समाचारं

क्षेत्रे फेकर इत्यनेन प्रयुक्ताः पात्राः कुलनायकानां संख्यायाः प्रायः आर्धं यावत् प्राप्तवन्तः!

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वयं परिचिताः स्मःलीग आफ् लेजेण्ड्स्स्टार खिलाडी फेकरः हालस्य एलसीके ग्रीष्मकालीनप्लेअफ्-क्रीडायां स्वस्य ७८ तमे नायकस्य चयनं कृतवान् एषा संख्या व्यावसायिकक्रीडासु प्रयुक्ते आधिकारिकलीग आफ् लेजेण्ड्स्-पङ्क्तिषु नायकानां प्रायः आर्धानां समीपे अस्ति अवश्यं वक्तव्यं यत् फेकरस्य नायकस्य कुण्डः खलु गहनः अस्ति, सः च क्रीडायां विविधाः भूमिकाः उपयोक्तुं साहसं करोति, हत्यारात् आरभ्य मेजः, योद्धातः शूटरपर्यन्तं

केटी इत्यनेन सह एलसीके प्लेअफ् टी१ श्रृङ्खलायां फेकरः स्वस्य करियरस्य प्रथमवारं स्मुल्डर् इत्यत्र ताडितवान् एषः प्रायः एडीसी नायकः अस्ति यः तललेनस्थानं क्रीडति तथा च स्वस्य सशक्तविकासक्षमतायाः कृते प्रसिद्धः अस्ति । यतः bdd एतादृशे विकासनायके अतीव उत्तमः अस्ति, t1 इत्यनेन स्वस्य bp रणनीतिं परिवर्त्य faker इत्यनेन smulder इत्यस्य ग्रहणं कृतम् । अन्ततः चार्माण्डर् पौराणिकस्य मिड् लेनरस्य लाभं कृतवान्, टी१ इत्यस्य क्रीडां जितुम् अन्ते च श्रृङ्खलां ३-१ इति स्कोरेन जित्वा अग्रिमपरिक्रमे गन्तुं साहाय्यं कृतवान् ।

नूतननायकस्य अलोला इत्यस्य विषये लीग् आफ् लेजेण्ड्स् इत्यस्मिन् १६० तः अधिकाः नायकाः सन्ति, अतः फेकरः नायकस्य पूलस्य आर्धाधिकस्य उपयोगात् केवलं कतिपयानि अद्वितीयविकल्पानि दूरम् अस्ति । तस्य क्रीडां जितुम् अपि आवश्यकता नास्ति, केवलं अस्मिन् पौराणिकमाइलस्टोन् मध्ये योजयितुं एतत् नायकं क्रीडतु। अस्मिन् सङ्ख्यायां अन्तर्राष्ट्रीयघटनानां समावेशः नास्ति, अन्यथा फेकरः ८५ भिन्नानां नायकानां उपयोगं करिष्यति स्म, यत् लीग् आफ् लेजेण्ड्स् इत्यस्मिन् नायकानां संख्यायाः पूर्णतया आर्धेभ्यः अधिकम् अस्ति

एलसीके इत्यस्मिन् ७८ भिन्नाः नायकाः प्रयुक्ताः सन्ति एषा अतीव आश्चर्यजनकः संख्या अस्ति तथा च फेकरस्य करियरस्य अन्यस्य माइलस्टोन् इत्यस्य प्रतिनिधित्वं करोति, यत् दशवर्षेभ्यः अधिकं व्याप्तम् अस्ति । यदा स्मुल्डरः व्यावसायिकक्रीडायां फेकरस्य ७८तमः नायकः अस्ति, तदा फेकरस्य प्रभावशालिनः नायकस्य पुनरावृत्तिविषये केवलं एकः ब्लिप् अस्ति, यतः वयं तस्य पारम्परिकस्य mage नायकानां कृते तं स्मर्तुं प्रवृत्ताः स्मः।

फेकरः येषु ७८ नायकाः क्रीडति तेषु अजीर् तस्य सर्वाधिकं क्रीडितः व्यावसायिकनायकः अस्ति, यस्य कुलम् १८० तः अधिकाः क्रीडाः सन्ति, अस्मिन् नायके ६८% विजयस्य प्रभावशालिनः दरः अस्ति ओरियाना ९० तः अधिकानि क्रीडाः ७०% विजयदरेण च द्वितीयस्थानं प्राप्नोति नायकः गतवर्षे फेकरस्य चतुर्थं करियर-चैम्पियनशिपं प्राप्तुं साहाय्यं कृतवान् । ryze ७० तः अधिकानि क्रीडाः ६३% विजयदरेण च तृतीयस्थाने अस्ति, परन्तु संस्करणपरिवर्तनस्य कारणात् faker इत्यनेन दीर्घकालं यावत् अस्य नायकस्य उपयोगः न कृतः ।

फेकरस्य शीर्षदशप्रयोगदरेषु अन्ये नायकाः सन्ति कोर्की, अह्री, लेब्लान्क्, गैलिओ, लिसान्द्रा, तलियाहः, विक्टर् च तस्य सामान्यतया प्रयुक्ताः नायकाः अद्यापि मुख्यतया एते मेजनायकाः सन्ति, तेषु च good group starting ability अस्ति । यदि भवान् couch इत्यादिं नायकं चिनोति चेदपि t1 इत्यस्य दलस्य आरम्भार्थं तस्य गोलाबारूदसमूहस्य आवश्यकता वर्तते। परन्तु अस्य अर्थः न भवति यत् फेकरः संस्करणस्य अनुकूलतां प्राप्तुं न शक्नोति यथा सद्यः एव मुक्तः नूतनः नायकः अलोला, फेकरः अपि शीघ्रमेव तत् क्रीडायां बहिः आनयत्, उत्तमं परिणामं च प्राप्तवान् ।

फेकरस्य सामान्यतया प्रयुक्तानां बहवः नायकानां त्वचाः सन्ति, परन्तु अजीर् फेकरस्य सर्वाधिकं क्रीडितः नायकः अस्ति चेदपि तस्य मरुभूमिसम्राट् विश्वचैम्पियनशिपस्य त्वचा नास्ति यद्यपि एसकेटी अजीर् चर्मरूपेण विद्यते तथापि २०१६ तमस्य वर्षस्य विश्वचैम्पियनशिप् इत्यस्मिन् एसकेटी इत्यस्य विजयस्य स्वीकारार्थं एसकेटी इत्यस्य विकल्पक्रीडकं ईजीहून् इत्यस्मै एषा त्वचा प्रदत्ता

स्वयं फेकरस्य समीपं गत्वा सारा मन्यते यत् ७९ तमे पिके ताडयितुं केवलं समयस्य विषयः अस्ति किन्तु सः अद्यैव क्वालिफाइंग-क्रीडासु मिड-लेनर-नासुस्-इत्यस्य बहु अभ्यासं कृतवान् यत् केटी-इत्यस्याः स्थितिः ज्ञाता आसीत्, प्रत्यक्षतया च नासुस्-इत्यस्य प्रतिबन्धः कृतः प्लेअफ्-क्रीडायां सेठः । परन्तु अस्मिन् सप्ताहे एच् एल ई विरुद्धं टी १ इत्यस्य क्रीडायां प्रतिद्वन्द्वी नासुस् मुक्तुं शक्नोति। तदतिरिक्तं नूतनसंस्करणे मिड् लेनर् ज़ेली अतीव लोकप्रियः अस्ति, परन्तु फेकरः क्रीडायां एतत् नायकं न क्रीडितवान्, मुख्यतया यतोहि ज़ीउस् इत्यस्य ज़ेली अपि उत्तमं क्रीडति

परन्तु यावत् यावत् दलस्य परिवर्तनं कर्तुं तस्य आवश्यकता वर्तते तावत् फेकरः दलस्य विजयाय साहाय्यं कर्तुं कञ्चित् नायकं चिन्वितुं इच्छति ।