समाचारं

झाङ्ग झिझेन् प्रतियोगितायाः निवृत्तेः कारणं दत्तवान्! जानुस्नायुबन्धस्य तीव्रः अश्रुपातः, पुनः स्वस्थः भवितुम् एशियायाः ऋतुस्य सज्जतायै चीनदेशं प्रत्यागतवान्

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य प्रथमक्रमाङ्कस्य भ्राता झाङ्ग झिझेन् २०२४ तमे वर्षे यूएस ओपन-पुरुष-एकल-क्रीडायाः प्रथम-परिक्रमे चोट-कारणात् निवृत्तः अभवत्, द्वितीय-परिक्रमे अपि अयं प्रथमः ग्राण्ड्-स्लैम्-क्रीडकः अभवत् यः अस्मिन् सत्रे प्रथम-परिक्रमे निर्गतः अभवत् ७ स्थानानि पतित्वा ४८ स्थानं प्राप्तवान् । ब्रिटेनस्य प्रथमक्रमाङ्कस्य पुरुषस्य एकलक्रीडकस्य ड्रेपरस्य सम्मुखीभूय झाङ्ग् झीझेन् सम्पूर्णे क्रीडने स्वस्य प्रतिद्वन्द्विना दमितः आसीत् विशेषतः तस्य पादौ चोटः स्पष्टतया सम्पूर्णं शक्तिशृङ्खलां प्रभावितवती यदा सः स्वस्य शरीरे स्थित्वा अपि अनेकानि कन्दुकानि नियन्त्रयितुं असमर्थः आसीत्, तथा च निर्मितवान् अनेकाः त्रुटयः।

द्वितीयतृतीयसेट् मध्ये विरामसमये झाङ्ग झीझेन् मेडिकल टाइमआउट् आहूय वाम ऊरुस्य मांसपेशीं पट्टिकां कृतवान् । ०-४ इति स्कोरेन पश्चात् स्थित्वा झाङ्ग ज़िझेन् स्वस्य निवृत्तेः घोषणां कृतवान् । तकनीकीसांख्यिकीयदृष्ट्या पूर्वं तीक्ष्णसेवा दुर्बलतां प्राप्तवती, प्रथमद्वितीयसर्वस्य सफलतायाः दरस्य दृष्ट्या झाङ्ग झिझेनस्य सफलतायाः दरः अपि स्पष्टतया चोटकारणात् न्यूनीकृतः अस्ति

क्रीडायाः अनन्तरं झाङ्ग ज़िझेन् इत्यनेन चोटप्रक्रिया पुनः स्थापिता सः अवदत् यत् गतगुरुवासरे प्रशिक्षणकाले सर्व्वं प्राप्य भूमौ पदाभिमुखीभवति स्म सः तस्मिन् दिने अधिकं अभ्यासं न कृतवान् शनिवासरे रविवासरे च अधिकं प्रशिक्षणं भवति, सोमवासरः अपि अस्ति। प्रथमसेट्-पश्चात् मम मनसि बहु उत्तमं भावः आसीत्, परन्तु द्वितीय-सेट्-तः शनैः शनैः पुनः वेदना प्रादुर्भूतवती, चिकित्सा-समय-समाप्तिः च आहूता । यतः अहं क्रीडायाः पूर्वं चोटस्य विषये जानामि स्म, अतः अहं बहु बलात् न कृतवान् ।