनर्निर्माणे सहायतार्थं प्रान्तीयवित्तविभागः सक्रियरूपेण हेनान् सुपरहार्ड सामग्री उद्योगनिवेशकोषस्य स्थापनां प्रवर्धयति यत् सुपरहार्डसामग्रीणां कठिनशक्तिं निर्मातुं अधिकं धैर्यपूर्णं पूंजीम् आकर्षयति प्रान्तीय वित्तविभागस्य प्रभारी। अधुना यावत् प्रान्तीयसर्वकारस्य निवेशकोषैः ८४६ मिलियन युआन् मूल्यस्य कुल २२ उन्नतसुपरहार्डसामग्रीउद्योगशृङ्खलापरियोजनासु निवेशः कृतः, येन हेनानस्य कृते राष्ट्रियविश्वस्तरीयसुपरहार्डसामग्रीउद्योगस्य उच्चभूमिनिर्माणार्थं सशक्तसमर्थनं प्रदत्तम्। २६
गोल्डन् प्वाइण्ट् टिप्पणी·निवेशकाः वदन्ति : उत्तमाः परियोजनाः अन्तिमः शब्दः भवति
□डिंग निंग, हेनान राज्य पूंजी निधि प्रबंधन कं, लिमिटेड के अध्यक्ष।
यदा निधिनिवेशदर्शनस्य विषयः आगच्छति तदा अस्माकं त्रीणि दृढतानि सन्ति : विपण्य-उन्मुखनिवेशः, मूल्यनिवेशः, अनुपालन-सञ्चालन-प्रबन्धनं च एकः मुख्यः पङ्क्तिः : उत्तमाः परियोजनाः अन्तिमः शब्दः अस्ति
विपण्य-उन्मुखनिवेशस्य पालनम् कुर्वन्तु। अस्माकं कुशलं व्यावसायिकं च निवेशप्रबन्धनदलम् अस्ति, यत्र मूलकर्मचारिणः सन्ति ये १५ वर्षाणाम् अधिकं कालात् निवेशप्रबन्धने संलग्नाः सन्ति। "बाजार-उन्मुख-सञ्चालनस्य" "वास्तविक-इक्विटी"-निवेशस्य च पालनम्, अस्माकं प्रान्ते प्रौद्योगिकी-उच्च-वृद्धि-उद्यमानां विकासस्य समर्थनं, निवेशस्य माध्यमेन उद्यमानाम् सशक्तिकरणं, परियोजनानां सफलता-दरं च सुधारयितुम्।
मूल्यनिवेशं प्रति अटन्तु। उत्तमाः परियोजनाः एव अन्तिमः शब्दः। बहुमूल्यं परियोजना किम् ? एकतः उद्योगस्य व्यापकाः सम्भावनाः सामाजिकलाभाः च सन्ति वा इति विषये निर्भरं भवति । अपरपक्षे उद्यमिनः प्रतिमानस्य बुद्धिस्य च प्रौद्योगिकी-नवीनीकरणस्य प्रति तेषां दृष्टिकोणस्य च उपरि निर्भरं भवति । वयं वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-अवधारणायुक्तानि कम्पनीनि प्राधान्येन पश्यामः, तथा च वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणेषु उत्तमं प्रदर्शनं कुर्वतीषु कम्पनीषु निवेशं करिष्यामः |
अनुपालनसञ्चालनप्रबन्धनस्य पालनम्। अनुपालनसञ्चालनं निधिप्रबन्धनकम्पनीनां सुदृढसञ्चालनं सुनिश्चित्य निवेशकानां हितस्य रक्षणाय महत्त्वपूर्णः भागः अस्ति । वयं सुनिश्चितं कुर्मः यत् कम्पनीयाः विविधाः व्यावसायिकक्रियाकलापाः अनुपालनप्रबन्धननियमानाम् प्रणालीनां च स्थापनां कृत्वा सुधारं कृत्वा अनुपालनप्रबन्धनस्य लक्ष्याणि सिद्धान्तानि च स्पष्टीकृत्य कानूनानां, विनियमानाम्, नियामकानाम् आवश्यकतानां च अनुपालनं कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया