समाचारं

आकस्मिक! मेक्सिकोदेशस्य राष्ट्रपतिः अमेरिकादेशेन सह 'विरामः' →

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेक्सिकोदेशस्य राष्ट्रपतिः लोपेजः राजधानी मेक्सिकोनगरे २०१९ तमस्य वर्षस्य २७ दिनाङ्के उक्तवान् । मेक्सिकोदेशे अमेरिकीराजदूतेन सलाजार् इत्यनेन मेक्सिकोदेशस्य न्यायिकसुधारविषये कृतस्य टिप्पण्याः प्रतिक्रियारूपेण मेक्सिकोदेशेन मेक्सिकोदेशे अमेरिकीदूतावासेन सह सम्बन्धाः "निलम्बिताः"।

तस्मिन् दिने नियमितरूपेण पत्रकारसम्मेलने लोपेज् इत्यनेन उक्तं यत् सलाजार् इत्यनेन मेक्सिकोसर्वकारेण प्रवर्धितानां न्यायिकसुधारानाम् आलोचना अद्यैव कृता, अतः मेक्सिकोदेशेन मेक्सिकोदेशे अमेरिकीदूतावासेन सह सम्बन्धः "स्थगितुं" निर्णयः कृतः "तेषां मेक्सिकोदेशस्य सार्वभौमत्वस्य सम्मानं कर्तुं शिक्षितव्यं, तत् च लघु वस्तु नास्ति।" लोपेज् इत्यनेन अपि उक्तं यत् मेक्सिकोदेशः अद्यापि अमेरिकीसर्वकारेण सह द्विपक्षीयसम्बन्धं स्थापयिष्यति।

सलाजार् २२ तमे दिनाङ्के पत्रकारसम्मेलने अवदत् यत् मेक्सिको-सर्वकारेण कार्यान्विताः न्यायिकसुधारपरिपाटाः "लोकतान्त्रिकव्यवस्थायाः कृते खतराम् उत्पन्नं करिष्यन्ति" तथा च "उत्तर-अमेरिका-देशस्य आर्थिक-एकीकरणस्य क्षतिं जनयिष्यन्ति" इति लोपेज् प्रतिवदति स्म यत् - सलाजार् इत्यस्य प्रासंगिकाः वचनानि कर्माणि च "प्रमादपूर्णानि" "खेदजनकाः" च आसन्, तेषां प्रतिबिम्बं च "हस्तक्षेपवादी नीतिः" आसीत्, या अमेरिकादेशेषु दीर्घकालं यावत् अनुसृता अस्ति

जूनमासस्य २ दिनाङ्के मेक्सिकोदेशे निर्वाचनं कृतम् । ७ दिनाङ्के लोपेज् इत्यनेन दर्शितं यत् राष्ट्रियनवीकरण-आन्दोलन-दलस्य गठबन्धनस्य नूतनसंसदे बहुमतं आसनानि सन्ति, नूतनसंसदे न्यायिकसुधारस्य अनुमोदनार्थं च प्रयतन्ते। मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् अस्मिन् न्यायिक-सुधारे न्यायाधीश-निर्वाचनं, विभाग-एकीकरणं च इत्यादयः २० सुधार-उपायाः सन्ति । लोपेज् इत्यस्य मतं यत् उपर्युक्ताः सुधाराः भ्रष्टाचारस्य विरुद्धं युद्धं कर्तुं न्यायव्यवस्थायाः कार्यक्षमतां च सुधारयितुम् साहाय्यं करिष्यन्ति, परन्तु समीक्षकाः मन्यन्ते यत् एतेन न्यायिकस्वतन्त्रतां दुर्बलं कर्तुं शक्यते।

अधिकानि वार्ता >>

तदनुसारम्मेक्सिकोअर्थमन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् मेक्सिकोदेशे २०२३ तमे वर्षे ३६.०५८ अरब अमेरिकीडॉलर् इत्यस्य अभिलेखात्मकं प्रत्यक्षविदेशीयनिवेशः आकर्षितः ।तेषु बृहत्तमः प्रत्यक्षनिवेशः अमेरिकादेशात् भवति, यस्य ३८% भागः भवति ।तदनन्तरं स्पेन-कनाडा-देशयोः निवेशः भवति, ययोः १०% भागः भवति ।

तदनन्तरं अमेरिका-मेक्सिको-देशयोः व्यापारस्य मात्रायां महती वृद्धिः अभवत् । अमेरिकी वाणिज्यविभागस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे मेक्सिकोदेशात् अमेरिकीदेशस्य कुलआयातस्य वर्षे वर्षे ५% वृद्धिः भविष्यति, यत् ४७५ अरब डॉलरं यावत् भविष्यति२० वर्षाणाम् अधिककालात् प्रथमवारं मेक्सिकोदेशः चीनदेशं अतिक्रम्य अमेरिकादेशं आयातितवस्तूनाम् बृहत्तमः स्रोतः अभवत् ।

स्रोतः:चीन आर्थिक शुद्ध wechat व्यापक सीसीटीवी समाचार ग्राहक, सिन्हुआ समाचार एजेन्सी

निर्माताहान जीसमीक्षा : वान झेंग

सम्पादकः वाङ्ग जुन्जीप्रूफरीडिंग : ली झेंग्यु