समाचारं

जिउक्सियनस्य सार्वजनिकरूपेण गन्तुं स्वप्नः अद्यापि जीवति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गतवर्षस्य अन्ते वयं हाङ्गकाङ्ग-सूचीनां, अमेरिकी-सूचीनां च लेखापरीक्षां कर्तुं deloitte accounting firm -इत्यत्र परिवर्तनं कृतवन्तः। मम विश्वासः अस्ति यत् jiuxian भविष्ये a-share निष्कासनस्य वर्षद्वयानन्तरं स्वस्य सूचीकरणस्य स्वप्नं सफलतया साकारं करिष्यति ipo आवेदनम्, jiuxian समूहस्य अध्यक्षः hao hongfeng इत्यनेन अद्यतने सार्वजनिकभाषणे व्यक्तं यत् jiuxian इत्यस्य सार्वजनिकरूपेण गन्तुं स्वप्नस्य अद्यापि अपेक्षाः सन्ति, परन्तु अस्मिन् समये, सः हाङ्गकाङ्ग-अमेरिका-देशस्य स्टॉक्स् इत्यत्र स्वस्य दृष्टिम् अस्थापयत्।

सार्वजनिकसूचनाः दर्शयन्ति यत् जिउक्सियन नेटवर्क् इत्यस्य स्थापना २००९ तमे वर्षे अभवत्, सः प्रमुखेषु घरेलुमद्यवितरणकम्पनीषु अन्यतमः अस्ति । वित्तपोषणस्य दृष्ट्या कम्पनी सिकोइया चीन, चीन पुनर्जागरण इत्यादिभिः प्रमुखनिवेशसंस्थाभिः अनुकूलतां प्राप्तवती अस्ति, तथा च वित्तपोषणस्य कुलम् ११ दौरं प्राप्तवती, यत्र कुलवित्तपोषणराशिः १.६ अरब युआन् इत्यस्मात् अधिका अस्ति परन्तु इदं प्रतीयते यत् जिउक्सियनः निवेशकैः अनुकूलः नास्ति तस्य अन्तिमवित्तपोषणं चतुर्वर्षेभ्यः अधिकं पूर्वं आसीत् ।

वस्तुतः स्थापनायाः तृतीयवर्षे एव जिउक्सियनः सूचीकरणस्य सज्जतां आरब्धवान्, २०१५ तमे वर्षे नूतनतृतीयमण्डले सफलतया सूचीकृतः च । परन्तु २०१७ तमे वर्षे नूतनतृतीयमण्डलात् सूचीकृत्य जिउक्सियनस्य पूंजीविपण्ये पुनरागमनं सुचारुरूपेण नासीत् । २०१७ तमस्य वर्षस्य अन्ते jiuxian.com इत्यनेन pre-ipo वित्तपोषणस्य एकं दौरं प्रारब्धम्, सूचीकरणस्य आह्वानं ध्वनितम् । अस्मिन् वित्तपोषणस्य दौरस्य मध्ये सिकोइया चीन, चीन पुनर्जागरण इत्यादयः बहवः संस्थाः ये कम्पनीयाः प्रारम्भिकनिवेशेषु भागं गृहीतवन्तः ते अपि निवेशे भागं गृहीतवन्तः तस्मिन् एव काले कम्पनी निवेशकभागधारकाणां सङ्ख्यायाः सह द्यूतसम्झौते हस्ताक्षरं कृतवती, यस्मिन् नियमः अस्ति यत् यदि jiuxian.com २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् पूर्वं सफलतया ipo कर्तुं असफलः भवति तर्हि निवेशकानां अधिकारः अस्ति यत् संस्थापकं हाओ होङ्गफेङ्गं सर्वं वा भागं वा पुनः क्रयणं कर्तुं आग्रहं कुर्वन्ति समतायाः ।