समाचारं

एकस्मिन् सत्रे २५०० अंकाः, ५०० रिबाउण्ड्, ५०० असिस्ट् च प्राप्तुं कियत् कठिनम्? एनबीए-क्रीडायां केवलं त्रयः जनाः एव तत् कृतवन्तः, जेम्स् च तस्मिन् सूचौ नास्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् सत्रे २५०० अंकाः, ५०० रिबाउण्ड्, ५०० असिस्ट् च प्राप्तुं कियत् कठिनम्? एनबीए-क्रीडायां केवलं त्रयः जनाः एव तत् कृतवन्तः, जेम्स् च तस्मिन् सूचौ नास्ति ।

एनबीए, बास्केटबॉल-लीगे, कश्चन निश्चितः तारकः कियत् सुगोलः इति चर्चां कुर्वन्तः प्रशंसकाः सर्वदा भविष्यन्ति, सः न केवलं स्कोरं कर्तुं शक्नोति, अपितु सहायतां कर्तुं, पुनःप्रत्याहारं कर्तुं इत्यादिषु अपि शक्नोति। ननु, खलु बहवः तारकाः सन्ति ये एतत् कर्तुं शक्नुवन्ति सर्वथा विश्वस्य शीर्षस्थाः बास्केटबॉलप्रतिभाः अत्र सङ्गृहीताः सन्ति परन्तु यदि वयं वास्तवमेव अधिकविस्तृताः भवितुम् इच्छामः तर्हि सर्वे येषां ताराणां विषये वदन्ति ते सर्वं कर्तुं न शक्नुवन्ति शीर्षस्तरस्य उपरि। यतः मानवशक्तिः सर्वथा सीमितः अस्ति, वयं सर्वदा बहुकार्यं कर्तुं न शक्नुमः । अवश्यं, एनबीए-इतिहासस्य उत्कृष्टप्रतिभायुक्ताः अनेके सुपर-जीनियस-जनाः सदैव भविष्यन्ति, ये एतेषु त्रयेषु बास्केटबॉल-कौशलेषु वास्तवतः शीर्ष-स्तरं प्राप्तुं शक्नुवन्ति |. एतत् शीर्षस्तरं परिभाषितुं मानकस्य विषये तु एकस्मिन् सत्रे न्यूनातिन्यूनं २५०० अंकाः, ५०० रिबाउण्ड्, ५०० असिस्ट् च प्राप्तुं भवति ।

उपलब्धदत्तांशानुसारं यदि केवलं एकं वस्तु विचार्यते तर्हि बहवः तारकाः तत् कर्तुं शक्नुवन्ति, परन्तु यदा तानि सर्वाणि कर्तुं विषयः आगच्छति तदा एनबीए-इतिहासस्य त्रयः एव क्रीडकाः एव तत् प्राप्तवन्तः अद्य लेखकः भवन्तं नेष्यति यत् एते त्रयः क्रीडकाः के सन्ति, अन्यः के समीपे सन्ति इति।

नोटः- गणनानुसारं एकस्मिन् सत्रे २५०० अंकाः, ५०० रिबाउण्ड्, ५०० असिस्ट् च प्राप्तुं ८२ क्रीडासु पूर्णतया उपस्थित्या न्यूनातिन्यूनं ३०.५ अंकाः, ६.१ रिबाउण्ड्, ६.१ असिस्ट् च प्राप्तव्याः