समाचारं

विदेशेषु चीनीयबैङ्कस्य नियत-वृद्धि-पूञ्जी-संग्रहणं २०२० तमे वर्षे सूचीकृत्य कुलम् ६५ कोटि-पूञ्जी-संग्रहणं भविष्यति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन आर्थिक शुद्धं, बीजिंग, अगस्त २८ दिनाङ्कः : विदेशेषु चीनीयबैङ्कनिगमेन (002973.sz) गतरात्रौ २०२४ तमे वर्षे विशिष्टलक्ष्याणां कृते ए-शेयरनिर्गमनस्य योजना प्रकाशिता, यत् दर्शयति यत् अस्मिन् समये संग्रहितस्य कुलधनराशिः न भविष्यति ९० कोटि युआन् (मूलराशिसहितं) अधिकं भवति । उद्धृतनिधितः निर्गमनव्ययस्य कटौतीं कृत्वा शुद्धराशिः निम्नलिखितपरियोजनानां कृते उपयोक्तुं योजना कृता अस्ति: "नगरप्रबन्धकः" उपकरणकेन्द्रीकृतविन्यासकेन्द्रपरियोजना, स्मार्टनगरप्रबन्धनस्य डिजिटलीकरणपरियोजना, कार्यपुञ्जस्य पूरकत्वं वा ऋणस्य परिशोधनं वा।

विशिष्टलक्ष्याणां कृते स्टॉकानां एतत् निर्गमनं ३५ (मूलसङ्ख्यासहितं) विशिष्टनिवेशकानां कृते सीमितं न भविष्यति । निर्गमनस्य लक्ष्यं प्रतिभूतिनिवेशकोषप्रबन्धनकम्पनयः, प्रतिभूतिकम्पनयः, न्यासनिवेशकम्पनयः, वित्तकम्पनयः, बीमासंस्थानिवेशकाः, योग्यविदेशीयसंस्थागतनिवेशकाः, अन्ये घरेलुविदेशीयसंस्थागतनिवेशकाः अन्ये च घरेलुविदेशीयसंस्थानिवेशकाः सन्ति ये चीनप्रतिभूतिविनियमानाम् अनुपालनं कुर्वन्ति नियामक आयोगः तथा शेन्झेन् स्टॉक एक्सचेंजः प्राकृतिकव्यक्तिः इत्यादयः कानूनी निवेशकाः। प्रतिभूतिनिवेशकोषप्रबन्धनकम्पनयः, प्रतिभूतिकम्पनयः, योग्यविदेशीयसंस्थागतनिवेशकाः, आरएमबीयोग्यविदेशीयसंस्थानिवेशकाः च ये तेषां प्रबन्धितयोः अधिकयोः उत्पादयोः सदस्यतां गृह्णन्ति, ते एकं निर्गमनलक्ष्यरूपेण गण्यन्ते यतः निर्गमनलक्ष्यं केवलं स्वस्य उत्पादानाम् उपयोगं कर्तुं शक्नोति सदस्यतां प्राप्तुं धनराशिः अस्ति। यदि निर्गमनसमये कानूनेषु, नियमेषु वा मानकदस्तावेजेषु निर्गमनस्य विषयेषु अन्ये प्रावधानाः सन्ति तर्हि एतादृशाः प्रावधानाः प्रबलाः भविष्यन्ति । सर्वे निर्गमनलक्ष्याः विशिष्टलक्ष्येभ्यः निर्गतानाम् भागानां सदस्यतां नगदरूपेण समानमूल्येन गृह्णन्ति ।

अस्य निर्गमनस्य निर्गमनमूल्यं मूल्यजिज्ञासाद्वारा निर्धारितं भवति, मूल्यनिर्धारणाधारतिथिः च विशिष्टवस्तूनाम् अस्य स्टॉकनिर्गमनस्य निर्गमनकालस्य प्रथमदिनम् अस्ति अस्य निर्गमनस्य निर्गमनमूल्यं मूल्यनिर्धारणाधारतिथितः पूर्वं २० व्यापारदिनेषु (मूल्यनिर्धारणाधारतिथिं विहाय, अधः समानम्) कम्पनीयाः स्टॉकस्य औसतव्यापारमूल्येन (अर्थात् निर्गमनतलमूल्येन) ८०% न्यूनं न भविष्यति ). मूल्यनिर्धारण आधारदिनात् पूर्वं २० व्यापारदिनेषु औसतं स्टॉकव्यापारमूल्यं = मूल्यनिर्धारणमूलदिनात् पूर्वं २० व्यापारदिनेषु कुलसमूहव्यापारमात्रा / मूल्यनिर्धारणमूलदिनात् पूर्वं २० व्यापारदिनेषु कुलसमूहव्यापारमात्रा