समाचारं

अमेरिकीवायुसेनायाः अभ्यासाः उच्चगतिशीलतां प्रकाशयन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकन f-35a चोरीयुद्धविमान।
अमेरिकी "defense one" इति जालपुटस्य अनुसारं अमेरिकीवायुसेनायाः "bamboo eagle 24-3" इति अभ्यासः अद्यैव पश्चिमप्रशान्तसागरे समाप्तः। समाचारानुसारं अयं सैन्य-अभ्यासः अमेरिकी-वायुसेनायाः अन्तिमेषु वर्षेषु दुर्लभः बृहत्-प्रमाणेन वास्तविकः युद्ध-प्रशिक्षण-अभ्यासः अस्ति ।
"bamboo eagle 24-3" इति अमेरिकीवायुसेनायाः "red flag" इति अभ्यासश्रृङ्खलायाः उन्नतसंस्करणम् अस्ति इति कथ्यते यत् अमेरिकीसैन्यस्य तस्य मित्रराष्ट्राणां च क्षमतायाः अभ्यासे केन्द्रितः अस्ति यत् तेन पश्चात् युद्धशक्तिं पुनः उत्पन्नं कर्तुं विकीर्णाः भवेयुः, परिनियोजनं च कुर्वन्ति मुख्यं युद्धाधारं युद्धे नष्टं भवति । अस्मिन् अभ्यासे २० तः अधिकसैनिकानाम् ३,००० तः अधिकाः सैन्यकर्मचारिणः एकत्र आगताः, यत्र एफ-२२ तथा एफ-३५ए चुपके-युद्धविमानानि, एफ-१५ तथा एफ-१६ युद्धविमानानि, बी-१बी तथा च विविधप्रकारस्य १५० तः अधिकाः सैन्यविमानाः उपयुज्यन्ते स्म ख- ५२ रणनीतिक बमविमान आदि। तदतिरिक्तं व्यायामवायुक्षेत्रे बहुविधाः विमानटैंकराः, पूर्वसूचनाविमानाः, परिवहनविमानाः, इलेक्ट्रॉनिकटोहीविमानाः च अपि प्रादुर्भूताः प्रतिवेदनानुसारं प्रामाणिकतां प्रकाशयितुं अस्मिन् अभ्यासे १,००० किलोमीटर् यावत् २४,००० मीटर् ऊर्ध्वतां च विस्तृतं नो-फ्लाई-क्षेत्रं निर्धारितम् आसीत् systems and tactical applications to enhance अभ्यासस्य यथार्थता तीव्रता च। यथा, अमेरिकीवायुसेनायाः ५७ तमे विङ्गस्य ५७ तमे सूचनाशत्रुदलस्य दायित्वं भवति यत् सङ्गणकजालेषु सूचनाप्रणालीषु च प्रतिद्वन्द्वस्य आक्रमणस्य अनुकरणं करणीयम्;
ज्ञातव्यं यत् अयं सैन्य-अभ्यासः अमेरिकी-वायुसेनायाः "चपल-युद्ध-अनुप्रयोगस्य" अवधारणायाः परीक्षणं प्रति केन्द्रितः अस्ति । अवधारणायाः उद्देश्यं प्रतिबन्धितवातावरणेषु अमेरिकीसैन्यस्य जीवितत्वं युद्धप्रभावशीलतां च सुधारयितुम् अस्ति, तथा च चत्वारि मूलतत्त्वानि समाविष्टानि सन्ति: विकीर्णनियोजनं, द्रुतगतिशीलता, लचीलाः उपयोगः, बहुक्षेत्रीयकार्यक्रमाः च प्रतिवेदनानुसारं अमेरिकीवायुसेनायोजनायाः अनुसारं एकदा बृहत्परिमाणेन संघर्षः प्रवृत्तः चेत् अमेरिकीवायुसेना शीघ्रमेव विकीर्णं कृत्वा बहुषु लघुअड्डेषु स्वसैनिकं नियोजयिष्यति, तथा च अमेरिकीयुद्धकाले युद्धकाले जीवितविमानानाम् उन्नयनार्थं नित्यं युक्तिं स्थापयति . तदतिरिक्तं, भविष्ये युद्धक्षेत्रेषु अमेरिकीसैन्यस्य श्रेष्ठस्थानं सुनिश्चित्य पार-सेवा-क्षेत्र-पार-सहकारि-कार्यक्रमेषु अपि रणनीतिः बलं ददाति
अमेरिकीमाध्यमानां समाचारानुसारं २०२० तमे वर्षात् अमेरिकीवायुसेनायाः केन्द्रीयकमाण्डेन मध्यपूर्वे "चपलयुद्धरोजगार" सम्बद्धानि अभ्यासानि कर्तुं आरब्धानि, यत्र अपारम्परिकस्थानेषु हॉटपिट्-इन्धन-पूरणं, गोला-बारूद-परिवहनं, गतिशील-कमाण्ड-नियन्त्रणम् इत्यादयः सन्ति . "बेम्बू ईगल २४-३" सैन्यव्यायामेन सम्पूर्णे आज्ञाशृङ्खले तनावपरीक्षा कृता यथा, यदा सः वायुपक्षस्य युद्धक्षमतायाः परीक्षणं कृतवान् यदा सः विकीर्णः भूत्वा पुनः समूहीकरणं कर्तुं बाध्यः अभवत् समाचारानुसारम् अस्य अभ्यासस्य परिणामाः सूचयन्ति यत् अमेरिकादेशेन स्वसहयोगिभिः सह अधिकं प्रासंगिकं सहकार्यं कर्तव्यम्, विश्वस्य अनेकस्थानेषु अस्थायीवायुसेनास्थानकानि स्थापयितव्यानि, अल्पकाले एव योजनानां शीघ्रं समायोजनस्य क्षमता सुदृढां कर्तव्यानि च . तस्मिन् एव काले युद्धकाले नागरिकसुविधाः शीघ्रमेव सैन्यसुविधासु परिवर्तयितुं योजनाः निर्मिताः भवन्ति, यथा राजमार्गस्य मरम्मतं, लघुभण्डारणसुविधानां धारणं, अवरोहणक्षेत्रस्य अथवा वायुनिक्षेपक्षेत्रस्य मानकानां पूर्तये प्रासंगिकक्षेत्रेषु भूस्थितौ सुधारः च तदतिरिक्तं अमेरिकीसेनायाः, समुद्रीसेनायाः च कृते द्रुतगत्या भारणीयाः मनुष्य-पोर्टेबल-वायु-रक्षा-प्रति-ड्रोन्-प्रणालीनां क्रयणं बहुमात्रायां करणीयम् (चेङ्ग युयी वांग रुइटिंग्) २.
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)
प्रतिवेदन/प्रतिक्रिया